गोपी गीत एक अत्यंत भावुक और भक्तिपूर्ण स्तोत्र है, जो भगवान श्री कृष्ण के प्रति गोपियों की अनन्य भक्ति और प्रेम को व्यक्त करता है। यह गीत विशेष रूप से श्रीमद्भागवत महापुराण के दशम स्कंध के रासक्रीड़ा अध्याय में वर्णित है।
गोपी गीत का प्रसंग:
जब भगवान श्री कृष्ण ने रासलीला के दौरान गोपियों से अपनी दिव्य लीला की, तब वे अचानक अंतर्ध्यान हो गए। गोपियाँ उनके बिना व्याकुल हो उठीं और उन्हें हर स्थान पर खोजने लगीं। निराश होकर, उन्होंने एक स्वर में श्री कृष्ण की महिमा का गान करना प्रारंभ किया, जिसे “गोपी गीत” कहा जाता है।
भावार्थ:
गोपी गीत में गोपियाँ भगवान श्री कृष्ण की महिमा का गान करती हैं और उनसे अनुरोध करती हैं कि वे उन्हें अपने दिव्य दर्शन दें। यह गीत उनके प्रति असीम प्रेम, भक्ति और समर्पण की अभिव्यक्ति है। गोपियाँ भगवान के बिना अपने जीवन को निरर्थक मानती हैं और उनके दर्शन के लिए व्याकुल हैं।
Gopi Geet Lyrics:
- English
- Sanskrit
Jayati Te Dhikam Janmanaa Vrajaḥ
Shrayata Indira Shasvadatra Hi
Dayita Dṛishyataam Dikṣhu Taavaka
Stvayi Dhṛitaa-Sava Stvaam Vichinvatey
Jayati Te Dhikam Janmanaa Vrajaḥ
Shrayata Indira Shasvadatra Hi
Dayita Dṛishyataam Dikṣhu Taavaka
Stvayi Dhṛitaa-Sava Stvaam Vicinvatey
Stvayi Dhṛitaa-Sava Stvaam Vicinvatey
Sarasijo-Dara Shri-Muṣha Dṛisha
Suratnaath Te Shulk-Daasika
Varada Nighnato Neha Kim Vadhaḥ
Viṣha-Jalaa Pyayaa Dvyala Rakṣhasa
Dvarṣha-Maruta Dvaidyutaanalaat
Vṛiṣhamayaatmajaa Dvishvatobhayaa
Driṣhabha Te Vayam Rakṣhita Muhuḥ
Na Khalu Gopika Nandano Bhavaa
Nakhila-Dehina Mantaratmadṛak
Vikhanasarthito Vishvaguptaye
Sakha Udeyivaan-Saatvataam Kule
Virachitaa-Bhayam Vṛiṣhṇi-Dhurya Te
Charaṇamiyuṣhaam Sanskṛiterbhayaat
Karasaroruham Kaanta Kaamadam
Shirasi Dhehi Naḥ Shrikara-Graham
Vrajajanaartiham-Nvira Yoṣhitam
Nijajana-Smaya-Dhvam-Sanasmita
Bhaja Sakhe Bhava-Tkinkariḥ Sma No
Jalaruha-Nanam Charu Darshaya
Praṇata-Dehinam Paapa-Karṣhaṇam
Tṛuṇa-Charanugam Shri-Niketanam
Phaṇi-Phaṇarpitam Te Padambujam
Kṛuṇu Kucheṣhu Naḥ Kṛindhi Hṛi-Cchayam
Madhuraya Giraa Valgu-Vaakyayaa
Budha-Manogyayaa Puṣhkare-Kṣhaṇa
Vidhi-Karee-Rima Vira Muhyati
Radhara-Sidhuna-Pyaayayasva Naḥ
Tava Katha-Mṛitam Tapta-Jivanam
Kavibhiri-Ḍitam Kalmaṣha-Paham
Shravaṇa-Mangalam Shrimadaa-Tatam
Bhuvi Gṛiṇanti Te Bhuri-Daa Janaaḥ
Prahasitam Priya Prema-Vikṣhaṇam
Viharaṇam Cha Te Dhyana-Mangalam
Rahasi Samvido Yaa Hṛidi-Spṛishaḥ
Kuhaka No Manaḥ Kṣhobhayanti Hi
Chalasi Yadvrajaa-Ccharayanpashun
Nalina-Sundaram Naatha Te Padam
Shila-Tṛiṇankuraiḥ Sidati-Ti Naḥ
Kalilataam Manaḥ Kaanta Gacchati
Dina-Parikṣhaye Nila-Kuntalai
Varna-Ruhananam Bibhradaa-Vṛitam
Ghana-Rajasvalam Darshayan Muhu
Manasi Naḥ Smaram Vira Yacchasi
Praṇata-Kaama-Dam Padmajarchitam
Dharaṇi-Maṇḍanam Dhyeyamaa-Padi
Charaṇa-Pankajam Shantamam Cha Te
Ramaṇa Naḥ Stane-Ṣhvar-Payaadhi-Han
Surata-Vardhanam Shoka-Naashanam
Swarita-Veṇunaa Susṭhu Chumbitam
