Credits:
- Singer: Sameer Vijaykumar
- Music Director: J Subhash
- Language: Sanskrit
- Edit & Gfx : Prem Graphics PG
- Music Label: Music Nova
Full Audio Song Available on
Lyrics
- English
- Hindi
Om
Hanūmān Śrīpradō Vāyuputrō Rudrō:’Naghō:’Jaraḥ
Amr̥tyurvīravīraśca Grāmavāsō Janāśrayaḥ
Dhanadō Nirguṇaśśūrō Vīrō Nidhipatirmuniḥ
Piṅgākṣō Varadō Vāgmī Sītāśōkavināśanaḥ
Śivaḥ Śarvaḥ Parō:’Vyaktō Vyaktāvyaktō Dharādharaḥ
Piṅgakēśaḥ Piṅgarōmā Śrutigamyaḥ Sanātanaḥ
Anādirbhagavān Dēvō Viśvahēturjanāśrayaḥ
Ārōgyakartā Viśvēśō Viśvanāthō Harīśvaraḥ
Bhargō Rāmō Rāmabhaktaḥ Kalyāṇaḥ Prakr̥tisthiraḥ
Viśvambharō Viśvamūrtirviśvākāraśca Viśvapaḥ
Viśvātmā Viśvasēvyō:’Tha Viśvō Viśvaharō Raviḥ
Viśvacēṣṭō Viśvagamyō Viśvadhyēyaḥ Kalādharaḥ
Plavaṅgamaḥ Kapiśrēṣṭhō Jyēṣṭhō Vidyāvanēcaraḥ
Bālō Vr̥ddhō Yuvā Tattvaṁ Tattvagamyaḥ Sukhō Hyajaḥ
Añjanāsūnuravyagrō Grāmaśāntō Dharādharaḥ
Bhūrbhuvaḥsvarmaharlōkō Janōlōkastapō:’Vyayaḥ
Satyamōṅkāragamyaśca Praṇavō Vyāpakō:’Malaḥ
Śivō Dharmapratiṣṭhātā Rāmēṣṭaḥ Phalguṇapriyaḥ
Gōṣpadīkr̥tavārāśiḥ Pūrṇakāmō Dharāpatiḥ
Rakṣōghnaḥ Puṇḍarīkākṣaḥ Śaraṇāgatavatsalaḥ
Jānakīprāṇadātā Ca Rakṣaḥ Prāṇāpahārakaḥ
Pūrṇasattvaḥ Pītavāsāḥ Divākarasamaprabhaḥ
Drōṇahartā Śaktinētā Śaktirākṣasamārakaḥ
Rakṣōghnō Rāmadūtaśca Śākinījīvahārakaḥ
Bhubhukkārahatārātirgarvaḥ Parvatabhēdanaḥ
Hētumān Prāṁśubījaṁ Ca Viśvabhartā Jagadguruḥ
Jagattrātā Jagannāthō Jagadīśō Janēśvaraḥ
Jagatpitā Hariḥ Śrīśō Garuḍasmayabhañjanaḥ
Pārthadhvajō Vāyuputrō:’Mitapucchō:’Mitaprabhaḥ
Brahmapucchaḥ Parabrahmapucchō Rāmēṣṭa Ēva Ca
Sugrīvādiyutō Jñānī Vānarō Vānarēśvaraḥ
Kalpasthāyī Cirañjīvī Prasannaśca Sadāśivaḥ
Sanmatiḥ Sadgatirbhuktimuktidaḥ Kīrtidāyakaḥ
Kīrtiḥ Kīrtipradaścaiva Samudraḥ Śrīpradaḥ Śivaḥ
Udadhikramaṇō Dēvaḥ Saṁsārabhayanāśanaḥ
Vārdhibandhanakr̥dviśvajētā Viśvapratiṣṭhitaḥ
Laṅkāriḥ Kālapuruṣō Laṅkēśagr̥habhañjanaḥ
Bhūtāvāsō Vāsudēvō Vasustribhuvanēśvaraḥ
Śrīrāmadūtaḥ Kr̥ṣṇaśca Laṅkāprāsādabhañjanaḥ
Kr̥ṣṇaḥ Kr̥ṣṇastutaḥ Śāntaḥ Śāntidō Viśvabhāvanaḥ
Viśvabhōktā Ca Mārīghnō Brahmacārī Jitēndriyaḥ
Ūrdhvagō Lāṅgulī Mālī Lāṅgūlahatarākṣasaḥ
Samīratanujō Vīrō Vīramārō Jayapradaḥ
Jaganmaṅgaladaḥ Puṇyaḥ Puṇyaśravaṇakīrtanaḥ
Puṇyakīrtiḥ Puṇyagatiḥ Jagatpāvanapāvanaḥ
Dēvēśō Jitarōdhaśca Rāmabhaktividhāyakaḥ
Dhyātā Dhyēyō Nabhassākṣī Cētaścaitanyavigrahaḥ
Jñānadaḥ Prāṇadaḥ Prāṇō Jagatprāṇaḥ Samīraṇaḥ
Vibhīṣaṇapriyaḥ Śūraḥ Pippalāśrayasiddhidaḥ
Suhr̥tsiddhāśrayaḥ Kālaḥ Kālabhakṣakabharjitaḥ
Laṅkēśanidhana Sthāyī Laṅkādāhaka Īśvaraḥ
Candrasūryāgninētraśca Kālāgniḥ Pralayāntakaḥ
Kapilaḥ Kapiśaḥ Puṇyarāśirdvādaśarāśigaḥ
Sarvāśrayō:’Pramēyātmā Rēvatyādinivārakaḥ
Lakṣmaṇaprāṇadātā Ca Sītājīvanahētukaḥ
Rāmadhyēyō Hr̥ṣīkēśō Viṣṇubhaktō Jaṭī Balī
Dēvāridarpahā Hōtā Kartā Hartā Jagatprabhuḥ
Nagaragrāmapālaśca Śuddhō Buddhō Nirantaraḥ
Nirañjanō Nirvikalpō Guṇātītō Bhayaṅkaraḥ
Hanumāṁśca Durārādhyasstapassādhyō:’Marēśvaraḥ
