“भज गोविन्दम्” एक अत्यंत प्रसिद्ध भक्ति रचना है, जिसे महान संत और वेदांताचार्य आदि शंकराचार्य ने संस्कृत में रचित किया है। यह रचना संसार के असारत्व और भगवान श्री कृष्ण (गोविन्द) की भक्ति के महत्व को दर्शाती है।
रचना का सारांश:
“भज गोविन्दम्” में आदि शंकराचार्य ने संसार के मोह-माया से मुक्त होकर भगवान की भक्ति करने का उपदेश दिया है। यह रचना 12 श्लोकों में संकलित है, जिन्हें ‘द्वादश मञ्जरिका’ भी कहा जाता है। इन श्लोकों में शंकराचार्य ने जीवन की नश्वरता, भौतिक सुखों की अस्थिरता और आत्मज्ञान की आवश्यकता पर बल दिया है।
Bhaja Govindam Lyrics:
- English
- Sanskrit
Sthaapakaaya Ca Dharmasya Sarva-Dharma-Svaruupinne
Avataara-Varisstthaaya Raamakrssnnaaya Te Namah
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Samprāptē Sannihitē Kālē
Samprāptē Sannihitē Kālē
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Mūḍha Jahīhi Dhanāgamatṛṣṇāṃ
Mūḍha Jahīhi Dhanāgamatṛṣṇāṃ
Kuru Sadbuddhiṃ Manasi Vitṛṣṇām
Kuru Sadbuddhiṃ Manasi Vitṛṣṇām
Yallabhasē Nijakarmōpāttaṃ
Yallabhasē Nijakarmōpāttaṃ
Vittaṃ Tēna Vinōdaya Chittam
Vittaṃ Tēna Vinōdaya Chittam
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Yāvadvittōpārjanasaktaḥ
Tāvannijaparivārō Raktaḥ
Yāvadvittōpārjanasaktaḥ
Tāvannijaparivārō Raktaḥ
Paśchājjīvati Jarjaradēhē
Paśchājjīvati Jarjaradēhē
Vārtāṃ Kō’pi Na Pṛchchati Gēhē
Vārtāṃ Kō’pi Na Pṛchchati Gēhē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Mā Kuru Dhana-Jana-Yauvana-Garvaṃ
Harati Nimēṣātkālaḥ Sarvam
Mā Kuru Dhana-Jana-Yauvana-Garvaṃ
Harati Nimēṣātkālaḥ Sarvam
Māyāmayamidamakhilaṃ Hitvā
Brahmapadaṃ Tvaṃ Praviśa Viditvā
Brahmapadaṃ Tvaṃ Praviśa Viditvā
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Suramandira-Taru-Mūla-Nivāsaḥ
Sayyā Bhūtalamajinaṃ Vāsaḥ
Suramandira-Taru-Mūla-Nivāsaḥ
Sayyā Bhūtalamajinaṃ Vāsaḥ
Sarva-Parigraha-Bhōgatyāgaḥ
Sarva-Parigraha-Bhōgatyāgaḥ
Kasya Sukhaṃ Na Karōti Virāgaḥ
Kasya Sukhaṃ Na Karōti Virāgaḥ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Bhagavadgītā Kiñchidadhītā
Bhagavadgītā Kiñchidadhītā
Gaṅgājala-Lavakaṇikā Pītā
Bhagavadgītā Kiñchidadhītā
Gaṅgājala-Lavakaṇikā Pītā
Sakṛdapi Yēna Murāri
Sakṛdapi Yēna Murārisamarchā
Kriyatē Tasya Yamēna Na Charchā
Kriyatē Tasya Yamēna Na Charchā
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Punarapi Jananaṃ Punarapi Maraṇaṃ
Punarapi Jananaṃ Punarapi Maraṇaṃ
Punarapi Jananījaṭharē Sayanam
Punarapi Jananījaṭharē Sayanam
Iha Saṃsārē Bahudustārē
Iha Saṃsārē Bahudustārē
Kṛpayā’pārē Pāhi Murārē
Kṛpayā’pārē Pāhi Murārē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Gēyaṃ Gītā-Nāmasahasraṃ
Dhyēyaṃ Srīpati-Rūpamajasram
Gēyaṃ Gītā-Nāmasahasraṃ
Dhyēyaṃ Srīpati-Rūpamajasram
Nēyaṃ Sajjana-Saṅgē Chittaṃ
Nēyaṃ Sajjana-Saṅgē Chittaṃ
Dēyaṃ Dīnajanāya Cha Vittam
Dēyaṃ Dīnajanāya Cha Vittam
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Arthamanarthaṃ Bhāvaya Nityaṃ
Nāstitataḥ Sukhalēśaḥ Satyam
Arthamanarthaṃ Bhāvaya Nityaṃ
Nāstitataḥ Sukhalēśaḥ Satyam
Putrādapi Dhanabhājāṃ Bhītiḥ
Putrādapi Dhanabhājāṃ Bhītiḥ
Sarvatraiṣā Vihitā Rītiḥ
Sarvatraiṣā Vihitā Rītiḥ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Gurucharaṇāmbuja-Nirbharabhaktaḥ
