Saturday, April 26, 2025
Saturday, April 26, 2025
HomeGanpati SongsGanesha Sahasranama Stotram Full With Lyrics (Sanskrit & English) Bhakti Song |...

Ganesha Sahasranama Stotram Full With Lyrics (Sanskrit & English) Bhakti Song | Ganesh Sahasranamam

Credits:

  • Title: Sri Ganesh Sahasranama Stotram
  • Singer: Rupa Karthik
  • Music Director: Parwathy Akhileswaran
  • Edit & Gfx : Mind Pro
  • Music Label: Music Nova

Full Audio Song Available on

  • English
  • Hindi

Om
Shuklam-Baradharam Vishnum Shashivarnam Chaturbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthaye
Shri Ganeshaya Namaha
Maha Ganpati Sahasranamam Stotram

Muniruvāca
Kathaṃ Nāmnāṃ Sahasraṃ Taṃ Gaṇēśa Upadiṣṭavān
Śivadaṃ Tanmamācakṣva Lōkānugrahatatpara

Brahmōvāca
Dēvaḥ Pūrvam Purārātiḥ Puratrayajayōdyamē
Anarcanādgaṇēśasya Jātō Vighnākulaḥ Kila
Manasā Sa Vinirdhārya Tatastadvighnakāraṇam
Mahāgaṇapatiṁ Bhaktyā Samabhyarcya Yathāvidhi
Vighnapraśa Manōpāyamapr̥cchadaparishramam
Santuṣṭaḥ Pūjayā Śambhōrmahāgaṇapatiḥ Svayam
Sarvavighnaikaharaṇaṁ Sarvakāmaphalapradam
Tatastasmai Svayaṁ Nāmnāṁ Sahasramidamabravīt
Gajavadanamacintyaṁ Tīkṣṇadaṁṣṭraṁ Trinētraṁ
Br̥hadudaramaśēṣaṁ Bhūtirājaṁ Purāṇam
Amaravarasupūjyaṁ Raktavarṇaṁ Surēśaṁ
Paśupatisutamīśaṁ Vighnarājaṁ Namāmi
Sakalavighnavinaashanadvaaraa
Śrī Mahāgaṇapatiprasādasiddhyarthē Japē Viniyōgaḥ

Ōṁ Gaṇēśvarō Gaṇakrīḍō Gaṇanāthō Gaṇādhipaḥ
Ēkadaṁṣṭrō Vakratuṇḍō Gajavaktrō Mahōdaraḥ
Lambōdarō Dhūmravarṇō Vikaṭō Vighnanāyakaḥ
Sumukhō Durmukhō Buddhō Vighnarājō Gajānanaḥ
Bhīmaḥ Pramōda Āmōdaḥ Surānandō Madōtkaṭaḥ
Hērambaḥ Śambaraḥ Śambhurlambakarṇō Mahābalaḥ
Nandanō:’Lampaṭō:’Bhīrurmēghanādō Gaṇañjayaḥ
Vināyakō Virūpākṣō Dhīraśūrō Varapradaḥ
Mahāgaṇapatirbuddhipriyaḥ Kṣipraprasādanaḥ
Rudrapriyō Gaṇādhyakṣa Umāputrō:’Ghanāśanaḥ
Kumāragururīśānaputrō Mūṣakavāhanaḥ
Siddhipriyaḥ Siddhipatiḥ Siddhaḥ Siddhivināyakaḥ
Avighnastumburuḥ Siṁhavāhanō Mōhinīpriyaḥ
Kaṭaṅkaṭō Rājaputraḥ Śālakaḥ Sammitō:’Mitaḥ

