Credits:
Full Audio Song Available on
Lyrics:
- English
- Hindi
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Samprāptē Sannihitē Kālē
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Mūḍha Jahīhi Dhanāgamatṛṣṇāṃ
Kuru Sadbuddhiṃ Manasi Vitṛṣṇām
Yallabhasē Nijakarmōpāttaṃ
Vittaṃ Tēna Vinōdaya Chittam
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Yāvadvittōpārjanasaktaḥ
Tāvannijaparivārō Raktaḥ
Paśchājjīvati Jarjaradēhē
Vārtāṃ Kōpi Na Pṛchchati Gēhē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Mā Kuru Dhana-Jana-Yauvana-Garvaṃ
Harati Nimēṣātkālaḥ Sarvam
Māyāmayamidamakhilaṃ Hitvā
Brahmapadaṃ Tvaṃ Praviśa Viditvā
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Suramandira-Taru-Mūla-Nivāsaḥ
Sayyā Bhūtalamajinaṃ Vāsaḥ
Sarva-Parigraha-Bhōgatyāgaḥ
Kasya Sukhaṃ Na Karōti Virāgaḥ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Bhagavadgītā Kiñchidadhītā
Gaṅgājala-Lavakaṇikā Pītā
Sakṛdapi Yēna Murāri
Sakṛdapi Yēna Murārisamarchā
Kriyatē Tasya Yamēna Na Charchā
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Punarapi Jananaṃ Punarapi Maraṇaṃ
Punarapi Jananījaṭharē Sayanam
Iha Saṃsārē Bahudustārē
Kṛpayāpārē Pāhi Murārē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Gēyaṃ Gītā-Nāmasahasraṃ
Dhyēyaṃ Srīpati-Rūpamajasram
Nēyaṃ Sajjana-Saṅgē Chittaṃ
Dēyaṃ Dīnajanāya Cha Vittam
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Arthamanarthaṃ Bhāvaya Nityaṃ
Nāstitataḥ Sukhalēśaḥ Satyam
Putrādapi Dhanabhājāṃ Bhītiḥ
Sarvatraiṣā Vihitā Rītiḥ
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Gurucharaṇāmbuja-Nirbharabhaktaḥ
Saṃsārādachirādbhava Muktaḥ
Sēndriyamānasa-Niyamādēvaṃ
Drakṣyasi Nijahṛdayasthaṃ Dēvam
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
Samprāptē Sannihitē Kālē
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
Gōvindaṃ Bhaja Mūḍhamatē
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृंकरणे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम्
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम्
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
मा कुरु धन-जन-यौवन-गर्वं
हरति निमेषात्कालः सर्वम्
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
सुरमंदिर-तरु-मूल-निवासः
शय्या भूतलमजिनं वासः
सर्व-परिग्रह-भोगत्यागः
कस्य सुखं न करोति विरागः
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
भगवद्गीता किंचिदधीता
गंगाजल-लवकणिका पीता
सकृदपि येन मुरारि
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम्
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
गेयं गीता-नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम्
नेयं सज्जन-संगे चित्तं
देयं दीनजनाय च वित्तम्
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम्
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
गुरुचरणांबुज-निर्भरभक्तः
संसारादचिराद्भव मुक्तः
सेंद्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते
संप्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृंकरणे
भज गोविंदं भज गोविंदं
गोविंदं भज मूढमते