लक्ष्मी सहस्रनाम स्तोत्रम एक पवित्र हिन्दू स्तोत्र है जिसमें देवी लक्ष्मी के एक हज़ार (1000) नामों का वर्णन है। यह स्तोत्र देवी लक्ष्मी की महिमा, शक्ति, सौंदर्य, कृपा और ऐश्वर्य का विस्तारपूर्वक वर्णन करता है। इसे पाठ करने से भक्तों को सुख-समृद्धि, वैभव, धन और मानसिक शांति प्राप्त होती है।
भावार्थ:
लक्ष्मी सहस्रनाम स्तोत्र का भावार्थ देवी लक्ष्मी के 1000 नामों के माध्यम से उनके विविध रूपों, गुणों और शक्तियों का विस्तृत वर्णन प्रस्तुत करता है। प्रत्येक नाम में एक गूढ़ आध्यात्मिक अर्थ छिपा होता है, जो भक्तों को उनके जीवन में सुख, समृद्धि और मानसिक शांति प्राप्त करने में सहायक होता है।
लक्ष्मी सहस्रनाम के लाभ:
- धन और समृद्धि की प्राप्ति: नियमित पाठ से आर्थिक समृद्धि और स्थिरता प्राप्त होती है।
- सौभाग्य में वृद्धि: यह व्यक्तिगत और पेशेवर जीवन में सौभाग्य और अच्छा भाग्य लाने में सहायक होता है।
- शांति और सद्भावना: इस पाठ से उत्पन्न सकारात्मक ऊर्जा घर में शांति और सद्भावना को बढ़ावा देती है।
- आध्यात्मिक विकास: यह आध्यात्मिक विकास में सहायक होता है और भक्तों को दिव्य से जोड़ता है।
- बाधाओं का निवारण: यह स्तोत्र बाधाओं और चुनौतियों को दूर करता है, सफलता के मार्ग को सुगम बनाता है।
Mahalaxmi Sahasranam Stotram Fast Lyrics:
- English
- Hindi
Om
Namnam Saṣṭasahasram Cha
Bruhi Gargya Mahamate
Mahalakshmya Mahadevyaḥ
Bhuktimuktyarthasiddhaye
Gargya Uvacha
Dvadashadityasannibham
Apruchchhanyogino Bhaktya
Yoginamarthasiddhaye
Sarvalaukikakarmabhyo
Vimuktanam Hitaay Vai
Bhuktimuktipradam
Japyamanubruhi Dayanidhe
Sanatkumar Bhagavan
Sarvagnyosi Visheṣhataḥ
Astikyasiddhaye Nrunaam
Kshipradharmarthasadhanam
Khidhyanti Manavaḥ Sarve
Dhanabhaven Kevalam
Siddhyanti Dhaninonyasya
Naiva Dharmarthakamanaḥ
Daridryadhvamsini Naam Ken
Vidhya Prakirtita
Ken Va Brahmavidhyapi
Ken Mr̥ityuvinashini
Sarvasaam Sarabhutaika
Vidhyanam Ken Kirtita
Pratyakshasiddhida Brahman
Tamachakṣhva Dayanidhe
Sanatkumar Uvacha
Sadhu Prushṭam Mahabhagaḥ
Sarvalokhitaiṣhiṇaḥ
Mahatameṣh Dharmashcha
Nanyeshamiti Me Matiḥ
Brahmavishnumahadeva
Mahendradimahatmabhiḥ
Samprōktaṁ Kathayāmyadhya
Lakṣhmīnāmasahastrakam
Yasyōcchāraṇamātrēṇa
Dāridryānmuchyatē Naraḥ
Kiṁ Punastajjapājjāpī
Sarvēṣhṭārthānavāpnuyāt
Asya Śrīlakṣhmīdivyasahastranāmastōtra Mahāmantrasya
Ānandakardamachiklītēndirāsutādayō
Mahātmānō Maharṣhayaḥ
Anuṣhṭupchhandaḥ
Viṣhṇumāyā Śhaktiḥ
Mahālakṣhmīḥ Parā Dēvatā
Śhrīmahālakṣhmī Prasādadvārā
Sarvēṣhṭārthasiddhyarthē
Japē Viniyōgaḥ
Dhyānam
Padmanābhapriyāṁ Dēvīṁ
Padmākṣhīṁ Padmavāsinīm
Padmavaktrāṁ Padmahastāṁ
Vandē Padmāmaharniśham
Pūrṇēnduvadanāṁ
Divyaratnābharaṇabhūṣhitām
Varadābhayahastāḍhyāṁ
Dhyāyēchchandrasahōdarīm
Icchārūpāṁ Bhagavataḥ
Sachchidānandarūpiṇīm
Sarvagñāṁ Sarvajananīṁ
Viṣhṇu Vakṣhaḥsthalālayām
Dayālumaniśhaṁ
Dhyāyētsukhasiddhisvaroopiṇīm
Om
Nityāgatānantanityā
Nandinī Janarañjanī
Nityaprakāśhinī Chaiva
Svaprakāśhasvaroopiṇī
Mahālakṣhmīrmahākālī
Mahākanyā Saraswatī
Bhōgavaibhavasandhātrī
Bhaktānugrahakāriṇī
Īśhāvāsyā Mahāmāyā
Mahādēvī Mahēśhwarī
Hr̥llēkhā ParamāŚhaktir
Mātr̥kābījaroopiṇī
Nityānandā Nityabōdhā
Nādinī Janamōdinī
Satyapratyayanī Chaiva
Svaprakāśhātmaroopiṇī
Tripurā Bhairavī Vidhyā
Hansā Vāgīśhvarī Śhivā
Vāgdēvī Cha Mahārātriḥ
Kālarātristrilōchanā
Bhadrakālī Karālī Cha
Mahākālī Tilōttamā
Kālī Karālavaktrāntā
Kāmākṣhī Kāmadā Śubhā
Chaṇḍikā Chaṇḍaroopēśhā
Chāmuṇḍā Chakradhāriṇī
Trailōkyajayinī Dēvī
Trailōkyavijayōttamā
Siddhalakṣhmīḥ Kriyālakṣhmī
Mōkṣhalakṣhmīḥ Prasādinī
Umā Bhagavatī Durgā
Chāndrī Dākṣhāyaṇī Śhivā
Pratyaṅgirā Dharā Vēlā
Lōkamātā Haripriyā
Pārvatī Paramā Dēvī
Brahmavidhyāpradāyinī
Arūpā Bahurūpā Cha
Virūpā Viśhvarūpiṇī
Pañchabhūtātmikā Vāṇī
Pañchabhūtātmikā Parā
Kālī Mā Pañchikā
Vāgmī Haviḥpratyadhidēvatā
Dēvamātā Surēśhānā
Dēvagarbhāmbikā Dhr̥utiḥ
Saṅkhyā Jātiḥ Kriyāśhaktiḥ
Prakr̥tirmōhinī Mahī
Yagñavidhyā Mahāvidhyā
Guhyavidhyā Vibhāvarī
Jyōtiṣhmatī Mahāmātā
Sarvamantraphalapradā
Dāridryadhvaṁsinī Dēvī
Hr̥idayagranthibhēdinī
Sahastrādityasaṅkāśhā
Chandrikā Chandrarūpiṇī
Gāyatrī Sōmasambhūtiḥ
Sāvitrī Praṇavātmikā
Śhāṅkarī Vaiṣhṇavī Brāhmī
Sarvadēvanamaskr̥utā
Sēvyadurgā Kubērākṣhī
Karavīranivāsinī
Jayā Cha Vijayā Chaiva
Jayantī Chāparājitā
Kubjikā Kālikā Śhāstrī
Vīṇāpustakadhāriṇī
Sarvagñaśhaktiḥ
Śhrīśhaktirbrahmaviṣhṇuśhivātmikā
Iḍāpiṅgalikāmadhyamr̥uṇālītanturūpiṇī
