Credits:
Full Audio Song Available on
Lyrics:
- English
- Hindi
Bhaje Vrajaika-Mandanam Samasta-Paapa-Khandanamm
Sva-Bhakta-Citta-Ranjanam Sadaiva Nanda-Nandanam
Su-Piccha-Guccha-Mastakaḿ Su-Nada-Venu-Hastakam
Manoja-Garva-Mochanamm Visala-Lola-Locanam
Vidhuta-Gopa-Sochanam Namami Padma-Locanam
Kararavinda-Bhdharam Smitavaloka-Sundaram
Mahendra-Mana-Daranam Namami Krsna-Varanam
Kadamba-Suna-Kundalam Su-Caru-Ganda-Mandalam
Vrajanganaika-Vallabham Namami Krsna-Durlabham
Yasodaya Sa-Modaya Sa-Gopaya Sa-Nandaya
Yutam Sukhaika-Dayakam Namami Gopa-Nayakam
Sadaiva Pada-Pankajam Madiya-Manase Nijam
Dadhanam Uttamalakam Namami Nanda-Balakam
Samasta-Dosa-Sosanam Samasta-Loka-Posanam
Samasta-Gopa-Manasam Namami Nanda-Lalasam
Bhuvo Bharavatarakam Bhavabdhi-Karnadharakam
Yasomati-Kisorakam Namamim Citta-Corakam
Drg-Anta-Kranta-Bhanginam Sada-Sadali-Sanginam
Dine Dine Navam Navam Namami Nanda-Sambhavam
Guṇakaram Sukhakaram Krpakaram Krpaparam
Sura-Dvisan-Nikandanam Namami Gopa-Nandanam
Navina-Gopa-Nagaram Navina-Keli-Lampatam
Namami Megha-Sundaram Tadit-Prabha-Lasat-Patam
Samasta-Gopa-Nandanaḿ Hrd-Ambujaika-Modanam
Namami Kunja-Madhya-Gam Prasanna-Bhanu-Sobhanam
Nikama-Kama-Dayakam Drg-Anta-Caru-Sayakam
Rasala-Venu-Gayakam Namami Kunja-Nayakam
Vidagdha-Gopika-Mano-Manogyna-Talpa-Sayinam
Namami Kunja-Kanane Pravṛddha-Vahni-Payinam
Kishorkanti Rajjitam Drugnjnam Sushobhitam
Gajendr Moksha Kaarinam Namami Shrivihaarinam
Yada Tada Yatha Tatha Tathaiva Krsna-Sat-Katha
Maya Sadaiva Giyatam Tatha Krpa Vidhiyatam
Pramanikastaka-Dvayam Japaty Adhītya Yah Puman
Bhavet Sa Nanda-Nandane Bhave Bhave Su-Bhaktiman
Bhave Bhave Su-Bhaktiman
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णवारणम्
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजाङ्गनैकवल्लभं नमामि कृष्ण दुर्लभम्
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्
सदैव पादपङ्कजं मदीयमानसे निजं
दधानमुत्तमालकं नमामि नन्दबालकम्
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्
भुवोभरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्
दृगन्तकान्तभङ्गिनं सदासदालसङ्गिनं
दिने दिने नवं नवं नमामि नन्दसंभवम्
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्
नवीनगोपनागरं नवीनकेलिलंपटं
नमामि मेघसुन्दरं तटित्प्रभालसत्पटम्
समस्तगोपनन्दनं हृदंबुजैकमोदनं
नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुञ्जनायकम्
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुञ्जकानने प्रवृद्धवह्निपायिनम्
किशोरकान्ति रञ्जितम, द्रुगन्जनम् सुशोभितम
गजेन्द्र मोक्ष कारिणम, नमामि श्रीविहारिणम
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान्
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान्
भवे सुभक्तिमान्