Kūṣmāṇḍasāmasambhūtirdurjayō Dhūrjayō Jayaḥ
Bhūpatirbhuvanapatirbhūtānāmpatiravyayaḥ [Bhuvanēśānō]
Viśvakartā Viśvamukhō Viśvarūpō Nidhirghr̥ṇiḥ
Kaviḥ Kavīnāmr̥ṣabhō Brahmaṇyō Brahmaṇaspatiḥ
Jyēṣṭharājō Nidhipatirnidhipriyapatipriyaḥ
Hiraṇmayapurāntaḥsthaḥ Sūryamaṇḍalamadhyagaḥ
Karāhatidhvastasindhusalilaḥ Pūṣadantabhit
Umāṅkakēlikutukī Muktidaḥ Kulapālanaḥ
Kirīṭī Kuṇḍalī Hārī Vanamālī Manōmayaḥ
Vaimukhyahatadaityaśrīḥ Pādāhatijitakṣitiḥ
Sadyōjātasvarṇamuñjamēkhalī Durnimittahr̥t
Duḥsvapnahr̥tprasahanō Guṇī Nādapratiṣṭhitaḥ
Surūpaḥ Sarvanētrādhivāsō Vīrāsanāśrayaḥ
Pītāmbaraḥ Khaṇḍaradaḥ Khaṇḍēndukr̥taśēkharaḥ
Citrāṅkaśyāmadaśanō Phālacandraścaturbhujaḥ
Yōgādhipastārakasthaḥ Puruṣō Gajakarṇakaḥ
Gaṇādhirājō Vijayasthirō Gajapatidhvajī
Dēvadēvaḥ Smaraprāṇadīpakō Vāyukīlakaḥ
Vipaścidvaradō Nādōnnādabhinnabalāhakaḥ
Varāharadanō Mr̥tyuñjayō Vyāghrājināmbaraḥ
Icchāśaktidharō Dēvatrātā Daityavimardanaḥ
Śambhuvaktrōdbhavaḥ Śambhukōpahā Śambhuhāsyabhūḥ
Śambhutējāḥ Śivāśōkahārī Gaurīsukhāvahaḥ
Umāṅgamalajō Gaurītējōbhūḥ Svardhunībhavaḥ
Yajñakāyō Mahānādō Girivarṣmā Śubhānanaḥ
Sarvātmā Sarvadēvātmā Brahmamūrdhā Kakupchrutiḥ
Brahmāṇḍakumbhaścidvyōmaphālaḥ Satyaśirōruhaḥ
Jagajjanmalayōnmēṣanimēṣō:’Gnyarkasōmadr̥k
Girīndraikaradō Dharmādharmōṣṭhaḥ Sāmabr̥ṁhitaḥ
Graharkṣadaśanō Vāṇījihvō Vāsavanāsikaḥ
Kulācalāṁsaḥ Sōmārkaghaṇṭō Rudraśirōdharaḥ
Nadīnadabhujaḥ Sarpāṅgulīkastārakānakhaḥ
Bhrūmadhyasaṁsthitakarō Brahmavidyāmadōtkaṭaḥ
Vyōmanābhiḥ Śrīhr̥dayō Mērupr̥ṣṭhō:’Rṇavōdaraḥ
Kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ
Pr̥thvīkaṭiḥ Sr̥ṣṭiliṅgaḥ Śailōrurdasrajānukaḥ
Pātālajaṅghō Munipātkālāṅguṣṭhastrayītanuḥ
Jyōtirmaṇḍalalāṅgūlō Hr̥dayālānaniścalaḥ
Hr̥tpadmakarṇikāśāliviyatkēlisarōvaraḥ
Sadbhaktadhyānanigaḍaḥ Pūjāvārīnivāritaḥ
Pratāpī Kaśyapasutō Gaṇapō Viṣṭapī Balī
Yaśasvī Dhārmikaḥ Svōjāḥ Prathamaḥ Prathamēśvaraḥ
Cintāmaṇidvīpapatiḥ Kalpadrumavanālayaḥ
Ratnamaṇḍapamadhyasthō Ratnasiṁhāsanāśrayaḥ
Tīvrāśirōdhr̥tapadō Jvālinīmaulilālitaḥ
Nandānanditapīṭhaśrīrbhōgadābhūṣitāsanaḥ
Sakāmadāyinīpīṭhaḥ Sphuradugrāsanāśrayaḥ
Tējōvatīśirōratnaṁ Satyānityāvataṁsitaḥ
Savighnanāśinīpīṭhaḥ Sarvaśaktyambujāśrayaḥ
Lipipadmāsanādhārō Vahnidhāmatrayāśrayaḥ
Unnataprapadō Gūḍhagulphaḥ Saṁvr̥ttapārṣṇikaḥ
Pīnajaṅghaḥ Śliṣṭajānuḥ Sthūlōruḥ Prōnnamatkaṭiḥ
Nimnanābhiḥ Sthūlakukṣiḥ Pīnavakṣā Br̥hadbhujaḥ
Pīnaskandhaḥ Kambukaṇṭhō Lambōṣṭhō Lambanāsikaḥ
Bhagnavāmaradastuṅgasavyadantō Mahāhanuḥ
Hrasvanētratrayaḥ Śūrpakarṇō Nibiḍamastakaḥ
Stabakākārakumbhāgrō Ratnamaulirniraṅkuśaḥ
Sarpahārakaṭīsūtraḥ Sarpayajñōpavītavān
Sarpakōṭīrakaṭakaḥ Sarpagraivēyakāṅgadaḥ