Yagñēśhānī Prathā
Dīkṣhā Dakṣhiṇā Sarvamōhinī
Aṣhṭāṅgayōginī Dēvī
Nirbījadhyānagōcharā
Sarvatīrthasthitā Śhuddhā
Sarvaparvatavāsinī
Vēdaśhāstraprabhā Dēvī
Ṣhaḍaṅgādipadakramā
Śhivā Dhātrī Śhubhānandā
Yagñakarmasvarūpiṇī
Vratinī Mēnakā Dēvī
Brahmāṇī Brahmachāriṇī
Ēkākṣharaparā Tārā
Bhavabandhavināśhinī
Viśhvambharā Dharādhārā
Nirādhārādhikasvarā
Rākā Kuhūramāvāsyā
Pūrṇimānumatirdyutiḥ
Sinīvālī Śhivāvaśhyā
Vaiśhvadēvī Piśhaṅgilā
Pippalā Cha Viśhālākṣhī
Rakṣhōghnī Vr̥uṣhṭikāriṇī
Duṣhṭavidrāviṇī Dēvī
Sarvōpadravanāśhinī
Śhāradā Śharasandhānā
Sarvaśhastrasvarūpiṇī
Yuddhamadhyasthitā Dēvī
Sarvabhūtaprabhañjanī
Ayuddhā Yuddharūpā Cha
Śhāntā Śhāntisvarūpiṇī
Gaṅgā Sarasvatīvēṇī
Yamunānarmadāpagā
Samudravasanāvāsā Brahmāṇḍaśhrēṇimēkhalā
Pañchavaktrā Daśhabhujā
Śhuddhasphaṭikasannibhā
Raktā Kr̥uṣhṇā
Sitā Pītā
Sarvavarṇā Nirīśhvarī
Kālikā Chakrikā Dēvī
Satyā Tu Vaṭukāsthitā
Taruṇī Vāruṇī Nārī
Jyēṣṭhādēvī Surēśhvarī
Viśhvambharādharā Kartrī
Galārgalavibhañjanī
Sandhyārātridivājyōtsnā
Kalākāṣhṭhā Nimēṣhikā
Urvī Kātyāyanī Śhubhrā
Sansārārṇavatāriṇī
Kapilā Kīlikāśhōkā
Mallikānavamallikā
Dēvikā Nandikā Śhāntā
Bhañjikā Bhayabhañjikā
Kauśhikī Vaidikī Dēvī
Saurī Rūpādhikātibhā
Digvastrā Navavastrā Cha
Kanyakā Kamalōdbhavā
Śrīḥ Saumyalakṣhaṇātītadurgā
Sūtraprabōdhikā
Śhraddhā Mēdhā Kr̥utiḥ
Pragñā Dhāraṇā Kāntirēva Cha
Śhrutiḥ Smr̥utirdhr̥tirdhanyā
Bhūtiriṣhṭirmanīṣhiṇī
Viraktirvyāpinī Māyā
Sarvamāyāprabhañjanī
Māhēndrī Mantriṇī Siṁhī
Chēndrajāalasvarūpiṇī
Avasthātrayanirmuktā
Guṇatrayavivarjitā
Īṣhaṇātrayanirmuktā
Sarvarōgavivarjitā
Yōgidhyānāntagamyā Cha
Yōgadhyānaparāyaṇā
Trayīśhikhā Viśhēṣhagñā
Vēdāntagyañrūpiṇī
Bhāratī Kamalā Bhāṣhā
Padmā Padmavatī Kr̥utiḥ
Gautamī Gōmatī Gaurī
Īśhānā Hansavāhanī
Nārāyaṇī Prabhādhārā
Jāhnavī Śhaṅkarātmajā
Chitraghaṇṭā Sunandā
Śhrīrmānavī Manusambhavā
Stambhinī Kṣhōbhiṇī
Mārī Bhrāmiṇī Śhatrumāriṇī
Mōhinī Dvēṣhiṇī Vīrā
Aghōrā Rudrarūpiṇī
Rudraikādaśhinī Puṇyā
Kalyāṇī Lābhakāriṇī
Dēvadurgā Mahādurgā
Svapnadurgāṣhṭabhairavī
Sūryachandrāgnirūpā Cha
Grahanakṣhatrarūpiṇī
Bindunādakalātītā
Bindunādakalātmikā
Daśhavāyujayākārā
Kalāṣhōḍaśhasamyutā
Kāśhyapī Kamalādēvī
Nādachakranivāsinī
Mr̥uḍādhārā Sthirā Guhyā
Dēvikā Chakrarūpiṇī
Avidhyā Śhārvarī Bhuñjā
Jambhāsuranibarhiṇī
Śhrīkāyā Śhrīkalā Śhubhrā
Karmanirmūlakāriṇī
Ādilakṣmīrguṇādhārā
Pañchabrahmātmikā Parā
Śhrutirbrahmamukhāvāsā
Sarvasampattirūpiṇī
Mr̥utasañjīvanī Maitrī
Kāminī Kāmavarjitā
Nirvāṇamārgadā Dēvī
Hansinī Kāśhikā Kṣhamā
Saparyā Guṇinī Bhinnā
Nirguṇā Khaṇḍitāśhubhā
Svāminī Vēdinī Śhakyā
Śhāmbarī Chakradhāriṇī
Daṇḍinī Muṇḍinī Vyāghrī
Śhikhinī Sōmasaṁhatiḥ
Chintāmaṇiśchidānandā
Pañchabāṇaprabōdhinī
Bāṇaśhrēṇiḥ Sahastrākṣhī
Sahastrabhujapādukā
Sandhyāvalistrisandhyākhyā
Brahmāṇḍamaṇibhūṣhaṇā
Vāsavī Vāruṇīsēnā
Kulikā Mantrarañjanī
Jitaprāṇasvarūpā Cha
Kāntā Kāmyavarapradā
Mantrabrāhmaṇavidhyārthā
Nādarūpā Haviṣhmatī
Ātharvaṇiḥ Śhrutiḥ Śhūnyā
Kalpanāvarjitā Satī
Sattājātiḥ Pramāmēyāpramitiḥ
Prāṇadā Gatiḥ
Avarṇā Pañchavarṇā Cha
Sarvadā Bhuvanēśhvarī
Trailōkyamōhinī Vidhyā
Sarvabhartrī Kṣharākṣharā
Hiraṇyavarṇā Hariṇī
Sarvōpadravanāśhinī
Kaivalyapadavīrēkhā
Sūryamaṇḍalasansthitā
Sōmamaṇḍalamadhyasthā
Vahnimaṇḍalasaṁsthitā
Vāyumaṇḍalamadhyasthā
Vyōmamaṇḍalasansthitā
Chakrikā Chakramadhyasthā
Chakramārgapravartinī
Kōkilākulachakrēśhā Pakṣhatiḥ
Paṅktipāvanī
Sarvasiddhāntamārgasthā
Ṣhaḍvarṇāvaravarjitā
Śhararudraharā Hantrī
Sarvasanhārakāriṇī
Puruṣhā Pauruṣhī Tuṣhṭiḥ
Sarvatantraprasūtikā
Ardhanārīśhvarī Dēvī
Sarvavidhyāpradāyinī
Bhārgavī Yājuṣhīvidhyā
Sarvōpaniṣhadāsthitā
Vyōmakēśhākhilaprāṇā
Pañchakōśhavilakṣhaṇā
Pañchakōśhātmikā
Pratyakpañchabrahmātmikā Śhivā
Jagajjarājanitrī Cha
Pañchakarmaprasūtikā
Vāgdēvyābharaṇākārā
Sarvakāmyasthitāsthitiḥ
Aṣhṭādaśhachatuṣṣhaṣhṭipīṭhikā
Vidhyayāyutā
Kālikākarṣhaṇaśhyāmā
Yakṣhiṇī Kinnarēśhvarī
Kētakī Mallikāśhōkā
Vārāhī Dharaṇī Dhruvā
Nārasiṁhī Mahōgrāsyā
Bhaktānāmārtināśhinī
Antarbalā Sthirā
Lakṣmīrjarāmaraṇanāśhinī
Śhrīrañjitā Mahākāyā
Sōmasūryāgnilōchanā
Aditirdēvamātā Cha
Aṣhṭaputrāṣhṭayōginī
Aṣhṭaprakr̥tiraṣhṭāṣhṭavibhrājadvikr̥utākr̥utiḥ
Durbhikṣhadhvansinī Dēvī
Sītā Satyā Cha Rukmiṇī
Khyātijā Bhārgavī Dēvī
Dēvayōnistapasvinī
Śhākambharī Mahāśhōṇā
Garuḍōparisansthitā
