Saturday, April 26, 2025
Saturday, April 26, 2025
HomeLakshmi Maa Songsकनकधारा स्तोत्रम् Kanakadhara Stotram | इस स्तोत्र को जो भी सुनेगा उसकी...

कनकधारा स्तोत्रम् Kanakadhara Stotram | इस स्तोत्र को जो भी सुनेगा उसकी मनोकामनायें पूरी होंगी

Credits:

  • Singer: Rajalakshmee Sanjay, Hatinder Tandon
  • Music Director: J Subhash, Rajalakshmee Sanjay
  • Language: Sanskrit
  • Edit & Gfx: Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics:

  • English
  • Hindi

Shri Kanakdhara Stōtram
Iss Duniya Mein Sabhi Log
Ek Chiz Se Bahut Pareshan Rehate Hain
Aur Woh Hain Aarthik Tangi

Paiso Ki Kami
Dhan Prapti Ke Liye
Aur Dhan Sanchay Ke Liye
Kanakadhara Stōtra Ka Path Karne Se

Chamtakrik Roop Se Labh Prapt Hota Hain
Suniye Shri Kankadhara Stōtram
Aṅgaṃ Hareḥ Pulaka Bhūṣaṇa Māśrayantī
Bhṛṅgāṅga Neva Mukulā Bharaṇaṃ Tamālam

Aṅgī Kṛtākhila Vibhūti Rapāṅga Līlā
Māṅgaḻya Dā’stu Mama Maṅgaḻa Devatāyāḥ
Mugdhā Muhur Vidadhatī Vadane Murāreḥ
Prematrapā Praṇi Hitāni Gatāgatāni

Mālā Dṛśor Madhu Karīva Mahotpale Yā
Sā Me Śriyaṃ Diśatu Sāgara Saṃbhavāyāḥ
Āmīli Tākṣa Madhigamya Mudā Mukundaṃ
Ānanda Kanda Manimeṣa Manaṅga Tantram

Ākekara Sthita Kanīnika Pakṣma Netraṃ
Bhūtyai Bhaven Mama Bhujaṅga Śayāṅga Nāyāḥ
Bāhvantare Madhujitaḥ Śrita Kaustubhe Yā
Hārāvaḻīva Hari Nīḻamayī Vibhāti

Kāmapradā Bhagavato’pi Kaṭākṣa Mālā
Kalyāṇa Māvahatu Me Kamalā Layāyāḥ
Kālāmbu Dāḻi Lalitorasi Kaiṭabhāreḥ
Dhārādhare Sphurati Yā Taḍidaṅga Neva

Mātus Samasta Jagatāṃ Mahanīya Mūrtiḥ
Bhadrāṇi Me Diśatu Bhārgava Nandanāyāḥ
Prāptaṃ Padaṃ Prathamataḥ Khalu Yat Prabhāvāt
Māṅgaḻya Bhāji Madhu Māthini Manmathena

Mayyā Patet Tadiha Manthara Mīkṣaṇārdhaṃ
Mandālasañca Makarālaya Kanyakāyāḥ
Viśvāmarendra Pada Vibhrama Dānadakṣaṃ
Ānanda Hetu Radhikaṃ Mura Vidviṣo’pi

Īṣanniṣī Datu Mayi Kṣaṇa Mīkṣaṇārdham
Indī Varodara Sahodara Mindirāyāḥ
Iṣṭā Viśiṣṭa Matayo’pi Yayā Dayārdra
Dṛṣṭyā Triviṣṭa Papadaṃ Sulabhaṃ Labhante

Dṛṣṭiḥ Prahṛṣṭa Kamalodara Dīpti Riṣṭāṃ
Puṣṭiṃ Kṛṣīṣṭa Mama Puṣkara Viṣṭarāyāḥ
Dadyāddayā Nupavano Draviṇāmbu Dhārāṃ
Asminn Akiñcana Vihaṅga Śiśau Viṣaṇṇe

Duṣkarma Gharma Mapanīya Cirāya Dūraṃ
Nārāyaṇa Praṇayinī Nayanāmbu Vāhaḥ
Gīrdevateti Garuḍadhvaja Sundarīti
Śākambarīti Śaśi Śekhara Vallabheti

Sṛṣṭi Sthiti Praḻaya Keḻiṣu Saṃsthitāyai
Tasyai Namas Tribhuvanaika Guro Staruṇyai
Śrutyai Namo’stu Śubha Karma Phala Prasūtyai
Ratyai Namo’stu Ramaṇīya Guṇārṇa Vāyai

Śaktyai Namo’stu Śatapatra Niketanāyai
Puṣṭyai Namo’stu Puruṣottama Vallabhāyai
Namo’stu Nāḻīka Nibhānanāyai
Namo’stu Dugdho Dadhi Janmabhūmyai

Namo’stu Somāmṛta Sodarāyai
Namo’stu Nārāyaṇa Vallabhāyai
Namo’stu Hemāmbuja Pīṭhikāyai
Namo’stu Bhūmaṇḍala Nāyikāyai