Jānakīghanaśōkōtthatāpahartā Parātparaḥ
Vāṅmayaḥ Sadasadrūpaḥ Kāraṇaṁ Prakr̥tēḥ Paraḥ
Bhāgyadō Nirmalō Nētā Pucchalaṅkāvidāhakaḥ
Pucchabaddhō Yātudhānō Yātudhānaripupriyaḥ
Chāyāpahārī Bhūtēśō Lōkēśaḥ Sadgatipradaḥ
Plavaṅgamēśvaraḥ Krōdhaḥ Krōdhasaṁraktalōcanaḥ
Krōdhahartā Tāpahartā Bhaktābhayavarapradaḥ
Bhaktānukampē Viśvēśaḥ Puruhūtaḥ Purandaraḥ
Agnirvibhāvasurbhāsvān Yamō Nir̆r̥tirēva Ca
Varuṇō Vāyugatimān Vāyuḥ Kaubēra Īśvaraḥ
Raviścandraḥ Sukhaḥ Saumyō Guruḥ Kāvyaḥ Śanaiścaraḥ
Rāhuḥ Kēturmaruddhōtā Dhātā Hartā Samīrakaḥ
Maśakīkr̥tadēvāriḥ Daityārirmadhusūdanaḥ
Kāmaḥ Kapiḥ Kāmapālaḥ Kapilō Viśvajīvanaḥ
Bhāgīrathipadāmbhōjaḥ Sētubandhaviśāradaḥ
Svāhā Svadhā Haviḥ Kavyaṁ Havyakavyaprakāśakaḥ
Svaprakāśō Mahāvīrō Laghuścāmitavikramaḥ
Praḍḍinōḍḍīnagatimān Sadgatiḥ Puruṣōttamaḥ
Jagadātmā Jagadyōnirjagadantō Hyanantakaḥ
Vipāpmā Niṣkalaṅka:’Śca Mahān Mahadahaṅkr̥tiḥ
Khaṁ Vāyuḥ Pr̥thivī Hyāpō Vahnirdikkāla Ēvaca
Kṣētrajñaḥ Kṣētrapālaśca Palvalīkr̥tasāgaraḥ
Hiraṇmayaḥ Purāṇaśca Khēcarō Bhūcarō Manuḥ
Hiraṇyagarbhaḥ Sūtrātmā Rājarājō Viśāmpatiḥ
Vēdāntavēdyōdgīthaśca Vēda Vēdāṅgapāragaḥ
Pratigrāmasthitaḥ Sadyaḥ Sphūrtidātā Guṇākaraḥ
Nakṣatramālī Bhūtātmā Surabhiḥ Kalpapādapaḥ
Cintāmaṇirguṇanidhiḥ Prajāpatiranuttamaḥ
Puṇyaślōkaḥ Purārātirjyōtiṣmān Śārvarīpatiḥ
Kilikilyāravatrastabhūtaprētapiśācakaḥ
R̥ṇatrayaharaḥ Sūkṣmaḥ Sthūlaḥ Sarvagatiḥ Pumān
Apasmāraharaḥ Smartā Śrutirgādhā Smr̥tirmanuḥ
Svargadvāraḥ Prajādvārō Mōkṣadvāraḥ Kapīśvaraḥ
Nādarūpaḥ Parabrahma Brahma Brahmapurātanaḥ
Ēkōnaikō Janaḥ Śuklaḥ Svayañjyōtiranākulaḥ
Jyōtirjyōtiranādiśca Sāttvikō Rājasattamaḥ
Tamōhartā Nirālambō Nirākārō Guṇākaraḥ
Guṇāśrayō Guṇamayō Br̥hatkāyō Br̥hadyaśāḥ
Br̥haddhanurbr̥hatpādō Br̥hanmūrdhā Br̥hatsvanaḥ
Br̥hatkarṇō Br̥hannāsō Br̥hannētrō Br̥hadgalaḥ
Br̥hadyatnō Br̥haccēṣṭō Br̥hatpucchō Br̥hatkaraḥ
Br̥hadgatirbr̥hatsēvyō Br̥hallōkaphalapradaḥ
Br̥hacchaktirbr̥hadvāñchāphaladō Br̥hadīśvaraḥ
Br̥hallōkanutō Draṣṭā Vidyādātā Jagadguruḥ
Dēvācāryaḥ Satyavādī Brahmavādī Kalādharaḥ
Saptapātālagāmī Ca Malayācalasaṁśrayaḥ
Uttarāśāsthitaḥ Śrīdō Divyauṣadhavaśaḥ Khagaḥ
Śākhāmr̥gaḥ Kapīndra Śca Purāṇaḥ Śrutisañcaraḥ
Caturō Brāhmaṇō Yōgī Yōgagamyaḥ Parātparaḥ
Anādinidhanō Vyāsō Vaikuṇṭhaḥ Pr̥thivīpatiḥ
Parājitō Jitārātiḥ Sadānandaśca Īśitā
Gōpālō Gōpatirgōptā Kaliḥ Kālaḥ Parātparaḥ
Manōvēgī Sadāyōgī Saṁsārabhayanāśanaḥ
Tattvadātā Ca Tattvajñaḥ Tattvaṁ Tattvaprakāśakaḥ
Śuddhō Buddhō Nityamuktō Yuktākārō Jayapradaḥ
Pralayō:’Mitamāyaśca Māyātītō Vimatsaraḥ
Māyānirjitarakṣaśca Māyānirmitaviṣṭapaḥ
Māyāśrayaśca Nirlēpō Māyānirvañcakaḥ Sukhaḥ
Sukhī Sukhapradō Nāgō Mahēśakr̥tasaṁstavaḥ
Mahēśvaraḥ Satyasandhaḥ Śarabhaḥ Kalipāvanaḥ
Rasō Rasajñaḥ Sammānō Tapaścakṣuḥ Ca Bhairavaḥ
Ghrāṇō Gandhaḥ Sparśanaṁ Ca Sparśō:’Haṅkāramānadaḥ
Nēti Nētīti Gamyaśca Vaikuṇṭhabhajanapriyaḥ
Giriśō Girijākāntō Durvāsāḥ Kaviraṅgirāḥ
Bhr̥gurvasiṣṭhaścyavanō Tumbururnāradō:’Malaḥ
Viśvakṣētraṁ Viśvabījaṁ Viśvanētraśca Viśvapaḥ
Yājakō Yajamānaśca Pāvakaḥ Pitarastathā
Śraddhā Buddhiḥ Kṣamā Tandrā Mantrō Mantrayutassvaraḥ
Rājēndrō Bhūpatiḥ Kaṇṭhamālī Saṁsārasārathiḥ
Nityaḥ Sampūrṇakāmaśca Bhaktakāmadhuguttamaḥ
Gaṇapaḥ Kīśapō Bhrātā Pitā Mātā Ca Mārutiḥ
Sahasraśīrṣā Puruṣaḥ Sahasrākṣaḥ Sahasrapāt
Kāmajit Kāmadahanaḥ Kāmaḥ Kāmyaphalapradaḥ
Mudrāhārī Rakṣōghnaḥ Kṣitibhāraharō Balaḥ
Nakhadamṣṭrāyudhō Viṣṇubhaktō:’Bhayavarapradaḥ
Darpahā Darpadō Dr̥ptaḥ Śatamūrtiḥ Amūrtimān
Mahānidhirmahābhāgō Mahābhōgō Mahārthadaḥ
Mahākārō Mahāyōgī Mahātējā Mahādyutiḥ
Mahākarmā Mahānādō Mahāmantrō Mahāmatiḥ
Mahāśayō Mahōdārō Mahādēvātmakō Vibhuḥ
Rudrakarmā Krūrakarmā Ratnanābhaḥ Kr̥tāgamaḥ
Ambhōdhilaṅghanaḥ Siṁhō Nityō Dharmapramōdanaḥ
Jitāmitrō Jayaḥ Sāmō Vijayō Vāyuvāhanaḥ
Jīvadātā Sahasrāṁśuḥ Mukundō Bhūridakṣiṇaḥ
Siddhārthaḥ Siddhidaḥ Siddhasaṅkalpaḥ Siddhihētukaḥ
Saptapātālabharaṇaḥ Saptarṣigaṇavanditaḥ
Saptābdhilaṅghanō Vīraḥ Saptadvīpōrumaṇḍalaḥ
Saptāṅgarājyasukhadaḥ Saptamātr̥niṣēvitaḥ
Saptalōkaikamakuṭaḥ Saptahōtā Svarāśrayaḥ
Saptacchandōnidhiḥ Saptacchandaḥ Saptajanāśrayaḥ
Saptasāmōpagītaśca Saptapātālasaṁśrayaḥ
Mēdhāvī Kīrtidaḥ Śōkahārī Daurbhāgyanāśanaḥ
Sarvavaśyakarō Bhargō Dōṣaghnaḥ Putrapautradaḥ
Prativādimukhastambhō Duṣṭacittaprasādanaḥ
Parābhicāraśamanō Duḥkhaghnō Bandhamōkṣadaḥ
Navadvārapurādhārō Navadvāranikētanaḥ
Naranārāyaṇastutyō Naranāthō Mahēśvaraḥ
Mēkhalī Kavacī Khaḍgī Bhrājiṣṇurviṣṇusārathiḥ
Bahuyōjanavistīrṇapucchaḥ Pucchahatāsuraḥ
Duṣṭagrahanihantā Ca Piśācagrahaghātukaḥ
Bālagrahavināśī Ca Dharmōnētā Kr̥pākaraḥ
Ugrakr̥tyōgravēgaśca Ugranētraḥ Śatakratuḥ
Śatamanyuḥ Stutaḥ Stutyaḥ Mahātejo Mahābalaḥ
Samagraguṇaśālī Ca Vyagrō Rakṣōvināśakaḥ
Rakṣōghnahastō Brahmēśaḥ Śrīdharō Bhaktavatsalaḥ
Mēghanādō Mēgharūpō Mēghavr̥ṣṭinivārakaḥ
Mēghajīvanahētuśca Mēghaśyāmaḥ Parātmakaḥ
Samīratanayō Bōddhā Tattvavidyāviśāradaḥ
Amōghō:’Mōghavr̥ddhiśca Iṣṭadō:’Niṣṭanāśakaḥ
Arthō Arthāpahārī Ca Samarthō Rāmasēvakaḥ
Arthī Dhanyassurārātiḥ Puṇḍarīkākṣa Ātmabhūḥ
Saṅkarṣaṇō Viśuddhātmā Vidyārāśiḥ Surēśvaraḥ
Acalōddhārakō Nityaḥ Sētukr̥drāmasārathiḥ
Ānandaḥ Paramānandō Matsyaḥ Kūrmō Nidhiḥ Śamaḥ
Varāhō Nārasiṁhaśca Vāmanō Jamadagnijaḥ
Rāmaḥ Kr̥ṣṇaḥ Śivō Buddhaḥ Kalkī Rāmāśrayō Haraḥ
Nandī Bhr̥ṅgī Ca Caṇḍī Ca Gaṇēśō Gaṇasēvitaḥ
Karmādhyakṣaḥ Surādhyakṣō Viśramō Jagatāmpatiḥ
Jagannāthaḥ Kapiśrēṣṭhaḥ Sarvāvāsaḥ Sadāśrayaḥ
Sugrīvādistutaḥ Śāntaḥ Sarvakarma Plavaṅgamaḥ
Nakhadāritarakṣaśca Nakhāyudhaviśāradaḥ
Kuśalaḥ Sudhanaḥ Śēṣō Vāsukistakṣakassvaraḥ
Svarṇavarṇō Balāḍhyaśca Rāmapūjyō:’Ghanāśanaḥ
Kaivalyadīpaḥ Kaivalyō Garuḍaḥ Pannagō Guruḥ
Kilyārāvahatārātigarvaḥ Parvatabhēdanaḥ
Vajrāṅgō Vajravēgaśca Bhaktō Vajranivārakaḥ
Nakhāyudhō Maṇigrīvō Jvālāmālī Ca Bhāskaraḥ
Prauḍha Pratāpastapanō Bhaktatāpanivārakaḥ
Śaraṇaṁ Jīvanaṁ Bhōktā Nānācēṣṭō Hyacañcalaḥ
Susvasthō:’Ṣṭāsyahā Duḥkhaśamanaḥ Pavanātmajaḥ
Pāvanaḥ Pavanaḥ Kāntō Bhaktāgassahanō Balaḥ
Mēghanādaripurmēghanādasaṁhr̥tarākṣasaḥ
Kṣarō:’Kṣarō Vinītātmā Vānarēśaḥ Satāṅgatiḥ
Śrīkaṇṭhaḥ Śitikaṇṭhaśca Sahāyaḥ Sahanāyakaḥ
Asthūlastvanaṇurbhargō Dēvaḥ Saṁsr̥tināśanaḥ
Adhyātmavidyāsāraśca Adhyātmakuśalaḥ Sudhīḥ
Akalmaṣaḥ Satyahētuḥ Satyagaḥ Satyagōcaraḥ
Satyagarbhaḥ Satyarūpaḥ Satyaḥ Satyaparākramaḥ
Añjanāprāṇaliṅgaśca Vāyuvaṁśōdbhavaḥ Sudhīḥ
Bhadrarūpō Rudrarūpaḥ Surūpaścitrarūpadhr̥t
Mainākavanditaḥ Sūkṣmadarśanō Vijayō Jayaḥ
Krāntadiṅmaṇḍalō Rudraḥ Prakaṭīkr̥tavikramaḥ
Kambukaṇṭhaḥ Prasannātmā Hrasvanāsō Vr̥kōdaraḥ
Lambōṣṭhaḥ Kuṇḍalī Citramālī Yōgavidāṁ Varaḥ
Vipaścit Kavirānandavigrahō:’Nanyaśāsanaḥ
Phalgunīsūnuravyagrō Yōgātmā Yōgatatparaḥ
Yōgavēdyō Yōgaraktō Yōgayōnirdigambaraḥ
Akārādikṣakārāntavarṇanirmitavigrahaḥ
Ulūkhalamukhaḥ Siṁhaḥ Saṁstutaḥ Paramēśvaraḥ
Śliṣṭajaṅghaḥ Śliṣṭajānuḥ Śliṣṭapāṇiḥ Śikhādharaḥ
Suśarmā:’Mitaśarmā Ca Nārāyaṇaparāyaṇaḥ
Jiṣṇurbhaviṣṇū Rōciṣṇurgrasiṣṇuḥ Sthāṇurēva Ca
Harirudrānukr̥dvr̥kṣakampanō Bhūmikampanaḥ
Guṇapravāhaḥ Sūtrātmā Vītarāgaḥ Stutipriyaḥ
Nāgakanyābhayadhvaṁsī Rukmavarṇaḥ Kapālabhr̥t
Anākulō Bhavō:’Pāyō:’Napāyō Vēdapāragaḥ
Akṣaraḥ Puruṣō Lōkanāthō Rakṣaḥ Prabhurdr̥ḍhaḥ
Aṣṭāṅgayōgaphalabhuk Satyasandhaḥ Puruṣṭutaḥ
Śmaśānasthānanilayaḥ Prētavidrāvaṇakṣamaḥ
Pañcākṣaraparaḥ Pañcamātr̥kō Rañjanadhvajaḥ
Yōginībr̥ndavandyaśca Śatrughnō:’Nantavikramaḥ
Brahmacārīndriyaripurdhr̥tadaṇḍō Daśātmakaḥ
Aprapañcaḥ Sadācāraḥ Śūrasēnavidārakaḥ
Vr̥ddhaḥ Pramōdaścānandaḥ Saptajihvāpatirdharaḥ
Navadvārapurādhāraḥ Pratyagraḥ Sāmagāyakaḥ
Ṣaṭcakradhāmā Svarlōkō Bhayahr̥nmānadō:’Madaḥ
Sarvavaśyakaraḥ Śaktirnētā Cā:’Nantamaṅgalaḥ
Aṣṭamūrtidharō Nētā Virūpaḥ Svarasundaraḥ
Dhūmakēturmahākētuḥ Satyakēturmahārathaḥ
Nandipriyaḥ Svatantraśca Mēkhalī Samarapriyaḥ
Lōhāṅgaḥ Sarvaviddhanvī Ṣaṭkalaśśarva Īśvaraḥ
Phalabhuk Phalahastaśca Sarvakarmaphalapradaḥ
Dharmādhyakṣō Dharmaphalō Dharmō Dharmapradō:’Rthadaḥ
Pañcaviṁśatitattvajñastārakaḥ Brahmatatparaḥ
Trimārgavasatirbhīmaḥ Sarvaduḥkhanibarhaṇaḥ
Ūrjasvān Nirgalaḥ Śūlī Mālī Garbhōniśācaraḥ
Raktāmbaradharō Raktō Raktamālāvibhūṣaṇaḥ
Vanamālī Śubhāṅgaśca Śvētaḥ Śvētāmbarō Yuvā
Jayō:’Jayaparīvāraḥ Sahasravadanaḥ Kaviḥ
Śākinīḍhākinīyakṣarakṣōbhūtaughabhañjanaḥ
Sadyōjātaḥ Kāmagatirjñānamūrtiryaśaskaraḥ
Śambhutējāḥ Sārvabhaumō Viṣṇubhaktaḥ Plavaṅgamaḥ
Caturnavatimantrajñaḥ Paulastyabaladarpahā
Sarvalakṣmīpradaḥ Śrīmānaṅgadapriya Īḍitaḥ
Smr̥tirbījaṁ Surēśānaḥ Saṁsārabhayanāśanaḥ
Uttamaḥ Śrīparīvāraḥ Śrībhūdurgā Ca Kāmadhr̥k
Sadāgatirmātariśvā Rāmapādābjaṣaṭpadaḥ
Nīlapriyō Nīlavarṇō Nīlavarṇapriyaḥ Suhr̥t
Rāmadūtō Lōkabandhurantarātmā Manōramaḥ
Śrīrāmadhyānakr̥dvīraḥ Sadā Kimpuruṣastutaḥ
Rāmakāryāntaraṅgaśca Śuddhirgatiranāmayaḥ
Puṇyaślōkaḥ Parānandaḥ Parēśaḥ Priyasārathiḥ
Lōkasvāmī Muktidātā Sarvakāraṇakāraṇaḥ
Mahābalō Mahāvīraḥ Pārāvāragatirguruḥ
Samastalōkasākṣī Ca Samastasuravanditaḥ
Sītāsamētaśrīrāmapādasēvādhurandharaḥ
Iti Śrī Āñjanēyasahasranāmastōtram
ॐ
हनूमान् श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः
अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः
धनदो निर्गुणश्शूरो वीरो निधिपतिर्मुनिः
पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः
शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः
पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः
अनादिर्भगवान् देवो विश्वहेतुर्जनाश्रयः
आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः
भर्गो रामो रामभक्तः कल्याणः प्रकृतिस्थिरः
विश्वम्भरो विश्वमूर्तिर्विश्वाकारश्च विश्वपः
विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः
विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो विद्यावनेचरः
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सुखो ह्यजः
अञ्जनासूनुरव्यग्रो ग्रामशान्तो धराधरः
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः
सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः
शिवो धर्मप्रतिष्ठाता रामेष्टः फल्गुणप्रियः
गोष्पदीकृतवाराशिः पूर्णकामो धरापतिः
रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः
जानकीप्राणदाता च रक्षः प्राणापहारकः
पूर्णसत्त्वः पीतवासाः दिवाकरसमप्रभः
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः
रक्षोघ्नो रामदूतश्च शाकिनीजीवहारकः
भुभुक्कारहतारातिर्गर्वः पर्वतभेदनः
हेतुमान् प्रांशुबीजं च विश्वभर्ता जगद्गुरुः
जगत्त्राता जगन्नाथो जगदीशो जनेश्वरः
जगत्पिता हरिः श्रीशो गरुडस्मयभञ्जनः
पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितप्रभः
ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्ट एव च
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः
कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः
सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः
कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः
उदधिक्रमणो देवः संसारभयनाशनः
वार्धिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः
लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः
श्रीरामदूतः कृष्णश्च लङ्काप्रासादभञ्जनः
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः
विश्वभोक्ता च मारीघ्नो ब्रह्मचारी जितेन्द्रियः
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलहतराक्षसः
समीरतनुजो वीरो वीरमारो जयप्रदः
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः
पुण्यकीर्तिः पुण्यगतिः जगत्पावनपावनः
देवेशो जितरोधश्च रामभक्तिविधायकः
ध्याता ध्येयो नभस्साक्षी चेतश्चैतन्यविग्रहः
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः
विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः
सुहृत्सिद्धाश्रयः कालः कालभक्षकभर्जितः
लङ्केशनिधन स्थायी लङ्कादाहक ईश्वरः
चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः
कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः
लक्ष्मणप्राणदाता च सीताजीवनहेतुकः
रामध्येयो हृषीकेशो विष्णुभक्तो जटी बली
देवारिदर्पहा होता कर्ता हर्ता जगत्प्रभुः
नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः
निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः
हनुमांश्च दुराराध्यस्स्तपस्साध्योऽमरेश्वरः
जानकीघनशोकोत्थतापहर्ता परात्परः
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः
भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः
पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः
छायापहारी भूतेशो लोकेशः सद्गतिप्रदः
प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः
क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः
भक्तानुकम्पे विश्वेशः पुरुहूतः पुरन्दरः
अग्निर्विभावसुर्भास्वान् यमो निर्ऋतिरेव च
वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः
रविश्चन्द्रः सुखः सौम्यो गुरुः काव्यः शनैश्चरः
राहुः केतुर्मरुद्धोता धाता हर्ता समीरकः
मशकीकृतदेवारिः दैत्यारिर्मधुसूदनः
कामः कपिः कामपालः कपिलो विश्वजीवनः
भागीरथिपदाम्भोजः सेतुबन्धविशारदः
स्वाहा स्वधा हविः कव्यं हव्यकव्यप्रकाशकः
स्वप्रकाशो महावीरो लघुश्चामितविक्रमः
प्रड्डिनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः
विपाप्मा निष्कलङ्कऽश्च महान् महदहङ्कृतिः
खं वायुः पृथिवी ह्यापो वह्निर्दिक्काल एवच
क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागर
हिरण्मयः पुराणश्च खेचरो भूचरो मनुः
हिरण्यगर्भः सूत्रात्मा राजराजो विशाम्पतिः
वेदान्तवेद्योद्गीथश्च वेद वेदाङ्गपारगः
प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः
चिन्तामणिर्गुणनिधिः प्रजापतिरनुत्तमः
पुण्यश्लोकः पुरारातिर्ज्योतिष्मान् शार्वरीपतिः
किलिकिल्यारवत्रस्तभूतप्रेतपिशाचकः
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान्
अपस्मारहरः स्मर्ता श्रुतिर्गाधा स्मृतिर्मनुः
स्वर्गद्वारः प्रजाद्वारो मोक्षद्वारः कपीश्वरः
नादरूपः परब्रह्म ब्रह्म ब्रह्मपुरातनः
एकोनैको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः
ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसत्तमः
तमोहर्ता निरालम्बो निराकारो गुणाकरः
गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशा
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः
बृहत्कर्णो बृहन्नासो बृहन्नेत्रो बृहद्गलः
बृहद्यत्नो बृहच्चेष्टो बृहत्पुच्छो बृहत्करः
बृहद्गतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः
बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः
बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरु
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः
सप्तपातालगामी च मलयाचलसंश्रय
उत्तराशास्थितः श्रीदो दिव्यौषधवशः खगः
शाखामृगः कपीन्द्र श्च पुराणः श्रुतिसञ्चर
चतुरो ब्राह्मणो योगी योगगम्यः परात्परः
अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः
पराजितो जितारातिः सदानन्दश्च ईशिता
गोपालो गोपतिर्गोप्ता कलिः कालः परात्परः
मनोवेगी सदायोगी संसारभयनाशनः
तत्त्वदाता च तत्त्वज्ञः तत्त्वं तत्त्वप्रकाशकः
शुद्धो बुद्धो नित्यमुक्तो युक्ताकारो जयप्रदः
प्रलयोऽमितमायश्च मायातीतो विमत्सरः
मायानिर्जितरक्षश्च मायानिर्मितविष्टपः
मायाश्रयश्च निर्लेपो मायानिर्वञ्चकः सुखः
सुखी सुखप्रदो नागो महेशकृतसंस्तवः
महेश्वरः सत्यसन्धः शरभः कलिपावनः
रसो रसज्ञः सम्मानो तपश्चक्षुः च भैरवः
घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानदः
नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः
गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः
भृगुर्वसिष्ठश्च्यवनो तुम्बुरुर्नारदोऽमलः
विश्वक्षेत्रं विश्वबीजं विश्वनेत्रश्च विश्वपः
याजको यजमानश्च पावकः पितरस्तथा
श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयुतस्स्वरः
राजेन्द्रो भूपतिः कण्ठमाली संसारसारथिः
नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः
गणपः कीशपो भ्राता पिता माता च मारुतिः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
कामजित् कामदहनः कामः काम्यफलप्रदः
मुद्राहारी रक्षोघ्नः क्षितिभारहरो बलः
नखदम्ष्ट्रायुधो विष्णुभक्तोऽभयवरप्रदः
दर्पहा दर्पदो दृप्तः शतमूर्तिः अमूर्तिमान्
महानिधिर्महाभागो महाभोगो महार्थदः
महाकारो महायोगी महातेजा महाद्युतिः
महाकर्मा महानादो महामन्त्रो महामतिः
महाशयो महोदारो महादेवात्मको विभु
रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः
अम्भोधिलङ्घनः सिंहो नित्यो धर्मप्रमोदनः
जितामित्रो जयः सामो विजयो वायुवाहनः
जीवदाता सहस्रांशुः मुकुन्दो भूरिदक्षिणः
सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः
सप्तपातालभरणः सप्तर्षिगणवन्दितः
सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः
सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः
सप्तलोकैकमकुटः सप्तहोता स्वराश्रयः
सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः
सप्तसामोपगीतश्च सप्तपातालसंश्रयः
मेधावी कीर्तिदः शोकहारी दौर्भाग्यनाशनः
सर्ववश्यकरो भर्गो दोषघ्नः पुत्रपौत्रदः
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः
पराभिचारशमनो दुःखघ्नो बन्धमोक्षदः
नवद्वारपुराधारो नवद्वारनिकेतनः
नरनारायणस्तुत्यो नरनाथो महेश्वरः
मेखली कवची खड्गी भ्राजिष्णुर्विष्णुसारथिः
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः
दुष्टग्रहनिहन्ता च पिशाचग्रहघातुक
बालग्रहविनाशी च धर्मोनेता कृपाकरः
उग्रकृत्योग्रवेगश्च उग्रनेत्रः शतक्रतुः
शतमन्युः स्तुतः स्तुत्यः महातेजो महाबलः
समग्रगुणशाली च व्यग्रो रक्षोविनाशकः
रक्षोघ्नहस्तो ब्रह्मेशः श्रीधरो भक्तवत्सलः
मेघनादो मेघरूपो मेघवृष्टिनिवारकः
मेघजीवनहेतुश्च मेघश्यामः परात्मकः
समीरतनयो बोद्धा तत्त्वविद्याविशारदः
अमोघोऽमोघवृद्धिश्च इष्टदोऽनिष्टनाशकः
अर्थो अर्थापहारी च समर्थो रामसेवकः
अर्थी धन्यस्सुरारातिः पुण्डरीकाक्ष आत्मभूः
सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः
अचलोद्धारको नित्यः सेतुकृद्रामसारथिः
आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शमः
वराहो नारसिंहश्च वामनो जमदग्निजः
रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरः
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः
कर्माध्यक्षः सुराध्यक्षो विश्रमो जगताम्पतिः
जगन्नाथः कपिश्रेष्ठः सर्वावासः सदाश्रयः
सुग्रीवादिस्तुतः शान्तः सर्वकर्म प्लवङ्गमः
नखदारितरक्षश्च नखायुधविशारदः
कुशलः सुधनः शेषो वासुकिस्तक्षकस्स्वरः
स्वर्णवर्णो बलाढ्यश्च रामपूज्योऽघनाशनः
कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः
किल्यारावहतारातिगर्वः पर्वतभेदनः
वज्राङ्गो वज्रवेगश्च भक्तो वज्रनिवारकः
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः
प्रौढ प्रतापस्तपनो भक्ततापनिवारकः
शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः
सुस्वस्थोऽष्टास्यहा दुःखशमनः पवनात्मजः
पावनः पवनः कान्तो भक्तागस्सहनो बलः
मेघनादरिपुर्मेघनादसंहृतराक्षसः
क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः
श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः
अस्थूलस्त्वनणुर्भर्गो देवः संसृतिनाशनः
अध्यात्मविद्यासारश्च अध्यात्मकुशलः सुधीः
अकल्मषः सत्यहेतुः सत्यगः सत्यगोचरः
सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः
अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः सुधीः
भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृत्
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः
क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः
कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः
लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः
विपश्चित् कविरानन्दविग्रहोऽनन्यशासनः
फल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः
योगवेद्यो योगरक्तो योगयोनिर्दिगम्बरः
अकारादिक्षकारान्तवर्णनिर्मितविग्रहः
उलूखलमुखः सिंहः संस्तुतः परमेश्वरः
श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः
सुशर्माऽमितशर्मा च नारायणपरायणः
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च
हरिरुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः
गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः
नागकन्याभयध्वंसी रुक्मवर्णः कपालभृत्
अनाकुलो भवोऽपायोऽनपायो वेदपारगः
अक्षरः पुरुषो लोकनाथो रक्षः प्रभुर्दृढः
अष्टाङ्गयोगफलभुक् सत्यसन्धः पुरुष्टुतः
श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः
पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः
योगिनीबृन्दवन्द्यश्च शत्रुघ्नोऽनन्तविक्रमः
ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः
अप्रपञ्चः सदाचारः शूरसेनविदारकः
वृद्धः प्रमोदश्चानन्दः सप्तजिह्वापतिर्धरः
नवद्वारपुराधारः प्रत्यग्रः सामगायकः
षट्चक्रधामा स्वर्लोको भयहृन्मानदोऽमदः
सर्ववश्यकरः शक्तिर्नेता चाऽनन्तमङ्गलः
अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः
नन्दिप्रियः स्वतन्त्रश्च मेखली समरप्रियः
लोहाङ्गः सर्वविद्धन्वी षट्कलश्शर्व ईश्वरः
फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः
धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः
पञ्चविंशतितत्त्वज्ञस्तारकः ब्रह्मतत्परः
त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः
ऊर्जस्वान् निर्गलः शूली माली गर्भोनिशाचरः
रक्ताम्बरधरो रक्तो रक्तमालाविभूषणः
वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा
जयोऽजयपरीवारः सहस्रवदनः कविः
शाकिनीढाकिनीयक्षरक्षोभूतौघभञ्जनः
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः
शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः
चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा
सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः
स्मृतिर्बीजं सुरेशानः संसारभयनाशनः
उत्तमः श्रीपरीवारः श्रीभूदुर्गा च कामधृक्
सदागतिर्मातरिश्वा रामपादाब्जषट्पदः
नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत्
रामदूतो लोकबन्धुरन्तरात्मा मनोरमः
श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः
रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः
पुण्यश्लोकः परानन्दः परेशः प्रियसारथिः
लोकस्वामी मुक्तिदाता सर्वकारणकारणः
महाबलो महावीरः पारावारगतिर्गुरुः
समस्तलोकसाक्षी च समस्तसुरवन्दितः
सीतासमेतश्रीरामपादसेवाधुरन्धरः
इति श्री आञ्जनेयसहस्रनामस्तोत्रम्