Saṃsārādachirādbhava Muktaḥ
Gurucharaṇāmbuja-Nirbharabhaktaḥ
Gurucharaṇāmbuja-Nirbharabhaktaḥ
Sēndriyamānasa-Niyamādēvaṃ
Sēndriyamānasa-Niyamādēvaṃ
Drakṣyasi Nijahṛdayasthaṃ Dēvam
Drakṣyasi Nijahṛdayasthaṃ Dēvam
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Samprāptē Sannihitē Kālē
Samprāptē Sannihitē Kālē
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे
अवतारवरिष्ठाय रामकृष्णाय ते नमः
भज गोविंदं भज गोविंदं
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
संप्राप्ते सन्निहिते काले
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृंकरणे
नहि नहि रक्षति डुकृंकरणे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
मूढ जहीहि धनागमतृष्णां
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम्
कुरु सद्बुद्धिं मनसि वितृष्णाम्
यल्लभसे निजकर्मोपात्तं
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्
वित्तं तेन विनोदय चित्तम्
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः
यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे
वार्तां कोऽपि न पृच्छति गेहे
भज गोविंदं भज गोविंदं
भज गोविंदं भज गोविंदं
मा कुरु धन-जन-यौवन-गर्वं
हरति निमेषात्कालः सर्वम्
मा कुरु धन-जन-यौवन-गर्वं
हरति निमेषात्कालः सर्वम्
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
शय्या भूतलमजिनं वासः
सुरमंदिर-तरु-मूल-निवासः
शय्या भूतलमजिनं वासः
सर्व-परिग्रह-भोगत्यागः
सर्व-परिग्रह-भोगत्यागः
कस्य सुखं न करोति विरागः
कस्य सुखं न करोति विरागः
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
भगवद्गीता किंचिदधीता
भगवद्गीता किंचिदधीता
गंगाजल-लवकणिका पीता
भगवद्गीता किंचिदधीता
गंगाजल-लवकणिका पीता
सकृदपि येन मुरारि
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा
क्रियते तस्य यमेन न चर्चा
भज गोविंदं भज गोविंदं
भज गोविंदं भज गोविंदं
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
पुनरपि जननं पुनरपि मरणं
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम्
पुनरपि जननीजठरे शयनम्
इह संसारे बहुदुस्तारे
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे
कृपयाऽपारे पाहि मुरारे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
गेयं गीता-नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम्
गेयं गीता-नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम्
नेयं सज्जन-संगे चित्तं
नेयं सज्जन-संगे चित्तं
देयं दीनजनाय च वित्तम्
देयं दीनजनाय च वित्तम्
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम्
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम्
पुत्रादपि धनभाजां भीतिः
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः
सर्वत्रैषा विहिता रीतिः
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
गुरुचरणांबुज-निर्भरभक्तः
संसारादचिराद्भव मुक्तः
गुरुचरणांबुज-निर्भरभक्तः
संसारादचिराद्भव मुक्तः
सेंद्रियमानस-नियमादेवं
सेंद्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्
द्रक्ष्यसि निजहृदयस्थं देवम्
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
संप्राप्ते सन्निहिते काले
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृंकरणे
नहि नहि रक्षति डुकृंकरणे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
Credits:
- Title: Bhaja Govindam
- Singer: Rajalakshmee Sanjay, Vijayaa Shanker
- Music Director: J Subhash
- Edit & Gfx: Prem Graphics PG
- Music Label: Music Nova