Sinhagā Vyāghragā Dēvī
Vāyugā Cha Mahādrigā
Akārādikṣhakārāntā
Sarvavidhyādhidēvatā
Mantravyākhyānanipuṇā
Jyōtiḥśhāstraikalōchanā
Iḍāpiṅgalikāmadhyasuṣhumṇā
Granthibhēdinī
Kālachakrāśhrayōpētā
Kālachakrasvarūpiṇī
Vaiśhāradī Matiśhrēṣhṭhā
Variṣhṭhā Sarvadīpikā
Vaināyakī Varārōhā
Śhrōṇivēlā Bahirvaliḥ
Jambhinī Jr̥mbhiṇī
Jr̥mbhakāriṇī Gaṇakārikā
Śharaṇī Chakrikānantā
Sarvavyādhichikitsakī
Dēvakī Dēvasaṅkāśhā
Vāridhiḥ Karuṇākarā
Śharvarī Sarvasampannā
Sarvapāpaprabhañjinī
Ēkamātrā Dvimātrā Cha
Trimātrā Cha Tathā Parā
Ardhamātrā Parā Sūkṣhmā
Sūkṣhmārthārthaparāparā
Ēkavīrā Viśhēṣhākhyā
Ṣhaṣhṭhīdēvī Manasvinī
Naiṣhkarmyā Niṣhkalālōkā
Gñānakarmādhikā Guṇā
Sabandhvānandasandōhā
Vyōmākārānirūpitā
Gadhyapadhyātmikā Vāṇī
Sarvālaṅkārasamyutā
Sādhubandhapadanyāsā
Sarvaukō Ghaṭikāvaliḥ
Ṣhaṭkarmā Karkaśhākārā
Sarvakarmavivarjitā
Ādityavarṇā Chāparṇā
Kāminī Vararūpiṇī
Brahmāṇī Brahmasantānā
Vēdavāgīśhvarī Śhivā
Purāṇanyāyamīmānsā
Dharmaśhāstrāgamaśhrutā
Sadhyōvēdavatī Sarvā
Hansī Vidhyādhidēvatā
Viśhvēśhvarī Jagaddhātrī
Viśhvanirmāṇakāriṇī
Vaidikī Vēdarūpā Cha
Kālikā Kālarūpiṇī
Nārāyaṇī Mahādēvī
Sarvatattvapravartinī
Hiraṇyavarṇarūpā Cha
Hiraṇyapadasambhavā
Kaivalyapadavī Puṇyā
Kaivalyagñānalakṣhitā
Brahmasampattirūpā Cha
Brahmasampattikāriṇī
Vāruṇī Vāruṇārādhyā
Sarvakarmapravartinī
Ēkākṣharaparāyuktā
Sarvadāridryabhañjinī
Pāśhāṅkuśhānvitā Divyā
Vīṇāvyākhyākṣhasūtrabhr̥ut
Ēkamūrtistrayīmūrtirmadhukaiṭabhabhañjinī
Sāṅkhyā Sāṅkhyavatī Jvālā
Jvalantī Kāmarūpiṇī
Jāgrantī Sarvasampattiḥ
Suṣhuptā Svēṣhṭadāyinī
Kapālinī Mahādanṣhṭrā
Bhrukuṭīkuṭilānanā
Sarvāvāsā Suvāsā Cha
Br̥hatyaṣhṭiśhcha Śhakvarī
Chhandōgaṇapratiṣhṭhā Cha
Kalmāṣhī Karuṇātmikā
Chakṣhuṣhmatī Mahāghōṣhā
Khaḍgacharmadharāśhaniḥ
Śhilpavaichitryavidhyōtā
Sarvatōbhadravāsinī
Achintyalakṣhaṇākārā
Sūtrabhāṣhyanibandhanā
Sarvavēdārthasampattiḥ
Sarvaśhāstrārthamātr̥ukā
Akārādikṣhakārānta
Sarvavarṇakr̥utasthalā
Sarvalakṣhmīḥ Sadānandā
Sāravidhyā Sadāśhivā
Sarvagñā Sarvaśhaktiśhcha
Khēcharīrūpagōchchhritā
Aṇimādiguṇōpētā Parā
Kāṣhṭhā Parā Gatiḥ
Hansayuktavimānasthā
Hansārūḍhā Śhaśhiprabhā
Bhavānī Vāsanāśhaktirākr̥utisthākhilākhilā
Tantrahēturvichitrāṅgī
Vyōmagaṅgāvinōdinī
Varṣhā Cha Vārṣhikā
Chaiva R̥ugyajussāmarūpiṇī
Mahānadī Nadīpuṇyāgaṇyapuṇyaguṇakriyā
Samādhigatalabhyārthā Śhrōtavyā
Svapriyā Ghr̥uṇā
Nāmākṣharaparā Dēvī
Upasarganakhāñchitā
Nipātōrudvayījaṅghā Mātr̥ukā
Mantrarūpiṇī
Āsīnā Cha Śhayānā Cha
Tiṣhṭhantī Dhāvanādhikā
Lakṣhyalakṣhaṇayōgāḍhyā
Tādrūpyagaṇanākr̥utiḥ
Saikarūpā Naikarūpā
Sēndurūpā Tadākr̥utiḥ
Samāsataddhitākārā
Vibhaktivachanātmikā
Svāhākārā Svadhākārā
Śhrīpatyardhāṅganandinī
Gambhīrā Gahanā Guhyā
Yōniliṅgārdhadhāriṇī
Śhēṣhavāsukisansēvyā Cha
Shala Varavarṇinī
Kāruṇyākārasampattiḥ
Kīlakr̥unmantrakīlikā
Śhaktibījātmikā
Sarvamantrēṣhṭākṣhayakāmanā
Āgnēyī Pārthivā
Āpyā Vāyavyā
Vyōmakētanā
Satyagñānātmikā Nandā
Brāhmī Brahma Sanātanī
Avidhyāvāsanā Māyāprakr̥utiḥ
Sarvamōhinī
Śhaktirdhāraṇaśhaktiśhcha
Chidachichachhaktiyōginī
Vaktrāruṇā Mahāmāyā
Marīchirmadamardinī
Virāṭ Svāhā
Svadhā Śhuddhā
Nirupāstiḥ Subhaktigā
Nirūpitādvayī Vidhyā
Nityānityasvarūpiṇī
Vairājamārgasañchārā
Sarvasatpathadarśhinī
Jālandharī Mr̥uḍānī Cha
Bhavānī Bhavabhañjanī
Traikālikagñānatantustrikālagñānadāyinī
Nādātītā Smr̥utiḥ Pragñā
Dhātrīrūpā Tripuṣhkarā
Parājitā Vidhānagñā
Viśhēṣhitaguṇātmikā
Hiraṇyakēśhinī
Hēmabrahmasūtravichakṣhaṇā
Asaṅkhyēyaparārdhāntasvaravyañjanavaikharī
Madhujihvā Madhumatī
Madhumāsōdayā Madhuḥ
Mādhavī Cha Mahābhāgā
Mēghagambhīranisvanā
Brahmaviṣhṇumahēśhādigñātavyārthaviśhēṣhagā
Nābhau Vahniśhikhākārā
Lalāṭē Chandrasannibhā
Bhrūmadhyē Bhāskarākārā
Sarvatārākr̥utirhr̥di
Kr̥utikādibharaṇyanta
Nakṣhatrēṣhṭyarchitōdayā
Grahavidhyātmikā
Jyōtirjyōtirvinmatijīvikā
Brahmāṇḍagarbhiṇī Bālā
Saptāvaraṇadēvatā
Vairājōttamasāmrājyā
Kumārakuśhalōdayā
Bagalā Bhramarāmbā Cha
Śhivadūtī Śhivātmikā
Mēruvindhyādisansthānā
Kāśhmīrapuravāsinī
Yōganidrā Mahānidrā
Vinidrā Rākṣhasāśhritā
Suvarṇadā Mahāgaṅgā
Pañchākhyā Pañchasanhatiḥ
Suprajātā Suvīrā Cha
Supōṣhā Supatiḥ Śhivā
Sugr̥uhā Raktabījāntā
Hatakandarpajīvikā
Samudravyōmamadhyasthā
Samabindusamāśhrayā
Saubhāgyarasajīvātuḥ
Sārāsāravivēkadr̥k
Trivalyādisupuṣhṭāṅgā
Bhāratī Bharatāśhritā
Nādabrahmamayīvidhyā