Sarpakakṣyōdarābandhaḥ Sarparājōttarīyakaḥ
Raktō Raktāmbaradharō Raktamālyavibhūṣaṇaḥ
Raktēkṣaṇō Raktakarō Raktatālvōṣṭhapallavaḥ
Śvētaḥ Śvētāmbaradharaḥ Śvētamālyavibhūṣaṇaḥ
Śvētātapatraruciraḥ Śvētacāmaravījitaḥ
Sarvāvayavasampūrṇasarvalakṣaṇalakṣitaḥ
Sarvābharaṇaśōbhāḍhyaḥ Sarvaśōbhāsamanvitaḥ
Sarvamaṅgalamāṅgalyaḥ Sarvakāraṇakāraṇam
Sarvadaikakaraḥ Śār̆ṅgī Bījāpūrī Gadādharaḥ
Ikṣucāpadharaḥ Śūlī Cakrapāṇiḥ Sarōjabhr̥t
Pāśī Dhr̥tōtpalaḥ Śālīmañjarībhr̥t Svadantabhr̥t
Kalpavallīdharō Viśvābhayadaikakarō Vaśī
Akṣamālādharō Gyñānamudrāvān Mudgarāyudhaḥ
Pūrṇapātrī Kambudharō Vidhr̥tālisamudgakaḥ
Mātuluṅgadharaścūtakalikābhr̥tkuṭhāravān
Puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ
Bhāratīsundarīnāthō Vināyakaratipriyaḥ
Mahālakṣmīpriyatamaḥ Siddhalakṣmīmanōramaḥ
Ramāramēśapūrvāṅgō Dakṣiṇōmāmahēśvaraḥ
Mahīvarāhavāmāṅgō Ratikandarpapaścimaḥ
Āmōdamōdajananaḥ Sapramōdapramōdanaḥ
Samēdhitasamr̥ddhaśrīrr̥ddhisiddhipravartakaḥ
Dattasaumukhyasumukhaḥ Kāntikandalitāśrayaḥ
Madanāvatyāśritāṅghriḥ Kr̥ttadaurmukhyadurmukhaḥ
Vighnasampallavōpaghnasēvōnnidramadadravaḥ
Vighnakr̥nnighnacaraṇō Drāviṇīśaktisatkr̥taḥ
Tīvrāprasannanayanō Jvālinīpālitaikadr̥k
Mōhinīmōhanō Bhōgadāyinīkāntimaṇḍitaḥ
Kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ
Vasundharāmadōnnaddhamahāśaṅkhanidhiprabhuḥ
Namadvasumatīmaulimahāpadmanidhiprabhuḥ
Sarvasadgurusaṁsēvyaḥ Śōciṣkēśahr̥dāśrayaḥ
Īśānamūrdhā Dēvēndraśikhā Pavananandanaḥ
Agrapratyagranayanō Divyāstrāṇāmprayōgavit
Airāvatādisarvāśāvāraṇāvaraṇapriyaḥ
Vajrādyastraparīvārō Gaṇacaṇḍasamāśrayaḥ
Jayājayaparīvārō Vijayāvijayāvahaḥ
Ajitārcitapādābjō Nityānityāvataṁsitaḥ
Vilāsinīkr̥tōllāsaḥ Śauṇḍīsaundaryamaṇḍitaḥ
Anantānantasukhadaḥ Sumaṅgalasumaṅgalaḥ
Icchāśaktijñānaśaktikriyāśaktiniṣēvitaḥ
Subhagāsaṁśritapadō Lalitālalitāśrayaḥ
Kāminīkāmanaḥ Kāmamālinīkēlilālitaḥ
Sarasvatyāśrayō Gaurīnandanaḥ Śrīnikētanaḥ
Guruguptapadō Vācāsiddhō Vāgīśvarīpatiḥ
Nalinīkāmukō Vāmārāmō Jyēṣṭhāmanōramaḥ
Raudrīmudritapādābjō Humbījastuṅgaśaktikaḥ
Viśvādijananatrāṇaḥ Svāhāśaktiḥ Sakīlakaḥ
Amr̥tābdhikr̥tāvāsō Madaghūrṇitalōcanaḥ
Ucchiṣṭagaṇa Ucchiṣṭagaṇēśō Gaṇanāyakaḥ
Sārvakālikasaṁsiddhirnityaśaivō Digambaraḥ
Anapāyō:’Nantadr̥ṣṭirapramēyō:’Jarāmaraḥ
Anāvilō:’Pratirathō Hyacyutō:’Mr̥tamakṣaram
Apratarkyō:’Kṣayō:’Jayyō:’Nādhārō:’Nāmayō:’Malaḥ
Amōghasiddhiradvaitamaghōrō:’Pramitānanaḥ
Anākārō:’Bdhibhūmyagnibalaghnō:’Vyaktalakṣaṇaḥ
Ādhārapīṭha Ādhāra Ādhārādhēyavarjitaḥ
Ākhukētana Āśāpūraka Ākhumahārathaḥ
Ikṣusāgaramadhyastha Ikṣubhakṣaṇalālasaḥ
Ikṣucāpātirēkaśrīrikṣucāpaniṣēvitaḥ
Indragōpasamānaśrīrindranīlasamadyutiḥ
