Saturday, April 26, 2025
Saturday, April 26, 2025
HomeLakshmi Maa SongsKanakadhara Stotram - Full Version Original | Lakshmi Stotram | Laxmi Devi...

Kanakadhara Stotram – Full Version Original | Lakshmi Stotram | Laxmi Devi Songs

Credits:

  • Singer: Rajalakshmee Sanjay
  • Music Director:  J Subhash, Rajalakshmee Sanjay
  • Language: Sanskrit
  • Edit & Gfx: Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics:

  • English
  • Hindi

Aṅgaṃ Hareḥ Pulaka Bhūṣaṇa Māśrayantī
Bhṛṅgāṅga Neva Mukulā Bharaṇaṃ Tamālam
Aṅgī Kṛtākhila Vibhūti Rapāṅga Līlā
Māṅgaḻya Dā’stu Mama Maṅgaḻa Devatāyāḥ

Mugdhā Muhur Vidadhatī Vadane Murāreḥ
Prematrapā Praṇi Hitāni Gatāgatāni
Mālā Dṛśor Madhu Karīva Mahotpale Yā
Sā Me Śriyaṃ Diśatu Sāgara Saṃbhavāyāḥ

Āmīli Tākṣa Madhigamya Mudā Mukundaṃ
Ānanda Kanda Manimeṣa Manaṅga Tantram
Ākekara Sthita Kanīnika Pakṣma Netraṃ
Bhūtyai Bhaven Mama Bhujaṅga Śayāṅga Nāyāḥ

Bāhvantare Madhujitaḥ Śrita Kaustubhe Yā
Hārāvaḻīva Hari Nīḻamayī Vibhāti
Kāmapradā Bhagavato’pi Kaṭākṣa Mālā
Kalyāṇa Māvahatu Me Kamalā Layāyāḥ

Kālāmbu Dāḻi Lalitorasi Kaiṭabhāreḥ
Dhārādhare Sphurati Yā Taḍidaṅga Neva
Mātus Samasta Jagatāṃ Mahanīya Mūrtiḥ
Bhadrāṇi Me Diśatu Bhārgava Nandanāyāḥ

Prāptaṃ Padaṃ Prathamataḥ Khalu Yat Prabhāvāt
Māṅgaḻya Bhāji Madhu Māthini Manmathena
Mayyā Patet Tadiha Manthara Mīkṣaṇārdhaṃ
Mandālasañca Makarālaya Kanyakāyāḥ

Viśvāmarendra Pada Vibhrama Dānadakṣaṃ
Ānanda Hetu Radhikaṃ Mura Vidviṣo’pi
Īṣanniṣī Datu Mayi Kṣaṇa Mīkṣaṇārdham
Indī Varodara Sahodara Mindirāyāḥ

Iṣṭā Viśiṣṭa Matayo’pi Yayā Dayārdra
Dṛṣṭyā Triviṣṭa Papadaṃ Sulabhaṃ Labhante
Dṛṣṭiḥ Prahṛṣṭa Kamalodara Dīpti Riṣṭāṃ
Puṣṭiṃ Kṛṣīṣṭa Mama Puṣkara Viṣṭarāyāḥ

Dadyāddayā Nupavano Draviṇāmbu Dhārāṃ
Asminn Akiñcana Vihaṅga Śiśau Viṣaṇṇe
Duṣkarma Gharma Mapanīya Cirāya Dūraṃ
Nārāyaṇa Praṇayinī Nayanāmbu Vāhaḥ

Gīrdevateti Garuḍadhvaja Sundarīti
Śākambarīti Śaśi Śekhara Vallabheti
Sṛṣṭi Sthiti Praḻaya Keḻiṣu Saṃsthitāyai
Tasyai Namas Tribhuvanaika Guro Staruṇyai

Śrutyai Namo’stu Śubha Karma Phala Prasūtyai
Ratyai Namo’stu Ramaṇīya Guṇārṇa Vāyai
Śaktyai Namo’stu Śatapatra Niketanāyai
Puṣṭyai Namo’stu Puruṣottama Vallabhāyai

Namo’stu Nāḻīka Nibhānanāyai
Namo’stu Dugdho Dadhi Janmabhūmyai
Namo’stu Somāmṛta Sodarāyai
Namo’stu Nārāyaṇa Vallabhāyai

Namo’stu Hemāmbuja Pīṭhikāyai
Namo’stu Bhūmaṇḍala Nāyikāyai
Namo’stu Devādi Dayāparāyai
Namo’stu Śārṅgā Yudha Vallabhāyai

Namo’stu Devyai Bhṛgu Nandanāyai
Namo’stu Viṣṇoru Rasi Sthitāyai
Namo’stu Lakṣmyai Kamalālayāyai
Namo’stu Dāmodara Vallabhāyai

Namo’stu Kāntyai Kamalekṣaṇāyai
Namo’stu Bhūtyai Bhuvana Prasūtyai
Namo’stu Devādibhi Rarcitāyai
Namo’stu Nandātmaja Vallabhāyai

Sampatkarāṇi Sakalendriya Nandanāni
Sāmrājya Dāna Vibhavāni Saroruhākṣi
Tvadvanda Nāni Duritā Haraṇodya Tāni
Māmeva Mātara Niśaṃ Kalayantu Mānye

Yat Kaṭākṣa Samupāsanā Vidhiḥ
Sevakasya Sakalārtha Sampadaḥ
Santanoti Vacanāṅga Mānasaiḥ
Tvāṃ Murāri Hṛdayeśvarīṃ Bhaje

Sarasija Nilaye Saroja Haste
Dhavaḻa Tamāṃ Śuka Gandha Mālya Śobhe
Bhagavati Hari Vallabhe Manojñe
Tribhuvana Bhūtikari Prasīda Mahyam

Dig Hastibhiḥ Kanaka Kuṃbha Mukhā Vasṛṣṭa
Svarvāhinī Vimala Cāru Jalā Plutāṅgīm
Prātar Namāmi Jagatāṃ Jananī Maśeṣa
Lokādi Nātha Gṛhiṇīm Amṛtābdhi Putrīm

Kamale Kamalākṣa Vallabhe Tvaṃ
Karuṇā Pūra Taraṅgitaira Pāṅgaiḥ
Avalokaya Mām Akiñcanānāṃ
Prathamaṃ Pātrama Kṛtrimaṃ Dayāyāḥ

Stuvanti Ye Stuti Bhiramī Bhiranvahaṃ
Trayīmayīṃ Tribhuvana Mātaraṃ Ramām
Guṇādhikā Gurutara Bhāgya Bhāgino
Bhavanti Te Bhuvi Budha Bhāvi Tāśayāḥ

Iti Śrīmad Śaṅkarācārya Kṛta Śrī Kanakadhārā Stotraṃ Saṃpūrṇam

अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम्
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसंभवायाः
आमीलिताक्षमधिगम्य मुदा मुकुन्दम्_
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः
कालाम्बुदालिललितोरसि कैटाभारेर्_
धाराधरे स्फुरति या तडिदङ्गनेव
मातुः समस्तजगतां महनीयमूर्तिर्_
भद्राणि मे दिशतु भार्गवनन्दनायाः
प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्_
माङ्गल्यभाजि मधुमाथिनि मन्मथेन
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः
विश्वामरेन्द्रपदविभ्रमदानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोऽपि
ईषन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः
दद्याद्दयानुपवनो द्रविणाम्बुधाराम्_
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः
गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्ल्भेति
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै
नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूत्यै
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै
नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै
नमोऽस्तु देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै
नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि
त्वद्वन्दनानि दुरितोद्धरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये
यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः
सन्तनोति वचनाङ्गमानसैस्_
त्वां मुरारिहृदयेश्वरीं भजे
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम्
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्
प्रातर्नमामि जगतां जननीमशेष-
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः
इति श्रीमच्छङ्कराचार्यकृतं श्रीकनकधारास्तोत्रं सम्पूर्णम्

RELATED SONGS

Most Popular

TOP CATEGORIES