Gñānabrahmamayīparā
Brahmanāḍī Niruktiśhcha
Brahmakaivalyasādhanam
Kālikēyamahōdāravīryavikramarūpiṇī
Baḍabāgniśhikhāvaktrā
Mahākabalatarpaṇā
Mahābhūtā Mahādarpā
Mahāsārā Mahākratuḥ
Pañchabhūtamahāgrāsā
Pañchabhūtādhidēvatā
Sarvapramāṇā Sampattiḥ
Sarvarōgapratikriyā
Brahmāṇḍāntarbahirvyāptā
Viṣhṇuvakṣhōvibhūṣhiṇī
Śhāṅkarī Vidhivaktrasthā
Pravarā Varahētukī
Hēmamālā Śikhāmālā
Triśhikhā Pañchalōchanā
Sarvāgamasadāchāramaryādā
Yātubhañjanī
Puṇyaśhlōkaprabandhāḍhyā
Sarvāntaryāmirūpiṇī
Sāmagānasamārādhyā
Śhrōtrakarṇarasāyanam
Jīvalōkaikajīvāturbhadrōdāravilōkanā
Taṭitkōṭilasatkāntistaruṇī
Harisundarī
Mīnanētrā Cha Sēndrākṣhī
Viśhālākṣhī Sumaṅgalā
Sarvamaṅgalasampannā
Sākṣhānmaṅgaladēvatā
Dēhahr̥ddīpikā
Dīptirjihmapāpapraṇāśhinī
Ardhachandrōllasaddanṣhṭrā
Ygjñavāṭīvilāsinī
Mahādurgā Mahōtsāhā
Mahādēvabalōdayā
Ḍākinīḍyā Śhākinīḍyā
Sākinīḍyā Samastajuṭ
Niraṅkuśhā Nākivandhyā
Ṣhaḍādhārādhidēvatā
Bhuvanagñāniniḥśhrēṇī
Bhuvanākāravallarī
Śhāśhvatī Śhāśvatākārā
Lōkānugrahakāriṇī
Sārasī Mānasī Hansī
Hansalōkapradāyinī
Chinmudrālaṅkr̥utkarā
Kōṭisūryasamaprabhā
Sukhaprāṇiśhirōrēkhā
Sadadr̥aṣhṭapradāyinī
Sarvasāṅkaryadōṣhaghnī
Kṣhudrajantubhayaghnī Cha
Viṣharōgādibhañjanī
Sadāśhāntā Sadāśhuddhā
Gr̥uhachchhidranivāriṇī
Kalidōṣhapraśhamanī
Kōlāhalapurasthitā
Gaurī Lākṣhaṇikī Mukhyā
Jaghanyākr̥utivarjitā
Māyā Vidhyā Mūlabhūtā
Vāsavī Viṣhṇuchētanā
Vādinī Vasurūpā Cha
Vasuratnaparichchhadā
Chhāndasī Chandrahr̥idayā
Mantrasvachchhandabhairavī
Vanamālā Vaijayantī
Pañchadivyāyudhātmikā
Pītāmbaramayī Chañchatkaustubhā
Harikāminī
Nityā Tathyā Ramaā Rāmaā
Ramaṇī Mr̥ityubhañjanī
Jyēṣhṭhā Kāṣhṭhā Dhaniṣhṭhāntā
Śharāṅgī Nirguṇapriyā
Maitrēyā Mitravindā Cha
Śhēṣhyaśhēṣhakalāśhayā
Vārāṇasīvāsaratā
Chāryāvartajanastutā
Jagadutpattisansthān
Sanhāratrayakāraṇam
Tvamamba Viṣhṇusarvasvaṁ
Namastēstu Mahēśhwari
Namastē Sarvalōkānāṁ
Jananyai Puṇyamūrtayē
Siddhalakṣhmīrmahākāli
Mahālakṣhmi Namōstu Tē
Sadhyōjātādipañchāgnirūpā
Pañchakapañchakam
Yantralakṣhmīrbhavatyādirādhyādhyē Tē
Namō Namaḥ
Sr̥uṣhṭyādikāraṇākāravitatē
Dōṣhavarjitē
Jagallakṣhmīrjaganmātarviṣhṇupatni
Namōstu Tē
Navakōṭimahāśhaktisamupāsyapadāmbujē
Kanatsauvarṇaratnāḍhyē
Sarvābharaṇabhūṣhitē
Anantanityamahiṣhī
Prapañchēśhvaranāyaki
Atyuchchhritapadāntasthē
Paramavyōmanāyaki
Nākapr̥uṣṭhagatārādhyē
Viṣhṇulōkavilāsini
Vaikuṇṭharājamahiṣhi
Śhrīraṅganagarāśhritē
Raṅganāyaki Bhūputri
Kr̥uṣhṇē Varadavallabhē
Kōṭibrahmādisansēvyē
Kōṭirudrādikīrtitē
Mātuluṅgamayaṁ Khēṭaṁ
Sauvarṇachaṣhakaṁ Tathā
Padmadvayaṁ Pūrṇakumbhaṁ
Kīraṁ Cha Varadābhayē
Pāśhamaṅkuśhakaṁ Śhaṅkhaṁ
Chakraṁ Śhūlaṁ Kr̥upāṇikām
Dhanurbāṇau Chākṣhamālāṁ
Chinmudrāmapi Bibhratī
Aṣhṭādaśhabhujē
Lakṣhmīrmahāṣhṭādaśhapīṭhagē
Bhūminīlādisansēvyē
Swāmichittānuvartini
Padmē Padmālayē Padmi
Pūrṇakumbhābhiṣhēchitē
Indirēndīvarābhākṣhi
Kṣhīrasāgarakanyakē
Bhārgavi Tvaṁ Svatantrēchchhā
Vaśhīkr̥utajagatpatiḥ
Maṅgalaṁ Maṅgalānāṁ Tvaṁ
Dēvatānāṁ Cha Dēvatā
Tvamuttamōttamānāṁ Cha
Tvaṁ Śhrēyaḥ Paramāmr̥utam
Dhanadhānyābhivr̥uddhiśhcha
Sārvabhaumasukhōchchhrayā
Āndōlikādisaubhāgyaṁ
Mattēbhādimahōdayaḥ
Putrapautrābhivr̥uddhiśhcha
Vidhyābhōgabalādikam
Āyurārōgyasampattiraṣhṭaiśhvaryaṁ
Tvamēva Hi
Paramēśhavibhūtiśhcha
Sūkṣhmātsūkṣhmatarā Gatiḥ
Sadayāpāṅgasandatta
Brahmēndrādipadasthitiḥ
Avyāhatamahābhāgyaṁ
Tvamēvākṣhōbhyavikramaḥ
Samanvayaśhcha
Vēdānāmavirōdhastvamēva Hi
Niḥśhrēyasapadaprāptisādhanaṁ
Phalamēva Cha
Śhrīmantrarājarāgñī Cha
Śhrīvidhyā Kṣhēmakāriṇī
Śhrīmbījajapasantuṣhṭā
Aiṁ Hrīṁ Śhrīṁ Bījapālikā
Prapattimārgasulabhā
Viṣhṇuprathamakiṅkarī
Klīṅkārārthasavitrī Cha
Saumaṅgalyādhidēvatā
Śhrīṣhōḍaśhākṣharīvidhyā
Śhrīyantrapuravāsinī
Sarvamaṅgalamāṅgalyē
Śhivē Sarvārthasādhikē
Śharaṇyē Tryambakē Dēvi
Nārāyaṇi Namōstu Tē
Punaḥ Punarnamastēstu
Sāṣhṭāṅgamayutaṁ Punaḥ
Sanatkumāra Uvācha
Ēvaṁ Stutā
Mahālakṣhmīrbrahmarudrādibhiḥ Suraiḥ
Namadbhirārtairdīnaiśhcha
Nissatvairbhōgavarjitaiḥ
Jyēṣhṭhājuṣhṭaiśhcha Niḥśhrīkaiḥ
Sansārātsvaparāyaṇaiḥ
Viṣhṇupatnī Dadau Tēṣhāṁ
Darśhanaṁ Dr̥aṣhṭitarpaṇam
Śharatpūrṇēndukōṭyābhadhavalāpāṅgavīkṣhaṇaiḥ
Sarvān Satvasamāviṣhṭāṁśhchakrē
Hr̥aṣhṭā Varaṁ Dadau
Mahālakṣhmīruvācha
Nāmnāṁ Sāṣhṭasahastraṁ Mē
Pramādādvāpi Yaḥ Sakr̥ut
Kīrtayēttatkulē Satyaṁ
Vasāmyāchandratārakam