Indīvaradalaśyāmaḥ Indumaṇḍalanirmalaḥ
Idhmapriya Iḍābhāga Iḍādhāmēndirāpriyaḥ
Ikṣvākuvighnavidhvaṁsī Itikartavyatēpsitaḥ
Īśānamaulirīśāna Īśānasuta Ītihā
Īṣaṇātrayakalpānta Īhāmātravivarjitaḥ
Upēndra Uḍubhr̥nmauliruṇḍērakabalipriyaḥ
Unnatānana Uttuṅgaḥ Udāratridaśāgraṇīḥ
Ūrjasvānūṣmalamada Ūhāpōhadurāsadaḥ
R̥gyajuḥsāmasambhūtirr̥ddhisiddhipravartakaḥ
R̥jucittaikasulabhaḥ R̥ṇatrayavimōcakaḥ
Luptavighnaḥ Svabhaktānāṁ Luptaśaktiḥ Suradviṣām
Luptaśrīrvimukhārcānāṁ Lūtāvisphōṭanāśanaḥ
Ēkārapīṭhamadhyasthaḥ Ēkapādakr̥tāsanaḥ
Ējitākhiladaityaśrīrēdhitākhilasaṁśrayaḥ
Aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ
Airammadasamōnmēṣaḥ Airāvatanibhānanaḥ
Ōṅkāravācya Ōṅkāra Ōjasvānōṣadhīpatiḥ
Audāryanidhirauddhatyadhurya Aunnatyanisvanaḥ
Aṅkuśaḥsuranāgānāmaṅkuśaḥsuravidviṣām
Aḥsamastavisargāntapadēṣuparikīrtitaḥ
Kamaṇḍaludharaḥ Kalpaḥ Kapardī Kalabhānanaḥ
Karmasākṣī Karmakartā Karmākarmaphalapradaḥ
Kadambagōlakākāraḥ Kūṣmāṇḍagaṇanāyakaḥ
Kāruṇyadēhaḥ Kapilaḥ Kathakaḥ Kaṭisūtrabhr̥t
Kharvaḥ Khaḍgapriyaḥ Khaḍgakhātāntasthaḥ Khanirmalaḥ
Khalvāṭaśr̥ṅganilayaḥ Khaṭvāṅgī Khadurāsadaḥ
Guṇāḍhyō Gahanō Gasthō Gadyapadyasudhārṇavaḥ
Gadyagānapriyō Garjō Gītagīrvāṇapūrvajaḥ
Guhyācāraratō Guhyō Guhyāgamanirūpitaḥ
Guhāśayō Guhābdhisthō Gurugamyō Gurōrguruḥ
Ghaṇṭāghargharikāmālī Ghaṭakumbhō Ghaṭōdaraḥ
Caṇḍaścaṇḍēśvarasuhr̥ccaṇḍīśaścaṇḍavikramaḥ
Carācarapatiścintāmaṇicarvaṇalālasaḥ
Chandaśchandōvapuśchandōdurlakṣyaśchandavigrahaḥ
Jagadyōnirjagatsākṣī Jagadīśō Jaganmayaḥ
Japō Japaparō Japyō Jihvāsiṁhāsanaprabhuḥ
Jhalajjhalōllasaddānajhaṅkāribhramarākulaḥ
Ṭaṅkārasphārasaṁrāvaṣṭaṅkārimaṇinūpuraḥ
Ṭhadvayīpallavāntaḥsthasarvamantraikasiddhidaḥ
Ḍiṇḍimuṇḍō Ḍākinīśō Ḍāmarō Ḍiṇḍimapriyaḥ
Ḍhakkāninādamuditō Ḍhaukō Ḍhuṇḍhivināyakaḥ
Tattvānāṁ Paramaṁ Tattvaṁ Tattvaṁ Padanirūpitaḥ
Tārakāntarasaṁsthānastārakastārakāntakaḥ
Sthāṇuḥ Sthāṇupriyaḥ Sthātā Sthāvaraṁ Jaṅgamaṁ Jagat
Dakṣayajñapramathanō Dātā Dānavamōhanaḥ
Dayāvān Divyavibhavō Daṇḍabhr̥ddaṇḍanāyakaḥ
Dantaprabhinnābhramālō Daityavāraṇadāraṇaḥ
Daṁṣṭrālagnadvipaghaṭō Dēvārthanr̥gajākr̥tiḥ
Dhanadhānyapatirdhanyō Dhanadō Dharaṇīdharaḥ
Dhyānaikaprakaṭō Dhyēyō Dhyānam Dhyānaparāyaṇaḥ
Nandyō Nandipriyō Nādō Nādamadhyapratiṣṭhitaḥ
Niṣkalō Nirmalō Nityō Nityānityō Nirāmayaḥ
Paraṁ Vyōma Paraṁ Dhāma Paramātmā Paraṁ Padam
Parātparaḥ Paśupatiḥ Paśupāśavimōcakaḥ
Pūrṇānandaḥ Parānandaḥ Purāṇapuruṣōttamaḥ
Padmaprasannanayanaḥ Praṇatā:’Jñānamōcanaḥ
Pramāṇapratyayātītaḥ Praṇatārtinivāraṇaḥ
Phalahastaḥ Phaṇipatiḥ Phētkāraḥ Phāṇitapriyaḥ
Bāṇārcitāṅghriyugalō Bālakēlikutūhalī
Brahma Brahmārcitapadō Brahmacārī Br̥haspatiḥ
Br̥hattamō Brahmaparō Brahmaṇyō Brahmavitpriyaḥ
