Credits:
- Singer: Rajesh Iyer, Lopita Mishra
- Music Director: J Subhash
- Edit & Gfx : Prem Graphics PG
- Music Label: Music Nova
Lyrics:
- English
- Gujarati
Prākr̥ta Dharmānāśrayama Prākr̥ta Nikhila Dharma Rūpamiti
Nigama Pratipādyamaṁ Yattacchud’dhaṁ Sākr̥ta Sataumi
Kalikāla Tamaśchanna Dr̥ṣṭitvā Dviduṣāmapi
Sampratya Viṣayastasya Māhātmyaṁ Samabhūdabhuvi
Dayayā Nija Māhātmyaṁ Kariṣyanprakaṭaṁ Hariḥ
Vāṇyā Yadā Tadā Svāsyaṁ Prādurbhūtaṁ Cakāra Hi
Taduktamapi Durbōdhaṁ Subōdhaṁ Syādyathā Tathā
Tannāmāṣṭōrataraśataṁ Pravakṣyāmyakhilāghahr̥ta
R̥ṣiragni Kumārastu Nāmnāṁ Chndō Jagatyasau
Śrī Kr̥śṇāsyaṁ Dēvatā Ca Bījaṁ Kāruṇikaḥ Prabhuḥ
Viniyōgō Bhaktiyōga Pratibandha Vināśanē
Kr̥ṣṇādharāmr̥tāsvādasid’dhiratra Na Sanśayaḥ
Ānandaḥ Paramānandaḥ Śrīkr̥ṣṇasyaṁ Kr̥pānidhiḥ
Daivōd’dhāraprayatnātmā Smr̥timātrārtināśanaḥ
Śrī Bhāgavata Gūḍhārtha Prakāśana Parāyaṇaḥ
Sākāra Brahmavādaika Sthāpakō Vēdapāragaḥ
Māyāvāda Nirākartā Sarvavāda Nirāsakr̥ta
Bhaktimārgābjamārtaṇḍaḥ Strīśūdrādyudadhr̥tikṣamaḥ
Aṅgīkr̥tayaiva Gōpīśavallabhīkr̥tamānavaḥ
Aṅgīkr̥tau Samaryādō Mahākāruṇikō Vibhuḥ
Adēyadānadakṣaśca Mahōdāracaritravāna
Prākr̥tānukr̥tivyāja Mōhitāsura Mānuṣaḥ
Vaiśvānarō Vallabhākhyaḥ Sadrūpō Hitakr̥tsatāma
Janaśikṣākr̥tē Kr̥ṣṇa Bhaktikr̥nna Khilēṣṭadaḥ
Sarvalakṣaṇa Sampannaḥ Śrīkr̥ṣṇajñānadō Guruḥ
Svānandatundilaḥ Padmadalāyatavilōcanaḥ
Kr̥pādr̥gvr̥ṣṭisanhr̥ṣṭa Dāsadāsī Priyaḥ Patiḥ
Rōṣadr̥kpāta Sampluṣṭabhaktadviḍa Bhakta Sēvitaḥ
Sukhasēvyō Durārādhyō Durlabhāndhrisarōruhaḥ
Ugrapratāpō Vāksīdhu Pūritā Śēṣasēvakaḥ
Śrī Bhāgavata Pīyūṣa Samudra Mathanakṣamaḥ
Tatsārabhūta Rāsastrī Bhāva Pūrita Vigrahaḥ
Sānnidhyam’mātradattaśrīkr̥ṣṇaprēmā Vimuktidaḥ
Rāsalīlaikatātparyaḥ Kr̥payaitatkathāpradaḥ
Virahānubhavaikārthasarvatyāgōpadēśakaḥ
Bhaktyācārōpadēṣṭā Ca Karmamārgapravartakaḥ
Yāgādau Bhaktimārgaika Sādhanatvōpadēśakaḥ
Pūrṇānandaḥ Pūrṇkāmō Vākpatirvibudhēśvaraḥ
Kr̥ṣṇanāmasahastrasya Vaktā Bhaktaparāyaṇaḥ
Bhaktyācārōpadēśārtha Nānāvākya Nirūpakaḥ
Svārthō Jjhitākhilaprāṇapriyastādr̥śavēṣṭitaḥ
Svadāsārtha Kr̥tāśēṣa Sādhanaḥ Sarvaśaktidhr̥̄ka
Bhuvi Bhakti Pracāraikakr̥tē Svānvayakr̥tpitā
Svavanśē Sthāpitāśēṣa Svamahātmyaḥ Smayāpahaḥ
Pativratāpatiḥ Pāralaukikaihika Dānakr̥ta
Nigūḍhahr̥dayō Nan’ya Bhaktēṣu Jñāpitāśayaḥ
Upāsanādimārgāti Mugdha Mōha Nivārakaḥ
Bhaktimārgē Sarvamārga Vailakṣaṇyānubhūtikr̥ta
Pr̥thakśaraṇa Mārgōpadēṣṭā Śrīkr̥ṣṇahārdavita
Pratikṣaṇa Nikun̄ja Sthalīlā Rasa Supūritaḥ
Tatkathākṣiptacitasta Dvismr̥tan’yō Vrajapriyaḥ
Priyavrajasthitiḥ Puṣṭilīlākartā Rahaḥ Priyaḥ
Bhaktēcchāpūrakaḥ Sarvājñāta Līlōtimōhanaḥ
Sarvāsaktō Bhaktamātrāsaktaḥ Patitapāvanaḥ
Svayaśōgānasanha’r̥ṣṭha’r̥dayāmbhōjaviṣṭaraḥ
Yaśaḥ Pīyūṣlaharīplāvitān’yarasaḥ Paraḥ
Līlāmr̥tarasārdrārdrīkr̥tākhilaśarīrabhr̥ta
Gōvardhanasthityutsāhallīlā Prēmapūritaḥ
Yajñabhōktā Yajñakartā Caturvarga Viśāradaḥ
Satyapratijñastriguṇōtītō Nayaviśāradaḥ
Svakīrtivard’dhanastatva Sūtrabhāṣyapradarśakaḥ
Māyāvādākhyatūlāgnirbrahmavādanirūpakaḥ
Aprākr̥tākhilākalpa Bhūṣitaḥ Sahajasmitaḥ
Trilōkībhūṣaṇaṁ Bhūmibhāgyaṁ Sahajasundaraḥ
Aśēṣabhakta Samprārthya Caraṇābja Rajōdhanaḥ
Ityānanda Nidhēḥ Prōktāṁ Nāmnāmaṣṭōttaraṁ Śatama
Śrr̥d’dhāviśud’dha Bud’dhiryaḥ Paṭhatyanudinaṁ Janaḥ
Sa Tadēkamanāḥ Sid’dhimuktāṁ Prāpnōtyasanśayama
Tadaprāptau Vr̥thā Mōkṣa Stadaptautadagatārthatā
Ataḥ Sarvōttamaṁ Stōtraṁ Japyaṁ Kr̥ṣṇa Rasārthibhiḥ
Iti Śrīmadagnikumāraprōktaṁ Śrī Sarvōttamastōtraṁ Sampūrṇama
प्राकृत धर्मानाश्रयम प्राकृत निखिल धर्म रूपमिति
निगम प्रतिपाद्यमं यत्तच्छुद्धं साकृत सतौमि
कलिकाल तमश्छन्न दृष्टित्वा-द्विदुषामपि
संप्रत्य विषयस्तस्य माहात्म्यं समभूदभुवि
दयया निज माहात्म्यं करिष्यन्प्रकटं हरिः
वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि
तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा
तन्नामाष्टोरतरशतं प्रवक्ष्याम्यखिलाघहृत
ऋषिरग्नि कुमारस्तु नाम्नां छ्न्दो जगत्यसौ
श्री कृश्णास्यं देवता च बीजं कारुणिकः प्रभुः
विनियोगो भक्तियोग प्रतिबंध विनाशने
कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः
आनंदः परमानंदः श्रीकृष्णस्यं कृपानिधिः
दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः
श्री भागवत गूढार्थ प्रकाशन परायणः
साकार ब्रह्मवादैक स्थापको वेदपारगः
मायावाद निराकर्ता सर्ववाद निरासकृत
भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युदधृतिक्षमः
अंगीकृतयैव गोपीशवल्लभीकृतमानवः
अंगीकृतौ समर्यादो महाकारुणिको विभुः
अदेयदानदक्षश्च महोदारचरित्रवान