Kiṁ Punarniyamājjapturmadēkaśharaṇasya Cha
Mātr̥uvatsānukampāhaṁ
Pōṣhakī Syāmaharniśham
Mannāma Stuvatāṁ Lōkē
Durlabhaṁ Nāsti Chintitam
Matprasādēna Sarvēpi
Svasvēṣhṭārthamavāpsyatha
Luptavaiṣhṇavadharmasya
Madvatēṣhvavakīrṇinaḥ
Bhaktiprapattihīnasya Vandhyō
Nāmnāṁ Japōpi Mē
Tasmādavaśhyaṁ Tairdōṣhairvihīnaḥ
Pāpavarjitaḥ
Japētsāṣhṭasahastraṁ Mē
Nāmnāṁ Pratyahamādarāt
Sākṣhādalakṣhmīputrōpi
Durbhāgyōpyalasōpi Vā
Aprayatnōpi Mūḍhōpi
Vikalaḥ Patitōpi Cha
Avaśhyaṁ Prāpnuyādbhāgyaṁ
Matprasādēna Kēvalam
Spr̥uhēyamachirāddēvā
Varadānāya Jāpinaḥ
Dadāmi Sarvamiṣhṭārthaṁ
Lakṣhmīti Smaratāṁ Dhruvam
Sanatkumāra Uvācha
Ityuktvāntardadhē
Lakṣhmīrvaiṣhṇavī Bhagavatkalā
Iṣhṭāpūrtaṁ Cha Sukr̥utaṁ
Bhāgadhēyaṁ Cha Chintitam
Svaṁ Svaṁ Sthānaṁ Cha Bhōgaṁ Cha
Vijayaṁ Lēbhirē Surāḥ
Tadētadpravadāmyadhya
Lakṣhmīnāmasahastrakam
Yōginaḥ Paṭhata Kṣhipraṁ
Chintitārthānavāpsyatha
Gārgya Uvācha
Sanatkumārayōgīndra
Ityuktvā Sa Dayānidhiḥ
Anugr̥uhya Yayau Kṣhipraṁ
Tānśhcha Dvādaśhayōginaḥ
Tasmādētadrahasyaṁ Cha Gōpyaṁ
Japyaṁ Prayatnataḥ
Aṣhṭamyāṁ Cha Chaturdaśhyāṁ
Navamyāṁ Bhr̥uguvāsarē
Paurṇamāsyāmamāyāṁ Cha
Parvakālē Viśhēṣhataḥ
Japēdvā Nityakāryēṣhu
Sarvānkāmānavāpnuyāt
Iti Śhrīskandapurāṇē Sanatkumārasanhitāyāṁ
Lakṣmī Sahastranāma Stōtram Sampurnam
ॐ
नाम्नां साष्टसहस्रं च
ब्रूहि गार्ग्य महामते
महालक्ष्म्या महादेव्याः
भुक्तिमुक्त्यर्थसिद्धये
गार्ग्य उवाच
सनत्कुमारमासीनं
द्वादशादित्यसन्निभम्
अपृच्छन्योगिनो भक्त्या
योगिनामर्थसिद्धये
सर्वलौकिककर्मभ्यो
विमुक्तानां हिताय वै
भुक्तिमुक्तिप्रदं
जप्यमनुब्रूहि दयानिधे
सनत्कुमार भगवन्
सर्वज्ञोऽसि विशेषतः
आस्तिक्यसिद्धये नॄणां
क्षिप्रधर्मार्थसाधनम्
खिद्यन्ति मानवाः सर्वे
धनाभावेन केवलम्
सिद्ध्यन्ति धनिनोऽन्यस्य
नैव धर्मार्थकामनाः
दारिद्र्यध्वंसिनी नाम केन
विद्या प्रकीर्तिता
केन वा ब्रह्मविद्याऽपि
केन मृत्युविनाशिनी
सर्वासां सारभूतैका
विद्यानां केन कीर्तिता
प्रत्यक्षसिद्धिदा ब्रह्मन्
तामाचक्ष्व दयानिधे
सनत्कुमार उवाच
साधु पृष्टं महाभागाः
सर्वलोकहितैषिणः
महतामेष धर्मश्च
नान्येषामिति मे मतिः
ब्रह्मविष्णुमहादेव
महेन्द्रादिमहात्मभिः
सम्प्रोक्तं कथयाम्यद्य
लक्ष्मीनामसहस्रकम्
यस्योच्चारणमात्रेण
दारिद्र्यान्मुच्यते नरः
किं पुनस्तज्जपाज्जापी
सर्वेष्टार्थानवाप्नुयात्
अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्र महामन्त्रस्य
आनन्दकर्दमचिक्लीतेन्दिरासुतादयो
महात्मानो महर्षयः
अनुष्टुप्छन्दः
विष्णुमाया शक्तिः
महालक्ष्मीः परा देवता
श्रीमहालक्ष्मी प्रसादद्वारा
सर्वेष्टार्थसिद्ध्यर्थे
जपे विनियोगः
ध्यानम्
पद्मनाभप्रियां देवीं
पद्माक्षीं पद्मवासिनीम्
पद्मवक्त्रां पद्महस्तां
वन्दे पद्मामहर्निशम्
पूर्णेन्दुवदनां
दिव्यरत्नाभरणभूषिताम्
वरदाभयहस्ताढ्यां
ध्यायेच्चन्द्रसहोदरीम्
इच्छारूपां भगवतः
सच्चिदानन्दरूपिणीम्
सर्वज्ञां सर्वजननीं
विष्णु वक्षःस्थलालयाम्
दयालुमनिशं
ध्यायेत्सुखसिद्धिस्वरूपिणीम्
ॐ
नित्यागताऽनन्तनित्या
नन्दिनी जनरञ्जनी
नित्यप्रकाशिनी चैव
स्वप्रकाशस्वरूपिणी
महालक्ष्मीर्महाकाली
महाकन्या सरस्वती
भोगवैभवसन्धात्री
भक्तानुग्रहकारिणी
ईशावास्या महामाया
महादेवी महेश्वरी
हृल्लेखा परमाशक्तिर
मार्तकाबीजरूपिणी
नित्यानन्दा नित्यबोधा
नादिनी जनमोदिनी
सत्यप्रत्ययनी चैव
स्वप्रकाशात्मरूपिणी
त्रिपुरा भैरवी विद्या
हंसा वागीश्वरी शिवा
वाग्देवी च महारात्रिः
कालरात्रिस्त्रिलोचना
भद्रकाली कराली च
महाकाली तिलोत्तमा
काली करालवक्त्रान्ता
कामाक्षी कामदा शुभा
चण्डिका चण्डरूपेशा
चामुण्डा चक्रधारिणी
त्रैलोक्यजयिनी देवी
त्रैलोक्यविजयोत्तमा
सिद्धलक्ष्मीः क्रियालक्ष्मी
मोक्षलक्ष्मीः प्रसादिनी
उमा भगवती दुर्गा
चान्द्री दाक्षायणी शिवा
प्रत्यङ्गिरा धरा वेला
लोकमाता हरिप्रिया
पार्वती परमा देवी
ब्रह्मविद्याप्रदायिनी
अरूपा बहुरूपा च
विरूपा विश्वरूपिणी
पञ्चभूतात्मिका वाणी
पञ्चभूतात्मिका परा
काली मा पञ्चिका
वाग्मी हविःप्रत्यधिदेवता
देवमाता सुरेशाना
देवगर्भाऽम्बिका धृतिः
सङ्ख्या जातिः क्रियाशक्तिः
प्रकृतिर्मोहिनी मही
यज्ञविद्या महाविद्या
गुह्यविद्या विभावरी
ज्योतिष्मती महामाता
सर्वमन्त्रफलप्रदा
दारिद्र्यध्वंसिनी देवी
हृदयग्रन्थिभेदिनी
सहस्रादित्यसङ्काशा
चन्द्रिका चन्द्ररूपिणी
गायत्री सोमसम्भूतिः
सावित्री प्रणवात्मिका
शाङ्करी वैष्णवी ब्राह्मी
सर्वदेवनमस्कृता
सेव्यदुर्गा कुबेराक्षी
करवीरनिवासिनी
जया च विजया चैव
जयन्ती चाऽपराजिता
कुब्जिका कालिका शास्त्री
वीणापुस्तकधारिणी
सर्वज्ञशक्तिः
श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका
इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी
यज्ञेशानी प्रथा
दीक्षा दक्षिणा सर्वमोहिनी
अष्टाङ्गयोगिनी देवी
निर्बीजध्यानगोचरा
सर्वतीर्थस्थिता शुद्धा
सर्वपर्वतवासिनी