Br̥hannādāgryacītkārō Brahmāṇḍāvalimēkhalaḥ
Bhrūkṣēpadattalakṣmīkō Bhargō Bhadrō Bhayāpahaḥ
Bhagavān Bhaktisulabhō Bhūtidō Bhūtibhūṣaṇaḥ
Bhavyō Bhūtālayō Bhōgadātā Bhrūmadhyagōcara
Mantrō Mantrapatirmantrī Madamattamanōramaḥ
Mēkhalāvān Mandagatirmatimatkamalēkṣaṇaḥ
Mahābalō Mahāvīryō Mahāprāṇō Mahāmanāḥ
Yajñō Yajñapatiryajñagōptā Yajñaphalapradaḥ
Yaśaskarō Yōgagamyō Yājñikō Yājakapriyaḥ
Rasō Rasapriyō Rasyō Rañjakō Rāvaṇārcitaḥ
Rakṣōrakṣākarō Ratnagarbhō Rājyasukhapradaḥ
Lakṣyaṁ Lakṣapradō Lakṣyō Layasthō Laḍḍukapriyaḥ
Lānapriyō Lāsyaparō Lābhakr̥llōkaviśrutaḥ
Varēṇyō Vahnivadanō Vandyō Vēdāntagōcaraḥ
Vikartā Viśvataścakṣurvidhātā Viśvatōmukhaḥ
Vāmadēvō Viśvanētā Vajrivajranivāraṇaḥ
Viśvabandhanaviṣkambhādhārō Viśvēśvaraprabhuḥ
Śabdabrahma Śamaprāpyaḥ Śambhuśaktigaṇēśvaraḥ
Śāstā Śikhāgranilayaḥ Śaraṇyaḥ Śikharīśvaraḥ
Ṣaḍr̥tukusumasragvī Ṣaḍādhāraḥ Ṣaḍakṣaraḥ
Saṁsāravaidyaḥ Sarvajñaḥ Sarvabhēṣajabhēṣajam
Sr̥ṣṭisthitilayakrīḍaḥ Surakuñjarabhēdanaḥ
Sindūritamahākumbhaḥ Sadasadvyaktidāyakaḥ
Sākṣī Samudramathanaḥ Svasaṁvēdyaḥ Svadakṣiṇaḥ
Svatantraḥ Satyasaṅkalpaḥ Sāmagānarataḥ Sukhī
Haṁsō Hastipiśācīśō Havanaṁ Havyakavyabhuk
Havyō Hutapriyō Harṣō Hr̥llēkhāmantramadhyagaḥ
Kṣētrādhipaḥ Kṣamābhartā Kṣamāparaparāyaṇaḥ
Kṣiprakṣēmakaraḥ Kṣēmānandaḥ Kṣōṇīsuradrumaḥ
Dharmapradō:’Rthadaḥ Kāmadātā Saubhāgyavardhanaḥ
Vidyāpradō Vibhavadō Bhuktimuktiphalapradaḥ
Ābhirūpyakarō Vīraśrīpradō Vijayapradaḥ
Sarvavaśyakarō Garbhadōṣahā Putrapautradaḥ
Mēdhādaḥ Kīrtidaḥ Śōkahārī Daurbhāgyanāśanaḥ
Prativādimukhastambhō Ruṣṭacittaprasādanaḥ
Parābhicāraśamanō Duḥkhabhañjanakārākaḥ
Lavastruṭiḥ Kalā Kāṣṭhā Nimēṣastatparaḥ Kṣaṇaḥ
Ghaṭī Muhūrtaṁ Praharō Divānaktamaharniśam
Pakṣō Māsō:’Yanaṁ Varṣaṁ Yugaṁ Kalpō Mahālayaḥ
Rāśistārā Tithiryōgō Vāraḥ Karaṇamaṁśakam
Lagnaṁ Hōrā Kālacakraṁ Mēruḥ Saptarṣayō Dhruvaḥ
Rāhurmandaḥ Kavirjīvō Budhō Bhaumaḥ Śaśī Raviḥ
Kālaḥ Sr̥ṣṭiḥ Sthitirviśvaṁ Sthāvaraṁ Jaṅgamaṁ Ca Yat
Bhūrāpō:’Gnirmarudvyōmāhaṅkr̥tiḥ Prakr̥tiḥ Pumān
Brahmā Viṣṇuḥ Śivō Rudraḥ Īśaḥ Śaktiḥ Sadāśivaḥ
Tridaśāḥ Pitaraḥ Siddhā Yakṣā Rakṣāṁsi Kinnarāḥ
Sādhyā Vidyādharā Bhūtā Manuṣyāḥ Paśavaḥ Khagāḥ
Samudrāḥ Saritaḥ Śailāḥ Bhūtaṁ Bhavyaṁ Bhavōdbhavaḥ
Sāṅkhyaṁ Pātañjalaṁ Yōgaḥ Purāṇāni Śrutiḥ Smr̥tiḥ
Vēdāṅgāni Sadācārō Mīmāṁsā Nyāyavistaraḥ
Āyurvēdō Dhanurvēdō Gāndharvaṁ Kāvyanāṭakam
Vaikhānasaṁ Bhāgavataṁ Sātvataṁ Pāñcarātrakam
Śaivaṁ Pāśupataṁ Kālāmukhaṁ Bhairavaśāsanam
Śāktaṁ Vaināyakaṁ Sauraṁ Jainamārhatasaṁhitā
Sadasadvyaktamavyaktaṁ Sacētanamacētanam
Bandhō Mōkṣaḥ Sukhaṁ Bhōgō:’Yōgaḥ Satyamaṇurmahān
Svasti Huṁ Phaṭ Svadhā Svāhā Śrauṣaḍvauṣaḍvaṣaṇṇamaḥ
