Credits:
- Title: Rudrashtakam
- Singer: Suresh Wadkar
- Lyrics: Traditional
- Music Director: J Subhash
- Label: Music Nova
Full Audio Song Available on
Lyrics:
- English
- Hindi
Shri Rudrashtakam
Om Namah Shivaya
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Nijam Nirgunnam Nirvikalpam Niriiham
Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Niraakaaram-Ongkara-Muulam Turiiyam
Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham
Karaalam Mahaakaala-Kaalam Krpaalam
Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Tussaara-Adri-Samkaasha-Gauram Gabhiram
Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram
Sphuran-Mauli-Kallolinii Caaru-Ganggaa
Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa
Calat-Kunnddalam Bhruu-Sunetram Vishaalam
Prasanna-[A]ananam Niila-Kannttham Dayaalam
Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam
Priyam Shangkaram Sarva-Naatham Bhajaami
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham
Akhannddam Ajam Bhaanu-Kotti-Prakaasham
Tryah-Shuula-Nirmuulanam Shuula-Paannim
Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii
Sadaa Sajjana-[A]ananda-Daataa Pura-Arii
Cid-Aananda-Samdoha Moha-Apahaarii
Prasiida Prasiida Prabho Manmatha-Arii
Na Yaavad Umaa-Naatha-Paada-Aravindam
Bhajanti-Iha Loke Pare Vaa Naraannaam
Na Taavat-Sukham Shaanti Santaapa-Naasham
Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Na Jaanaami Yogam Japam Naiva Puujaam
Natoham Sadaa Sarvadaa Shambhu-Tubhyam
Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam
Prabho Paahi Aapanna-Maam-Iisha Shambho
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
Vibhum Vyaapakam Brahma-Veda-Svaruupam
Rudraassttaka-Idam Proktam Viprenna Hara-Tossaye
Ye Patthanti Naraa Bhaktyaa Tessaam Shambhuh Prasiidati
Iti Shrii-Gosvaami-Tulasiidaasa-Krtam Shriirudraassttakam Sampuurnnam
श्री रुद्राष्टकम
ॐ नमः शिवाय
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
निजं निर्गुणं निर्विकल्पं निरीहं
चिदाकाशमाकाशवासं भजेऽहम्
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
निराकारमोङ्करमूलं तुरीयं
गिराज्ञानगोतीतमीशं गिरीशम्
करालं महाकालकालं कृपालं
गुणागारसंसारपारं नतोऽहम्
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
तुषाराद्रिसंकाशगौरं गभिरं
मनोभूतकोटिप्रभाश्री शरीरम्
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा
लसद्भालबालेन्दु कण्ठे भुजङ्गा
चलत्कुण्डलं भ्रूसुनेत्रं विशालं
प्रसन्नाननं नीलकण्ठं दयालम्
मृगाधीशचर्माम्बरं मुण्डमालं
प्रियं शङ्करं सर्वनाथं भजामि
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
अखण्डं अजं भानुकोटिप्रकाशं
त्र्यःशूलनिर्मूलनं शूलपाणिं
भजेऽहं भवानीपतिं भावगम्यम्
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
कलातीतकल्याण कल्पान्तकारी
सदा सज्जनानन्ददाता पुरारी
चिदानन्दसंदोह मोहापहारी
प्रसीद प्रसीद प्रभो मन्मथारी
न यावद् उमानाथपादारविन्दं
भजन्तीह लोके परे वा नराणाम्
न तावत्सुखं शान्ति सन्तापनाशं
प्रसीद प्रभो सर्वभूताधिवासं
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
न जानामि योगं जपं नैव पूजां
नतोऽहं सदा सर्वदा शम्भुतुभ्यम्
जराजन्मदुःखौघ तातप्यमानं
रभो पाहि आपन्नमामीश शंभो
नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये
ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति
इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम्