Credits:
- Title: Pranamya Shirasa Devam Stotram
- Singer: Sadhana Sargam
- Music Director: Sohini Mishra
- Arranged by Sanjay Marathe
- Rhythm: Shreedhar Chari
- Flute: Sandeep Kulkarni
- Recorded at LC Studio
- Recordist: Ravi Yadav
- Mix & Mastered: Deep Goswami
- Edit & Gfx: Prem Graphics PG
- Label: Music Nova
Lyrics
- English
- Marathi
Om Shri Ganeshay Namah
Shri Narad Uvaach
Pranamya Shirsa Devam Gauri Putram Vinayakam
Bhaktavasam Smarennityam Aayuhkamartha Siddhaye
Prathamam Vakratundam Cha Ekdantam Dwitiyakam
Trutiyam Krishna Pingaksham Gajvaktram Chaturthakam
Lambodaram Pancha Mancha Shastham Vikatameva Cha
Saptamam Vighnarajendram Dhoomravarnam Tathaashtamam
Navamam Bhalchandram Cha Dashamam Tu Vinayakam
Ekadasham Ganpatim Dwadasham Tu Gajananam
Dwadashaitani Namani Trisandhyam Yah Pathennarah
Na Cha Vighnabhyam Tasya Sarvasiddhikaram Prabho
Vidyarthi Labhte Vidyam Dhanarthi Labhte Dhanam
Putrarthi Labhte Putranmoksharthi Labhte Gatim
Japet Ganpati Stotram Shadbhairmasaihi Phalam Labhet
Samvatsaren Siddhim Cha Labhte Natra Sanshayah
Ashtabhyo Brahmanebhyascha Likhitwayah Samarpayet
Tasya Vidya Bhavetsarva Ganeshasya Prasadatah
Iti Shri Naradpurane Sankashtanashanam Naam
Shri Ganpati Stotram Sampoornam
Shri Gajanana Arpanamastu
ॐ श्री गणेशाय नमः
श्री नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्
नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम्
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभे
संवत्सरेण सिद्धिं च लभते नात्र संशयः
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः
इति श्री नारदपुराणे संकटनाशनम नाम
श्री गणपति स्तोत्रम सम्पूर्णम
श्री गजानना अर्पणमस्तु