Friday, April 25, 2025
Friday, April 25, 2025
HomeSurya Dev SongsAditya Hrudayam Stotram Full Version Original | Aditya Hrudayam | Stotras From...

Aditya Hrudayam Stotram Full Version Original | Aditya Hrudayam | Stotras From Ramayana

Credits:

  • Singer: Rajalakshmee Sanjay
  • Music Director:  J Subhash
  • Edit & Gfx: Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics:

  • English
  • Hindi

Tato Yuddha Pariśrāntaṃ Samare Chintayā Sthitam
Rāvaṇaṃ Chāgrato Dṛśhṭvā Yuddhāya Samupasthitam
Daivataiśca Samāgamya Draśhṭumabhyāgato Raṇam
Upāgamyā Bravīdrāmam Agastyo Bhagavān Ṛśhiḥ
Rāma Rāma Mahābāho Śṛṇu Guhyaṃ Sanātanam
Yena Sarvānarīn Vatsa Samare Vijayiśhyasi
Āditya Hṛdayaṃ Puṇyaṃ Sarvaśatru Vināśanam
Jayāvahaṃ Japennityaṃ Akśhayyaṃ Paramaṃ Śivam
Sarvamaṅgalda Māṅgaldyaṃ Sarva Pāpa Praṇāśanam
Chintāśoka Praśamanaṃ Āyurvardhana Muttamam
Raśmimantaṃ Samudyantaṃ Devāsura Namaskṛtam
Pūjayasva Vivasvantaṃ Bhāskaraṃ Bhuvaneśvaram
Sarvadevātmako Hyeśha Tejasvī Raśmibhāvanaḥ
Eśha Devāsura Gaṇān Lokān Pāti Gabhastibhiḥ
Eśha Brahmā Ca Viśhṇuśca Śivaḥ Skandaḥ Prajāpatiḥ
Mahendro Dhanadaḥ Kālo Yamaḥ Somo Hyapāṃ Patiḥ
Pitaro Vasavaḥ Sādhyā Hyaśvinau Maruto Manuḥ
Vāyurvahniḥ Prajāprāṇaḥ Ṛtukartā Prabhākaraḥ
Ādityaḥ Savitā Sūryaḥ Khagaḥ Pūśhā Gabhastimān
Suvarṇasadṛśo Bhānuḥ Hiraṇyaretā Divākaraḥ

Haridaśvaḥ Sahasrārchiḥ Saptasapti-Rmarīchimān
Timironmathanaḥ Śambhuḥ Tvaśhṭā Mārtāṇḍakoṃ’śumān
Hiraṇyagarbhaḥ Śiśiraḥ Tapano Bhāskaro Raviḥ
Agnigarbhoaditeḥ Putraḥ Śaṅkhaḥ Śiśiranāśanaḥ
Vyomanātha Stamobhedī Ṛgyajuḥsāma-Pāragaḥ
Ghanavṛśhṭi Rapāṃ Mitro Vindhyavīthī Plavaṅgamaḥ
Ātapī Maṇḍalī Mṛtyuḥ Piṅgaldaḥ Sarvatāpanaḥ
Kavirviśvo Mahātejā Raktaḥ Sarvabhavodbhavaḥ
Nakśhatra Graha Tārāṇām Adhipo Viśvabhāvanaḥ
Tejasāmapi Tejasvī Dvādaśātman-Namoastu Te
Namaḥ Pūrvāya Giraye Paśchimāyādraye Namaḥ
Jyotirgaṇānāṃ Pataye Dinādhipataye Namaḥ
Jayāya Jayabhadrāya Haryaśvāya Namo Namaḥ
Namo Namaḥ Sahasrāṃśo Ādityāya Namo Namaḥ
Nama Ugrāya Vīrāya Sāraṅgāya Namo Namaḥ
Namaḥ Padmaprabodhāya Mārtāṇḍāya Namo Namaḥ
Brahmeśānāchyuteśāya Sūryāyāditya-Varcase
Bhāsvate Sarvabhakśhāya Raudrāya Vapuśhe Namaḥ
Tamoghnāya Himaghnāya Śatrughnāyā Mitātmane
Kṛtaghnaghnāya Devāya Jyotiśhāṃ Pataye Namaḥ

Tapta Chāmīkarābhāya Vahnaye Viśvakarmaṇe
Namastamoabhi Nighnāya Rucaye Lokasākśhiṇe
Nāśayatyeśha Vai Bhūtaṃ Tadeva Sṛjati Prabhuḥ
Pāyatyeśha Tapatyeśha Varśhatyeśha Gabhastibhiḥ
Eśha Supteśhu Jāgarti Bhūteśhu Pariniśhṭhitaḥ
Eśha Evāgnihotraṃ Ca Phalaṃ Caivāgni Hotriṇām
Vedāśca Kratavaścaiva Kratūnāṃ Phalameva Ca
Yāni Kṛtyāni Lokeśhu Sarva Eśha Raviḥ Prabhuḥ

Phalaśrutiḥ
Ena Māpatsu Kṛchchreśhu Kāntāreśhu Bhayeśhu Ca
Kīrtayan Puruśhaḥ Kaśchin-Nāvaśīdati Rāghava
Pūjayasvaina Mekāgro Devadevaṃ Jagatpatim
Etat Triguṇitaṃ Japtvā Yuddheśhu Vijayiśhyasi
Asmin Kśhaṇe Mahābāho Rāvaṇaṃ Tvaṃ Vadhiśhyasi
Evamuktvā Tadāgastyo Jagāma Ca Yathāgatam
Etachchrutvā Mahātejāḥ Naśhṭaśokoabhavat-Tadā
Etachchrutvā Mahātejāḥ Naśhṭaśokoabhavat-Tadā
Dhārayāmāsa Suprīto Rāghavaḥ Prayatātmavān
Ādityaṃ Prekśhya Japtvā Tu Paraṃ Harśhamavāptavān
Trirācamya Śuchirbhūtvā Dhanurādāya Vīryavān

Rāvaṇaṃ Prekśhya Hṛśhṭātmā Yuddhāya Samupāgamat
Sarvayatnena Mahatā Vadhe Tasya Dhṛtoabhavat
Adha Raviravadan-Nirīkśhya Rāmaṃ
Muditamanāḥ Paramaṃ Prahṛśhyamāṇaḥ
Niśicarapati Saṅkśhayaṃ Viditvā
Suragaṇa Madhyagato Vacastvareti 

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः

राम राम महाबाहो शृणु गुह्यं सनातनम्
येन सर्वानरीन् वत्स समरे विजयिष्यसि
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः

व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः

नक्षत्रग्रहताराणामधिपो विश्वभावनः
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः
ज्योतिर्गणानां पतये दिनाधिपतये नमः

जयाय जयभद्राय हर्यश्वाय नमो नमः
नमो नमः सहस्रांशो आदित्याय नमो नमः
नम उग्राय वीराय सारङ्गाय नमो नमः
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः

ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः

तप्तचामीकराभाय वह्नये विश्वकर्मणे
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे
नाशयत्येष वै भूतं तदेव सृजति प्रभुः
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः

फलश्रुतिः
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्

एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा
धारयामास सुप्रीतो राघवः प्रयतात्मवान्
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः
निशिचरपतिसंक्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति

RELATED SONGS

Most Popular

TOP CATEGORIES