वेदशास्त्रप्रभा देवी
षडङ्गादिपदक्रमा
शिवा धात्री शुभानन्दा
यज्ञकर्मस्वरूपिणी
व्रतिनी मेनका देवी
ब्रह्माणी ब्रह्मचारिणी
एकाक्षरपरा तारा
भवबन्धविनाशिनी
विश्वम्भरा धराधारा
निराधाराऽधिकस्वरा
राका कुहूरमावास्या
पूर्णिमाऽनुमतिर्द्युतिः
सिनीवाली शिवाऽवश्या
वैश्वदेवी पिशङ्गिला
पिप्पला च विशालाक्षी
रक्षोघ्नी वृष्टिकारिणी
दुष्टविद्राविणी देवी
सर्वोपद्रवनाशिनी
शारदा शरसन्धाना
सर्वशस्त्रस्वरूपिणी
युद्धमध्यस्थिता देवी
सर्वभूतप्रभञ्जनी
अयुद्धा युद्धरूपा च
शान्ता शान्तिस्वरूपिणी
गङ्गा सरस्वतीवेणी
यमुनानर्मदापगा
समुद्रवसनावासा ब्रह्माण्डश्रेणिमेखला
पञ्चवक्त्रा दशभुजा
शुद्धस्फटिकसन्निभा
रक्ता कृष्णा
सिता पीता
सर्ववर्णा निरीश्वरी
कालिका चक्रिका देवी
सत्या तु वटुकास्थिता
तरुणी वारुणी नारी
ज्येष्ठादेवी सुरेश्वरी
विश्वम्भराधरा कर्त्री
गलार्गलविभञ्जनी
सन्ध्यारात्रिदिवाज्योत्स्ना
कलाकाष्ठा निमेषिका
उर्वी कात्यायनी शुभ्रा
संसारार्णवतारिणी
कपिला कीलिकाऽशोका
मल्लिकानवमल्लिका
देविका नन्दिका शान्ता
भञ्जिका भयभञ्जिका
कौशिकी वैदिकी देवी
सौरी रूपाधिकाऽतिभा
दिग्वस्त्रा नववस्त्रा च
कन्यका कमलोद्भवा
श्रीः सौम्यलक्षणाऽतीतदुर्गा
सूत्रप्रबोधिका
श्रद्धा मेधा कृतिः
प्रज्ञा धारणा कान्तिरेव च
श्रुतिः स्मृतिर्धृतिर्धन्या
भूतिरिष्टिर्मनीषिणी
विरक्तिर्व्यापिनी माया
सर्वमायाप्रभञ्जनी
माहेन्द्री मन्त्रिणी सिंही
चेन्द्रजालस्वरूपिणी
अवस्थात्रयनिर्मुक्ता
गुणत्रयविवर्जिता
ईषणात्रयनिर्मुक्ता
सर्वरोगविवर्जिता
योगिध्यानान्तगम्या च
योगध्यानपरायणा
त्रयीशिखा विशेषज्ञा
वेदान्तज्ञानरूपिणी
भारती कमला भाषा
पद्मा पद्मवती कृतिः
गौतमी गोमती गौरी
ईशाना हंसवाहनी
नारायणी प्रभाधारा
जाह्नवी शङ्करात्मजा
चित्रघण्टा सुनन्दा
श्रीर्मानवी मनुसम्भवा
स्तम्भिनी क्षोभिणी
मारी भ्रामिणी शत्रुमारिणी
मोहिनी द्वेषिणी वीरा
अघोरा रुद्ररूपिणी
रुद्रैकादशिनी पुण्या
कल्याणी लाभकारिणी
देवदुर्गा महादुर्गा
स्वप्नदुर्गाऽष्टभैरवी
सूर्यचन्द्राग्निरूपा च
ग्रहनक्षत्ररूपिणी
बिन्दुनादकलातीता
बिन्दुनादकलात्मिका
दशवायुजयाकारा
कलाषोडशसम्युता
काश्यपी कमलादेवी
नादचक्रनिवासिनी
मृडाधारा स्थिरा गुह्या
देविका चक्ररूपिणी
अविद्या शार्वरी भुञ्जा
जम्भासुरनिबर्हिणी
श्रीकाया श्रीकला शुभ्रा
कर्मनिर्मूलकारिणी
आदिलक्ष्मीर्गुणाधारा
पञ्चब्रह्मात्मिका परा
श्रुतिर्ब्रह्ममुखावासा
सर्वसम्पत्तिरूपिणी
मृतसञ्जीवनी मैत्री
कामिनी कामवर्जिता
निर्वाणमार्गदा देवी
हंसिनी काशिका क्षमा
सपर्या गुणिनी भिन्ना
निर्गुणा खण्डिताऽशुभा
स्वामिनी वेदिनी शक्या
शाम्बरी चक्रधारिणी
दण्डिनी मुण्डिनी व्याघ्री
शिखिनी सोमसंहतिः
चिन्तामणिश्चिदानन्दा
पञ्चबाणप्रबोधिनी
बाणश्रेणिः सहस्राक्षी
सहस्रभुजपादुका
सन्ध्यावलिस्त्रिसन्ध्याख्या
ब्रह्माण्डमणिभूषणा
वासवी वारुणीसेना
कुलिका मन्त्ररञ्जनी
जितप्राणस्वरूपा च
कान्ता काम्यवरप्रदा
मन्त्रब्राह्मणविद्यार्था
नादरूपा हविष्मती
आथर्वणिः श्रुतिः शून्या
कल्पनावर्जिता सती
सत्ताजातिः प्रमाऽमेयाऽप्रमितिः
प्राणदा गतिः
अवर्णा पञ्चवर्णा च
सर्वदा भुवनेश्वरी
त्रैलोक्यमोहिनी विद्या
सर्वभर्त्री क्षराऽक्षरा
हिरण्यवर्णा हरिणी
सर्वोपद्रवनाशिनी
कैवल्यपदवीरेखा
सोममण्डलमध्यस्था
वह्निमण्डलसंस्थिता
वायुमण्डलमध्यस्था
व्योममण्डलसंस्थिता
चक्रिका चक्रमध्यस्था
चक्रमार्गप्रवर्तिनी
कोकिलाकुलचक्रेशा पक्षतिः
पङ्क्तिपावनी
सर्वसिद्धान्तमार्गस्था
षड्वर्णावरवर्जिता
शररुद्रहरा हन्त्री
सर्वसंहारकारिणी
पुरुषा पौरुषी तुष्टिः
सर्वतन्त्रप्रसूतिका
अर्धनारीश्वरी देवी
सर्वविद्याप्रदायिनी
भार्गवी याजुषीविद्या
सर्वोपनिषदास्थिता
व्योमकेशाऽखिलप्राणा
पञ्चकोशविलक्षणा
पञ्चकोशात्मिका
प्रत्यक्पञ्चब्रह्मात्मिका शिवा
जगज्जराजनित्री च
पञ्चकर्मप्रसूतिका
वाग्देव्याभरणाकारा
सर्वकाम्यस्थितास्थितिः
अष्टादशचतुष्षष्टिपीठिका
विद्ययायुता
कालिकाकर्षणश्यामा
यक्षिणी किन्नरेश्वरी
केतकी मल्लिकाऽशोका
वाराही धरणी ध्रुवा
नारसिंही महोग्रास्या
भक्तानामार्तिनाशिनी
अन्तर्बला स्थिरा
लक्ष्मीर्जरामरणनाशिनी
श्रीरञ्जिता महाकाया
सोमसूर्याग्निलोचना
अदितिर्देवमाता च
अष्टपुत्राऽष्टयोगिनी
अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः
दुर्भिक्षध्वंसिनी देवी
सीता सत्या च रुक्मिणी
ख्यातिजा भार्गवी देवी
देवयोनिस्तपस्विनी
शाकम्भरी महाशोणा
गरुडोपरिसंस्थिता
सिंहगा व्याघ्रगा देवी
वायुगा च महाद्रिगा
अकारादिक्षकारान्ता
सर्वविद्याधिदेवता
मन्त्रव्याख्याननिपुणा
ज्योतिःशास्त्रैकलोचना
इडापिङ्गलिकामध्यसुषुम्णा
ग्रन्थिभेदिनी
कालचक्राश्रयोपेता
कालचक्रस्वरूपिणी
वैशारदी मतिश्रेष्ठा
वरिष्ठा सर्वदीपिका
वैनायकी वरारोहा
श्रोणिवेला बहिर्वलिः
जम्भिनी जृम्भिणी
जृम्भकारिणी गणकारिका
शरणी चक्रिकाऽनन्ता
सर्वव्याधिचिकित्सकी
वारिधिः करुणाकरा
शर्वरी सर्वसम्पन्ना
सर्वपापप्रभञ्जिनी
एकमात्रा द्विमात्रा च
त्रिमात्रा च तथा परा
अर्धमात्रा परा सूक्ष्मा
सूक्ष्मार्थार्थपराऽपरा
एकवीरा विशेषाख्या