Itara-Raaga-Vismaranam Nriṇam
Vitara Vira Nas Te Dharaamṛitam
Aṭati Yad-Bhavan-Ahni Kananam
Truṭi-Yurgayate Tvaama-Pashyataam
Kuṭila-Kuntalam Shri-Mukham Cha Te
Jaḍa Udikṣhataam Pakshma-Kriddṛishyaam
Pati-Sutanvaya-Bhratri-Baandhava
Nativilanghya Te-Ntyachyu-Taagataḥ
Gati-Vida-Stavo-Dgita-Mohitaah
Kitava Yoṣhitaḥ Kas-Tyajen-Nishi
Rahasi Samvidam Hṛi-Cchayodayam
Prahasitaananam Premavikṣhaṇam
Brihadu-Raḥ Shriyo Vikṣhya Dhaama Te
Muhurati-Spṛiha Muhyate Manaḥ
Vraja-Vanaukasaam Vyaktiranga Te
Vrijina-Hantryalam Vishva-Mangalam
Tyaja Manaak Cha Nastvat-Spṛihatmanaam
Svajana-Hridrujaam Yannishudanam
Svajana-Hridrujaam Yannishudanam
Svajana-Hridrujaam Yannishudanam
Yatte Sujaata-Charaṇaa-Mburuham Staneshu
Bhitaaḥ Shanaiḥ Priya Dadhimahi Mahi-Karkasheshu
Tenaatavimatasi Tad-Vyathate Na Kimswit
Kurpadibhir-Bhramati Dhir-Bhavadaa-Yushaam Naḥ
Bhavadaa-Yushaam Naḥ
Bhavadaa-Yushaam Nah
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासव स्त्वां विचिन्वते
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासव स्त्वां विचिन्वते
शरदुदाशये साधुजातस
त्सरसिजोदर श्रीमुषा दृशा
सुरतनाथ तेऽ शुल्कदासिका
वरद निघ्नतो नेह किं वधः
विषजला प्यया द्व्याल राक्षसा
द्वर्षमारुता द्वैद्युतानलात्
वृषमयात्मजा द्विश्वतोभया
दृषभ ते वयं रक्षिता मुहुः
न खलु गोपिका नन्दनो भवा
नखिलदेहिना मन्तरात्मदृक्
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात्
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम्
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम्
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम्
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण
विधिकरीरिमा वीर मुह्यती
रधरसीधुनाऽऽप्याययस्व नः
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम्
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम्
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम्
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति
दिनपरिक्षये नीलकुन्तलै
र्वनरुहाननं बिभ्रदावृतम्
घनरजस्वलं दर्शयन्मुहु
र्मनसि नः स्मरं वीर यच्छसि
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन्
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम्
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम्
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम्
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम्
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम्
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम्
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम्
स्वजनहृद्रुजां यन्निषूदनम्
स्वजनहृद्रुजां यन्निषूदनम्
यत्ते सुजातचरणाम्बुरुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि महिकर्कशेषु
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः
र्भवदायुषां नः
र्भवदायुषां नः
Credits:
- Title: Gopi Geet
- Singers: Rekha Rao
- Music Director: Subhash Jena
- Edit & Gfx : Prem Graphics PG
- Music Label: Music Nova