Namo’stu Devādi Dayāparāyai
Namo’stu Śārṅgā Yudha Vallabhāyai
Namo’stu Devyai Bhṛgu Nandanāyai
Namo’stu Viṣṇoru Rasi Sthitāyai

Namo’stu Lakṣmyai Kamalālayāyai
Namo’stu Dāmodara Vallabhāyai
Namo’stu Kāntyai Kamalekṣaṇāyai
Namo’stu Bhūtyai Bhuvana Prasūtyai

Namo’stu Devādibhi Rarcitāyai
Namo’stu Nandātmaja Vallabhāyai
Sampatkarāṇi Sakalendriya Nandanāni
Sāmrājya Dāna Vibhavāni Saroruhākṣi

Tvadvanda Nāni Duritā Haraṇodya Tāni
Māmeva Mātara Niśaṃ Kalayantu Mānye
Yat Kaṭākṣa Samupāsanā Vidhiḥ
Sevakasya Sakalārtha Sampadaḥ

Santanoti Vacanāṅga Mānasaiḥ
Tvāṃ Murāri Hṛdayeśvarīṃ Bhaje
Sarasija Nilaye Saroja Haste
Dhavaḻa Tamāṃ Śuka Gandha Mālya Śobhe

Bhagavati Hari Vallabhe Manojñe
Tribhuvana Bhūtikari Prasīda Mahyam
Dig Hastibhiḥ Kanaka Kuṃbha Mukhā Vasṛṣṭa
Svarvāhinī Vimala Cāru Jalā Plutāṅgīm

Prātar Namāmi Jagatāṃ Jananī Maśeṣa
Lokādi Nātha Gṛhiṇīm Amṛtābdhi Putrīm
Kamale Kamalākṣa Vallabhe Tvaṃ
Karuṇā Pūra Taraṅgitaira Pāṅgaiḥ

Avalokaya Mām Akiñcanānāṃ
Prathamaṃ Pātrama Kṛtrimaṃ Dayāyāḥ
Stuvanti Ye Stuti Bhiramī Bhiranvahaṃ
Trayīmayīṃ Tribhuvana Mātaraṃ Ramām

Guṇādhikā Gurutara Bhāgya Bhāgino
Bhavanti Te Bhuvi Budha Bhāvi Tāśayāḥ
Iti Śrīmad Śaṅkarācārya Kṛta Śrī Kanakadhārā Stotraṃ Saṃpūrṇam

श्री कनकधारा स्तोत्रम्
इस दुनिया में सभी लोग
एक चीज से बहोत परेशान रेहते हैं ,
और वो है आर्थिक तंगी

पैसो की कमी
धन प्राप्ती के लिए
और धन संचय के लिए
कनकधारा स्तोत्र का पाठ करने से

चमत्कारिक रूप से लाभ प्राप्त होता हैं
सुनिए श्री कनकधारा स्तोत्रम्
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम्

अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि

माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसंभवायाः
आमीलिताक्षमधिगम्य मुदा मुकुन्दम्_
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्

आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति

कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः
कालाम्बुदालिललितोरसि कैटाभारेर्_
धाराधरे स्फुरति या तडिदङ्गनेव

मातुः समस्तजगतां महनीयमूर्तिर्_
भद्राणि मे दिशतु भार्गवनन्दनायाः
प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्_
माङ्गल्यभाजि मधुमाथिनि मन्मथेन

मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः
विश्वामरेन्द्रपदविभ्रमदानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोऽपि
ईषन्निषीदतु मयि क्षणमीक्षणार्धम्

इन्दीवरोदरसहोदरमिन्दिरायाः
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां

पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः
दद्याद्दयानुपवनो द्रविणाम्बुधाराम्_
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे
दुष्कर्मधर्ममपनीय चिराय दूरं

नारायणप्रणयिनीनयनाम्बुवाहः
गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्ल्भेति
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै

तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूत्यै
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै

नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै

नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै
नमोऽस्तु कान्त्यै कमलेक्षणायै

नमोऽस्तु भूत्यै भुवनप्रसूत्यै
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै
सम्पत्कराणि सकलेन्द्रियनन्दनानि

साम्राज्यदानविभवानि सरोरुहाक्षि
त्वद्वन्दनानि दुरितोद्धरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये
यत्कटाक्षसमुपासनाविधिः

सेवकस्य सकलार्थसम्पदः
सन्तनोति वचनाङ्गमानसैस्_
त्वां मुरारिहृदयेश्वरीं भजे
सरसिजनिलये सरोजहस्ते

धवलतमांशुकगन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम्
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-

स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्
प्रातर्नमामि जगतां जननीमशेष-
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः

अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्

गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः
इति श्रीमच्छङ्कराचार्यकृतं श्रीकनकधारास्तोत्रं सम्पूर्णम्

RELATED SONGS

Most Popular

TOP CATEGORIES