Jñānaṁ Vijñānamānandō Bōdhaḥ Saṁvicchamō Yamaḥ
Ēka Ēkākṣarādhāraḥ Ēkākṣaraparāyaṇaḥ
Ēkāgradhīrēkavīraḥ Ēkānēkasvarūpadhr̥k
Dvirūpō Dvibhujō Dvyakṣō Dviradō Dvīparakṣakaḥ
Dvaimāturō Dvivadanō Dvandvātītō Dvayātigaḥ
Tridhāmā Trikarastrētā Trivargaphaladāyakaḥ
Triguṇātmā Trilōkādistriśaktīśastrilōcanaḥ
Caturbāhuścaturdantaścaturātmā Caturmukhaḥ
Caturvidhōpāyamayaścaturvarṇāśramāśrayaḥ
Caturvidhavacōvr̥ttiparivr̥ttipravartakaḥ
Caturthīpūjanaprītaścaturthītithisambhavaḥ
Pañcākṣarātmā Pañcātmā Pañcāsyaḥ Pañcakr̥tyakr̥t
Pañcādhāraḥ Pañcavarṇaḥ Pañcākṣaraparāyaṇaḥ
Pañcatālaḥ Pañcakaraḥ Pañcapraṇavabhāvitaḥ
Pañcabrahmamayasphūrtiḥ Pañcāvaraṇavāritaḥ
Pañcabhakṣyapriyaḥ Pañcabāṇaḥ Pañcaśivātmakaḥ
Ṣaṭkōṇapīṭhaḥ Ṣaṭcakradhāmā Ṣaḍgranthibhēdakaḥ
Ṣaḍadhvadhvāntavidhvaṁsī Ṣaḍaṅgulamahāhradaḥ
Ṣaṇmukhaḥ Ṣaṇmukhabhrātā Ṣaṭchaktiparivāritaḥ
Ṣaḍvairivargavidhvaṁsī Ṣaḍūrmibhayabhañjanaḥ
Ṣaṭtarkadūraḥ Ṣaṭkarmanirataḥ Ṣaḍrasāśrayaḥ
Saptapātālacaraṇaḥ Saptadvīpōrumaṇḍalaḥ
Saptasvarlōkamukuṭaḥ Saptasaptivarapradaḥ
Saptāṅgarājyasukhadaḥ Saptarṣigaṇamaṇḍitaḥ
Saptacchandōnidhiḥ Saptahōtā Saptasvarāśrayaḥ
Saptābdhikēlikāsāraḥ Saptamātr̥niṣēvitaḥ
Saptacchandōmōdamadaḥ Saptacchandōmakhaprabhuḥ
Aṣṭamūrtidhyēyamūrtiraṣṭaprakr̥tikāraṇam
Aṣṭāṅgayōgaphalabhūraṣṭapatrāmbujāsanaḥ
Aṣṭaśaktisamr̥ddhaśrīraṣṭaiśvaryapradāyakaḥ
Aṣṭapīṭhōpapīṭhaśrīraṣṭamātr̥samāvr̥taḥ
Aṣṭabhairavasēvyō:’Ṣṭavasuvandyō:’Ṣṭamūrtibhr̥t
Aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ
Navanāgāsanādhyāsī Navanidhyanuśāsitā
Navadvārapurādhārō Navādhāranikētanaḥ
Navanārāyaṇastutyō Navadurgāniṣēvitaḥ
Navanāthamahānāthō Navanāgavibhūṣaṇaḥ
Navaratnavicitrāṅgō Navaśaktiśirōdhr̥taḥ
Daśātmakō Daśabhujō Daśadikpativanditaḥ
Daśādhyāyō Daśaprāṇō Daśēndriyaniyāmakaḥ
Daśākṣaramahāmantrō Daśāśāvyāpivigrahaḥ
Ēkādaśādibhīrudraiḥstuta Ēkādaśākṣaraḥ
Dvādaśōddaṇḍadōrdaṇḍō Dvādaśāntanikētanaḥ
Trayōdaśābhidābhinnaviśvēdēvādhidaivatam
Caturdaśēndravaradaścaturdaśamanuprabhuḥ
Caturdaśādividyāḍhyaścaturdaśajagatprabhuḥ
Sāmapañcadaśaḥ Pañcadaśīśītāṁśunirmalaḥ
Ṣōḍaśādhāranilayaḥ Ṣōḍaśasvaramātr̥kaḥ
Ṣōḍaśāntapadāvāsaḥ Ṣōḍaśēndukalātmakaḥ
Kalāsaptadaśī Saptadaśaḥ Saptadaśākṣaraḥ
Aṣṭādaśadvīpapatiraṣṭādaśapurāṇakr̥t
Aṣṭādaśauṣadhīsr̥ṣṭiraṣṭādaśavidhismr̥taḥ
Aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidaḥ
Ēkaviṁśaḥpumānēkaviṁśatyaṅgulipallavaḥ
Caturviṁśatitattvātmā Pañcaviṁśākhyapūruṣaḥ
Saptaviṁśatitārēśaḥ Saptaviṁśatiyōgakr̥t
Dvātriṁśadbhairavādhīśaścatustriṁśanmahāhradaḥ
Ṣaṭtriṁśattattvasambhūtiraṣṭatriṁśatkalātanuḥ
Namadēkōnapañcāśanmarudvarganirargalaḥ
Pañcāśadakṣaraśrēṇī Pañcāśadrudravigrahaḥ