प्राकृतानुकृतिव्याज मोहितासुर मानुषः
वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम
जनशिक्षाकृते कृष्ण भक्तिकृन्न खिलेष्टदः
सर्वलक्षण सम्पन्नः श्रीकृष्णज्ञानदो गुरुः
स्वानन्दतुन्दिलः पद्मदलायतविलोचनः
कृपादृग्वृष्टिसंहृष्ट दासदासी प्रियः पतिः
रोषदृक्पात संप्लुष्टभक्तद्विड भक्त सेवितः
सुखसेव्यो दुराराध्यो दुर्लभांध्रिसरोरुहः
उग्रप्रतापो वाक्सीधु पूरिता शेषसेवकः
श्री भागवत पीयूष समुद्र मथनक्षमः
तत्सारभूत रासस्त्री भाव पूरित विग्रहः
सान्निध्यम्मात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः
रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः
विरहानुभवैकार्थसर्वत्यागोपदेशकः
भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः
यागादौ भक्तिमार्गैक साधनत्वोपदेशकः
पूर्णानन्दः पूर्ण्कामो वाक्पतिर्विबुधेश्वरः
कृष्णनामसहस्त्रस्य वक्ता भक्तपरायणः
भक्त्याचारोपदेशार्थ नानावाक्य निरूपकः
स्वार्थो ज्झिताखिलप्राणप्रियस्तादृशवेष्टितः
स्वदासार्थ कृताशेष साधनः सर्वशक्तिधॄक
भुवि भक्ति प्रचारैककृते स्वान्वयकृत्पिता
स्ववंशे स्थापिताशेष स्वमहात्म्यः स्मयापहः
पतिव्रतापतिः पारलौकिकैहिक दानकृत
निगूढहृदयो नन्य भक्तेषु ज्ञापिताशयः
उपासनादिमार्गाति मुग्ध मोह निवारकः
भक्तिमार्गे सर्वमार्ग वैलक्षण्यानुभूतिकृत
पृथक्शरण मार्गोपदेष्टा श्रीकृष्णहार्दवित
प्रतिक्षण निकुंज स्थलीला रस सुपूरितः
तत्कथाक्षिप्तचितस्त द्विस्मृतन्यो व्रजप्रियः
प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहः प्रियः
भक्तेच्छापूरकः सर्वाज्ञात लीलोतिमोहनः
सर्वासक्तो भक्तमात्रासक्तः पतितपावनः
स्वयशोगानसंहऋष्ठऋदयाम्भोजविष्टरः
यशः पीयूष्लहरीप्लावितान्यरसः परः
लीलामृतरसार्द्रार्द्रीकृताखिलशरीरभृत
गोवर्धनस्थित्युत्साहल्लीला प्रेमपूरितः
यज्ञभोक्ता यज्ञकर्ता चतुर्वर्ग विशारदः
सत्यप्रतिज्ञस्त्रिगुणोतीतो नयविशारदः
स्वकीर्तिवर्द्धनस्तत्व सूत्रभाष्यप्रदर्शकः
मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः
अप्राकृताखिलाकल्प भूषितः सहजस्मितः
त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः
अशेषभक्त संप्रार्थ्य चरणाब्ज रजोधनः
इत्यानंद निधेः प्रोक्तां नाम्नामष्टोत्तरं शतम
श्रृद्धाविशुद्ध बुद्धिर्यः पठत्यनुदिनं जनः
स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम
तदप्राप्तौ वृथा मोक्ष स्तदप्तौतदगतार्थता
अतः सर्वोत्तमं स्तोत्रं जप्यं कृष्ण रसार्थिभिः
इति श्रीमदग्निकुमारप्रोक्तं श्री सर्वोत्तमस्तोत्रं सम्पूर्णम