षष्ठीदेवी मनस्विनी
नैष्कर्म्या निष्कलालोका
ज्ञानकर्माधिका गुणा
सबन्ध्वानन्दसन्दोहा
व्योमाकाराऽनिरूपिता
गद्यपद्यात्मिका वाणी
सर्वालङ्कारसम्युता
साधुबन्धपदन्यासा
सर्वौको घटिकावलिः
षट्कर्मा कर्कशाकारा
सर्वकर्मविवर्जिता
आदित्यवर्णा चापर्णा
कामिनी वररूपिणी
ब्रह्माणी ब्रह्मसन्ताना
वेदवागीश्वरी शिवा
पुराणन्यायमीमांसा
धर्मशास्त्रागमश्रुता
सद्योवेदवती सर्वा
हंसी विद्याधिदेवता
विश्वेश्वरी जगद्धात्री
विश्वनिर्माणकारिणी
वैदिकी वेदरूपा च
कालिका कालरूपिणी
नारायणी महादेवी
सर्वतत्त्वप्रवर्तिनी
हिरण्यवर्णरूपा च
हिरण्यपदसम्भवा
कैवल्यपदवी पुण्या
कैवल्यज्ञानलक्षिता
ब्रह्मसम्पत्तिरूपा च
ब्रह्मसम्पत्तिकारिणी
वारुणी वारुणाराध्या
सर्वकर्मप्रवर्तिनी
एकाक्षरपराऽऽयुक्ता
सर्वदारिद्र्यभञ्जिनी
पाशाङ्कुशान्विता दिव्या
वीणाव्याख्याक्षसूत्रभृत्
एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी
साङ्ख्या साङ्ख्यवती ज्वाला
ज्वलन्ती कामरूपिणी
जाग्रन्ती सर्वसम्पत्तिः
सुषुप्ता स्वेष्टदायिनी
कपालिनी महादंष्ट्रा
भ्रुकुटीकुटिलानना
सर्वावासा सुवासा च
बृहत्यष्टिश्च शक्वरी
छन्दोगणप्रतिष्ठा च
कल्माषी करुणात्मिका
चक्षुष्मती महाघोषा
खड्गचर्मधराऽशनिः
शिल्पवैचित्र्यविद्योता
सर्वतोभद्रवासिनी
अचिन्त्यलक्षणाकारा
सूत्रभाष्यनिबन्धना
सर्ववेदार्थसम्पत्तिः
सर्वशास्त्रार्थमातृका
अकारादिक्षकारान्त
सर्ववर्णकृतस्थला
सर्वलक्ष्मीः सदानन्दा
सारविद्या सदाशिवा
सर्वज्ञा सर्वशक्तिश्च
खेचरीरूपगोच्छ्रिता
अणिमादिगुणोपेता परा
काष्ठा परा गतिः
हंसयुक्तविमानस्था
हंसारूढा शशिप्रभा
भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला
तन्त्रहेतुर्विचित्राङ्गी
व्योमगङ्गाविनोदिनी
वर्षा च वार्षिका
चैव ऋग्यजुस्सामरूपिणी
महानदी नदीपुण्याऽगण्यपुण्यगुणक्रिया
समाधिगतलभ्यार्था श्रोतव्या
स्वप्रिया घृणा
नामाक्षरपरा देवी
उपसर्गनखाञ्चिता
निपातोरुद्वयीजङ्घा मातृका
मन्त्ररूपिणी
आसीना च शयाना च
तिष्ठन्ती धावनाधिका
लक्ष्यलक्षणयोगाढ्या
ताद्रूप्यगणनाकृतिः
सैकरूपा नैकरूपा
सेन्दुरूपा तदाकृतिः
समासतद्धिताकारा
विभक्तिवचनात्मिका
स्वाहाकारा स्वधाकारा
श्रीपत्यर्धाङ्गनन्दिनी
गम्भीरा गहना गुह्या
योनिलिङ्गार्धधारिणी
शेषवासुकिसंसेव्या च
शला वरवर्णिनी
कारुण्याकारसम्पत्तिः
कीलकृन्मन्त्रकीलिका
शक्तिबीजात्मिका
सर्वमन्त्रेष्टाऽक्षयकामना
आग्नेयी पार्थिवा
आप्या वायव्या
व्योमकेतना
सत्यज्ञानात्मिका नन्दा
ब्राह्मी ब्रह्म सनातनी
अविद्यावासना मायाप्रकृतिः
सर्वमोहिनी
शक्तिर्धारणशक्तिश्च
चिदचिच्छक्तियोगिनी
वक्त्रारुणा महामाया
मरीचिर्मदमर्दिनी
विराट् स्वाहा
स्वधा शुद्धा
निरुपास्तिः सुभक्तिगा
निरूपिताद्वयी विद्या
नित्यानित्यस्वरूपिणी
वैराजमार्गसञ्चारा
सर्वसत्पथदर्शिनी
जालन्धरी मृडानी च
भवानी भवभञ्जनी
त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी
नादातीता स्मृतिः प्रज्ञा
धात्रीरूपा त्रिपुष्करा
पराजिता विधानज्ञा
विशेषितगुणात्मिका
हिरण्यकेशिनी
हेमब्रह्मसूत्रविचक्षणा
असङ्ख्येयपरार्धान्तस्वरव्यञ्जनवैखरी
मधुजिह्वा मधुमती
मधुमासोदया मधुः
माधवी च महाभागा
मेघगम्भीरनिस्वना
ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा
नाभौ वह्निशिखाकारा
ललाटे चन्द्रसन्निभा
भ्रूमध्ये भास्कराकारा
सर्वताराकृतिर्हृदि
कृत्तिकादिभरण्यन्त
नक्षत्रेष्ट्यर्चितोदया
ग्रहविद्यात्मिका
ज्योतिर्ज्योतिर्विन्मतिजीविका
ब्रह्माण्डगर्भिणी बाला
सप्तावरणदेवता
वैराजोत्तमसाम्राज्या
कुमारकुशलोदया
बगला भ्रमराम्बा च
शिवदूती शिवात्मिका
मेरुविन्ध्यादिसंस्थाना
काश्मीरपुरवासिनी
योगनिद्रा महानिद्रा
विनिद्रा राक्षसाश्रिता
सुवर्णदा महागङ्गा
पञ्चाख्या पञ्चसंहतिः
सुप्रजाता सुवीरा च
सुपोषा सुपतिः शिवा
सुगृहा रक्तबीजान्ता
हतकन्दर्पजीविका
समुद्रव्योममध्यस्था
समबिन्दुसमाश्रया
सौभाग्यरसजीवातुः
सारासारविवेकदृक्
त्रिवल्यादिसुपुष्टाङ्गा
भारती भरताश्रिता
नादब्रह्ममयीविद्या
ज्ञानब्रह्ममयीपरा
ब्रह्मनाडी निरुक्तिश्च
ब्रह्मकैवल्यसाधनम्
कालिकेयमहोदारवीर्यविक्रमरूपिणी
बडबाग्निशिखावक्त्रा
महाकबलतर्पणा
महाभूता महादर्पा
महासारा महाक्रतुः
पञ्चभूतमहाग्रासा
पञ्चभूताधिदेवता
सर्वप्रमाणा सम्पत्तिः
सर्वरोगप्रतिक्रिया
ब्रह्माण्डान्तर्बहिर्व्याप्ता
विष्णुवक्षोविभूषिणी
शाङ्करी विधिवक्त्रस्था
प्रवरा वरहेतुकी
हेममाला शिखामाला
त्रिशिखा पञ्चलोचना
सर्वागमसदाचारमर्यादा
यातुभञ्जनी
पुण्यश्लोकप्रबन्धाढ्या
सर्वान्तर्यामिरूपिणी
सामगानसमाराध्या
श्रोत्रकर्णरसायनम्
जीवलोकैकजीवातुर्भद्रोदारविलोकना
तटित्कोटिलसत्कान्तिस्तरुणी
हरिसुन्दरी
मीननेत्रा च सेन्द्राक्षी
विशालाक्षी सुमङ्गला
सर्वमङ्गलसम्पन्ना
साक्षान्मङ्गलदेवता
देहहृद्दीपिका
दीप्तिर्जिह्मपापप्रणाशिनी
अर्धचन्द्रोल्लसद्दंष्ट्रा
यज्ञवाटीविलासिनी
महादुर्गा महोत्साहा
महादेवबलोदया
डाकिनीड्या शाकिनीड्या
साकिनीड्या समस्तजुट्
निरङ्कुशा नाकिवन्द्या
षडाधाराधिदेवता
भुवनज्ञानिनिःश्रेणी
भुवनाकारवल्लरी
शाश्वती शाश्वताकारा