Pañcāśadviṣṇuśaktīśaḥ Pañcāśanmātr̥kālayaḥ
Dvipañcāśadvapuḥśrēṇī Triṣaṣṭyakṣarasaṁśrayaḥ
Catuḥṣaṣṭyarṇanirṇētā Catuḥṣaṣṭikalānidhiḥ
Catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditaḥ
Aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanaḥ
Caturnavatimantrātmā Ṣaṇṇavatyadhikaprabhuḥ
Śatānandaḥ Śatadhr̥tiḥ Śatapatrāyatēkṣaṇaḥ
Śatānīkaḥ Śatamakhaḥ Śatadhārāvarāyudhaḥ
Sahasrapatranilayaḥ Sahasraphaṇabhūṣaṇaḥ
Sahasraśīrṣā Puruṣaḥ Sahasrākṣaḥ Sahasrapāt
Sahasranāmasaṁstutyaḥ Sahasrākṣabalāpahaḥ
Daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanaḥ
Aṣṭāśītisahasrādyamaharṣistōtrayantritaḥ
Lakṣādhīśapriyādhārō Lakṣādhāramanōmayaḥ
Caturlakṣajapaprītaścaturlakṣaprakāśitaḥ
Caturaśītilakṣāṇāṁ Jīvānāṁ Dēhasaṁsthitaḥ
Kōṭisūryapratīkāśaḥ Kōṭicandrāṁśunirmalaḥ
Śivābhavādhyuṣṭakōṭivināyakadhurandharaḥ
Saptakōṭimahāmantramantritāvayavadyutiḥ
Trayastriṁśatkōṭisuraśrēṇīpraṇatapādukaḥ
Anantanāmā:’Nantaśrīranantā:’Nantasaukhyadaḥ
Iti Vaināyakaṁ Nāmnāṁ Sahasramidamīritam
Anantanāmā:’Nantaśrīranantā:’Nantasaukhyadaḥ
Iti Vaināyakaṁ Nāmnāṁ Sahasramidamīritam


शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्‌
प्रसन्नवदनं ध्यायॆत्‌ सर्वविघ्नॊपशांतयॆ
श्री गणेशाय नमः
महागणपतिसहस्रनामस्तोत्रम्

मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान्
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर
ब्रह्मोवाच

देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल
मनसा स विनिर्धार्य ततस्तविघ्नकारणम्
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम्
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम्
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम्
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम्
अमरवरसुपूज्यं रक्तवर्णं सुरेशं
पशुपतिसुतमीशं विघ्नराजं नमामि
सकलविघ्नविनाशनद्वारा
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः

श्रीगणपतिरुवाच

एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः
नन्दनोऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः
विनायको विरूपाक्षो धीरशूरो वरप्रदः
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः
कुमारगुरुरीशानपुत्रो मूषकवाहनः
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः
कटङ्कटो राजपुत्रः शालकः सम्मितोऽमितः

कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः
भूपतिर्भुवनपतिर्भूतानाम्पतिरव्ययः [भुवनेशानो]
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणिः
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित्
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपालनः
किरीटी कुण्डली हारी वनमाली मनोमयः
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः
सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत्
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः
चित्राङ्कश्यामदशनो फालचन्द्रश्चतुर्भुजः
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः
गणाधिराजो विजयस्थिरो गजपतिध्वजी
देवदेवः स्मरप्राणदीपको वायुकीलकः
विपश्चिद्वरदो नादोन्नादभिन्नबलाहकः
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्छ्रुतिः
ब्रह्माण्डकुम्भश्चिद्व्योमफालः सत्यशिरोरुहः
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक्
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः
हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः
सद्भक्तध्याननिगडः पूजावारीनिवारितः
प्रतापी कश्यपसुतो गणपो विष्टपी बली
यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः
चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः
तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः
नन्दानन्दितपीठश्रीर्भोगदाभूषितासनः
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः
उन्नतप्रपदो गूढगुल्फः संवृत्तपार्ष्णिकः
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान्
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः
सर्पकक्ष्योदराबन्धः सर्पराजोत्तरीयकः
रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः
श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः
सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम्
सर्वदैककरः शार्‍ङ्गी बीजापूरी गदाधरः
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत्
पाशी धृतोत्पलः शालीमञ्जरीभृत् स्वदन्तभृत्
कल्पवल्लीधरो विश्वाभयदैककरो वशी
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः
पूर्णपात्री कम्बुधरो विधृतालिसमुद्गकः
मातुलुङ्गधरश्चूतकलिकाभृत्कुठारवान्
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः
भारतीसुन्दरीनाथो विनायकरतिप्रियः
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः
आमोदमोदजननः सप्रमोदप्रमोदनः
समेधितसमृद्धश्रीरृद्धिसिद्धिप्रवर्तकः
दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः
मदनावत्याश्रिताङ्घ्रिः कृत्तदौर्मुख्यदुर्मुखः
विघ्नसम्पल्लवोपघ्नसेवोन्निद्रमदद्रवः
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक्
मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः
वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभुः
नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः
ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः
अग्रप्रत्यग्रनयनो दिव्यास्त्राणाम्प्रयोगवित्
ऐरावतादिसर्वाशावारणावरणप्रियः
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः
जयाजयपरीवारो विजयाविजयावहः
अजितार्चितपादाब्जो नित्यानित्यावतंसितः
विलासिनीकृतोल्लासः शौण्डीसौन्दर्यमण्डितः
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः
सुभगासंश्रितपदो ललिताललिताश्रयः
कामिनीकामनः काममालिनीकेलिलालितः
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः
नलिनीकामुको वामारामो ज्येष्ठामनोरमः
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः
अमृताब्धिकृतावासो मदघूर्णितलोचनः
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः
सार्वकालिकसंसिद्धिर्नित्यशैवो दिगम्बरः
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः
अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम्
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः
अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः
आधारपीठ आधार आधाराधेयवर्जितः
आखुकेतन आशापूरक आखुमहारथः
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः
इन्दीवरदलश्यामः इन्दुमण्डलनिर्मलः
इध्मप्रिय इडाभाग इडाधामेन्दिराप्रियः
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः
ईशानमौलिरीशान ईशानसुत ईतिहा
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः
उन्नतानन उत्तुङ्गः उदारत्रिदशाग्रणीः
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः
ऋग्यजुःसामसम्भूतिरृद्धिसिद्धिप्रवर्तकः
ऋजुचित्तैकसुलभः ऋणत्रयविमोचकः
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम्
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः
एकारपीठमध्यस्थः एकपादकृतासनः
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः
ऐरम्मदसमोन्मेषः ऐरावतनिभाननः
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः
अङ्कुशःसुरनागानामङ्कुशःसुरविद्विषाम्
अःसमस्तविसर्गान्तपदेषुपरिकीर्तितः
कमण्डलुधरः कल्पः कपर्दी कलभाननः
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः
कदम्बगोलकाकारः कूष्माण्डगणनायकः
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत्
खर्वः खड्गप्रियः खड्गखातान्तस्थः खनिर्मलः
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः
चण्डश्चण्डेश्वरसुहृच्चण्डीशश्चण्डविक्रमः
चराचरपतिश्चिन्तामणिचर्वणलालसः
छन्दश्छन्दोवपुश्छन्दोदुर्लक्ष्यश्छन्दविग्रहः
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः
झलज्झलोल्लसद्दानझङ्कारिभ्रमराकुलः
टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः
ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदः
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः
ढक्कानिनादमुदितो ढौको ढुण्ढिविनायकः
तत्त्वानां परमं तत्त्वं तत्त्वं पदनिरूपितः
तारकान्तरसंस्थानस्तारकस्तारकान्तकः
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत्
दक्षयज्ञप्रमथनो दाता दानवमोहनः
दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः
धनधान्यपतिर्धन्यो धनदो धरणीधरः
ध्यानैकप्रकटो ध्येयो ध्यानम् ध्यानपरायणः
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः
परं व्योम परं धाम परमात्मा परं पदम्
परात्परः पशुपतिः पशुपाशविमोचकः
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः
पद्मप्रसन्ननयनः प्रणताऽज्ञानमोचनः
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः
मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः
महाबलो महावीर्यो महाप्राणो महामनाः
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः
यशस्करो योगगम्यो याज्ञिको याजकप्रियः
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः
रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः
लक्ष्यं लक्षप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः
वामदेवो विश्वनेता वज्रिवज्रनिवारणः
विश्वबन्धनविष्कम्भाधारो विश्वेश्वरप्रभुः
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम्
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः
सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः
साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक्
हव्यो हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः
क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः
पराभिचारशमनो दुःखभञ्जनकाराकः
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परः क्षणः
घटी मुहूर्तं प्रहरो दिवानक्तमहर्निशम्
पक्षो मासोऽयनं वर्षं युगं कल्पो महालयः
राशिस्तारा तिथिर्योगो वारः करणमंशकम्
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत्
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान्
ब्रह्मा विष्णुः शिवो रुद्रः ईशः शक्तिः सदाशिवः
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः
साध्या विद्याधरा भूता मनुष्याः पशवः खगाः
समुद्राः सरितः शैलाः भूतं भव्यं भवोद्भवः
साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम्
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम्
शैवं पाशुपतं कालामुखं भैरवशासनम्
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम्
बन्धो मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान्
स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्णमः
ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः
एक एकाक्षराधारः एकाक्षरपरायणः
एकाग्रधीरेकवीरः एकानेकस्वरूपधृक्
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षक
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत्
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः
पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः
षडध्वध्वान्तविध्वंसी षडङ्गुलमहाह्रदः
षण्मुखः षण्मुखभ्राता षट्छक्तिपरिवारितः
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः
सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः
सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः
सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम्
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः
अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत्
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः
नवनागासनाध्यासी नवनिध्यनुशासिता
नवद्वारपुराधारो नवाधारनिकेतनः
नवनारायणस्तुत्यो नवदुर्गानिषेवितः
नवनाथमहानाथो नवनागविभूषणः
नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः
दशात्मको दशभुजो दशदिक्पतिवन्दितः
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः
एकादशादिभीरुद्रैःस्तुत एकादशाक्षरः
द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः
त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवतम्
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः
षोडशाधारनिलयः षोडशस्वरमातृकः
षोडशान्तपदावासः षोडशेन्दुकलात्मकः
कलासप्तदशी सप्तदशः सप्तदशाक्षरः
अष्टादशद्वीपपतिरष्टादशपुराणकृत्
अष्टादशौषधीसृष्टिरष्टादशविधिस्मृतः
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः
एकविंशःपुमानेकविंशत्यङ्गुलिपल्लवः
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः
सप्तविंशतितारेशः सप्तविंशतियोगकृत्
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः
षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः
पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः

पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः
द्विपञ्चाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः
चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दितः
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः
शतानन्दः शतधृतिः शतपत्रायतेक्षणः
शतानीकः शतमखः शतधारावरायुधः
सहस्रपत्रनिलयः सहस्रफणभूषणः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः
दशसाहस्रफणभृत्फणिराजकृतासनः
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः
लक्षाधीशप्रियाधारो लक्षाधारमनोमयः
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः
शिवाभवाध्युष्टकोटिविनायकधुरन्धरः
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः
अनन्तनामाऽनन्तश्रीरनन्ताऽनन्तसौख्यदः
इति वैनायकं नाम्नां सहस्रमिदमीरितम्
अनन्तनामाऽनन्तश्रीरनन्ताऽनन्तसौख्यदः
इति वैनायकं नाम्नां सहस्रमिदमीरितम्

RELATED SONGS

Most Popular

TOP CATEGORIES