लोकानुग्रहकारिणी
सारसी मानसी हंसी
हंसलोकप्रदायिनी
चिन्मुद्रालङ्कृतकरा
कोटिसूर्यसमप्रभा
सुखप्राणिशिरोरेखा
सददृष्टप्रदायिनी
सर्वसाङ्कर्यदोषघ्नी
ग्रहोपद्रवनाशिनी
क्षुद्रजन्तुभयघ्नी च
विषरोगादिभञ्जनी
सदाशान्ता सदाशुद्धा
गृहच्छिद्रनिवारिणी
कलिदोषप्रशमनी
कोलाहलपुरस्थिता
गौरी लाक्षणिकी मुख्या
जघन्याकृतिवर्जिता
माया विद्या मूलभूता
वासवी विष्णुचेतना
वादिनी वसुरूपा च
वसुरत्नपरिच्छदा
छान्दसी चन्द्रहृदया
मन्त्रस्वच्छन्दभैरवी
वनमाला वैजयन्ती
पञ्चदिव्यायुधात्मिका
पीताम्बरमयी चञ्चत्कौस्तुभा
हरिकामिनी
नित्या तथ्या रमा रामा
रमणी मृत्युभञ्जनी
ज्येष्ठा काष्ठा धनिष्ठान्ता
शराङ्गी निर्गुणप्रिया
मैत्रेया मित्रविन्दा च
शेष्यशेषकलाशया
वाराणसीवासरता
चार्यावर्तजनस्तुता
जगदुत्पत्तिसंस्थान
संहारत्रयकारणम्
त्वमम्ब विष्णुसर्वस्वं
नमस्तेऽस्तु महेश्वरि
नमस्ते सर्वलोकानां
जनन्यै पुण्यमूर्तये
सिद्धलक्ष्मीर्महाकालि
महालक्ष्मि नमोऽस्तु ते
सद्योजातादिपञ्चाग्निरूपा
पञ्चकपञ्चकम्
यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते
नमो नमः
सृष्ट्यादिकारणाकारवितते
दोषवर्जिते
जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि
नमोऽस्तु ते
नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे
कनत्सौवर्णरत्नाढ्ये
सर्वाभरणभूषिते
अनन्तनित्यमहिषी
प्रपञ्चेश्वरनायकि
अत्युच्छ्रितपदान्तस्थे
परमव्योमनायकि
नाकपृष्ठगताराध्ये
विष्णुलोकविलासिनि
वैकुण्ठराजमहिषि
श्रीरङ्गनगराश्रिते
रङ्गनायकि भूपुत्रि
कृष्णे वरदवल्लभे
कोटिब्रह्मादिसंसेव्ये
कोटिरुद्रादिकीर्तिते
मातुलुङ्गमयं खेटं
सौवर्णचषकं तथा
पद्मद्वयं पूर्णकुम्भं
कीरं च वरदाभये
पाशमङ्कुशकं शङ्खं
चक्रं शूलं कृपाणिकाम्
धनुर्बाणौ चाक्षमालां
चिन्मुद्रामपि बिभ्रती
अष्टादशभुजे
लक्ष्मीर्महाष्टादशपीठगे
भूमिनीलादिसंसेव्ये
स्वामिचित्तानुवर्तिनि
पद्मे पद्मालये पद्मि
पूर्णकुम्भाभिषेचिते
इन्दिरेन्दीवराभाक्षि
क्षीरसागरकन्यके
भार्गवि त्वं स्वतन्त्रेच्छा
वशीकृतजगत्पतिः
मङ्गलं मङ्गलानां त्वं
देवतानां च देवता
त्वमुत्तमोत्तमानां च
त्वं श्रेयः परमामृतम्
धनधान्याभिवृद्धिश्च
सार्वभौमसुखोच्छ्रया
आन्दोलिकादिसौभाग्यं
मत्तेभादिमहोदयः
पुत्रपौत्राभिवृद्धिश्च
विद्याभोगबलादिकम्
आयुरारोग्यसम्पत्तिरष्टैश्वर्यं
त्वमेव हि
परमेशविभूतिश्च
सूक्ष्मात्सूक्ष्मतरा गतिः
सदयापाङ्गसन्दत्त
ब्रह्मेन्द्रादिपदस्थितिः
अव्याहतमहाभाग्यं
त्वमेवाक्षोभ्यविक्रमः
समन्वयश्च
वेदानामविरोधस्त्वमेव हि
निःश्रेयसपदप्राप्तिसाधनं
फलमेव च
श्रीमन्त्रराजराज्ञी च
श्रीविद्या क्षेमकारिणी
श्रीम्बीजजपसन्तुष्टा
ऐं ह्रीं श्रीं बीजपालिका
प्रपत्तिमार्गसुलभा
विष्णुप्रथमकिङ्करी
क्लीङ्कारार्थसवित्री च
सौमङ्गल्याधिदेवता
श्रीषोडशाक्षरीविद्या
श्रीयन्त्रपुरवासिनी
सर्वमङ्गलमाङ्गल्ये
शिवे सर्वार्थसाधिके
शरण्ये त्र्यम्बके देवि
नारायणि नमोऽस्तु ते
पुनः पुनर्नमस्तेऽस्तु
साष्टाङ्गमयुतं पुनः
सनत्कुमार उवाच
एवं स्तुता
महालक्ष्मीर्ब्रह्मरुद्रादिभिः सुरैः
नमद्भिरार्तैर्दीनैश्च
निस्सत्वैर्भोगवर्जितैः
ज्येष्ठाजुष्टैश्च निःश्रीकैः
संसारात्स्वपरायणैः
विष्णुपत्नी ददौ तेषां
दर्शनं दृष्टितर्पणम्
शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः
सर्वान् सत्वसमाविष्टांश्चक्रे
हृष्टा वरं ददौ
महालक्ष्मीरुवाच
नाम्नां साष्टसहस्रं मे
प्रमादाद्वापि यः सकृत्
कीर्तयेत्तत्कुले सत्यं
वसाम्याचन्द्रतारकम्
किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च
मातृवत्सानुकम्पाहं
पोषकी स्यामहर्निशम्
मन्नाम स्तुवतां लोके
दुर्लभं नास्ति चिन्तितम्
मत्प्रसादेन सर्वेऽपि
स्वस्वेष्टार्थमवाप्स्यथ
लुप्तवैष्णवधर्मस्य
मद्व्रतेष्ववकीर्णिनः
भक्तिप्रपत्तिहीनस्य वन्द्यो
नाम्नां जपोऽपि मे
तस्मादवश्यं तैर्दोषैर्विहीनः
पापवर्जितः
जपेत्साष्टसहस्रं मे
नाम्नां प्रत्यहमादरात्
साक्षादलक्ष्मीपुत्रोऽपि
दुर्भाग्योऽप्यलसोऽपि वा
अप्रयत्नोऽपि मूढोऽपि
विकलः पतितोऽपि च
अवश्यं प्राप्नुयाद्भाग्यं
मत्प्रसादेन केवलम्
स्पृहेयमचिराद्देवा
वरदानाय जापिनः
ददामि सर्वमिष्टार्थं
लक्ष्मीति स्मरतां ध्रुवम्
सनत्कुमार उवाच
इत्युक्त्वान्तर्दधे
लक्ष्मीर्वैष्णवी भगवत्कला
इष्टापूर्तं च सुकृतं
भागधेयं च चिन्तितम्
स्वं स्वं स्थानं च भोगं च
विजयं लेभिरे सुराः
तदेतद्प्रवदाम्यद्य
लक्ष्मीनामसहस्रकम्
योगिनः पठत क्षिप्रं
चिन्तितार्थानवाप्स्यथ
गार्ग्य उवाच
सनत्कुमारयोगीन्द्र
इत्युक्त्वा स दयानिधिः
अनुगृह्य ययौ क्षिप्रं
तांश्च द्वादशयोगिनः
तस्मादेतद्रहस्यं च गोप्यं
जप्यं प्रयत्नतः
अष्टम्यां च चतुर्दश्यां
नवम्यां भृगुवासरे
पौर्णमास्याममायां च
पर्वकाले विशेषतः
जपेद्वा नित्यकार्येषु
सर्वान्कामानवाप्नुयात्
इति श्रीस्कन्दपुराणे सनत्कुमारसंहितायां
लक्ष्मी सहस्रनाम स्तोत्रम् संपूर्णम
Credits:
- Title: Mahalakshmi Sahasranamam Fast
- Singer: Rajalakshmee Sanjay
- Music Director: Sanjay-Rajee
- Edit & Gfx: Prem Graphics PG
- Music Label: Music Nova