मधुराष्टकं” एक अत्यंत मधुर और प्रसिद्ध संस्कृत स्तोत्र (स्तोत्रम्) है, जिसकी रचना महान भक्त श्री वल्लभाचार्य जी ने की थी। यह स्तोत्र भगवान श्रीकृष्ण की महिमा का गुणगान करता है और उनके प्रत्येक अंग, कर्म, भाव, वाणी आदि को “मधुर” (मिठासयुक्त) बताता है।
मधुराष्टकं का अर्थ और महत्व:
नाम का अर्थ:
- मधुर = मीठा, मधुर, प्रिय
- अष्टकं = आठ श्लोकों वाला स्तोत्र
इसमें कुल 8 श्लोक होते हैं और हर श्लोक में श्रीकृष्ण के अलग-अलग रूपों, लीलाओं, और अंगों की मधुरता का वर्णन किया गया है।
मधुराष्टकं के प्रमुख भावार्थ:
- अधरं मधुरं वदनं मधुरं
- नयनं मधुरं हसितं मधुरम् ।
- हृदयं मधुरं गमनं मधुरं
- मधुराधिपतेरखिलं मधुरम् ॥१॥
अर्थ:
- श्रीकृष्ण के अधर (होंठ), मुख, नेत्र, हँसी, हृदय, चलने का ढंग — सब कुछ मधुर है।
- वह स्वयं “मधुराधिपति” हैं — मधुरता के स्वामी, और उनका हर रूप, हर लीला मधुर है।
मधुराष्टकं के लाभ:
- श्रीकृष्ण भक्ति में वृद्धि होती है।
- मन को आनंद, शांति और दिव्य भावनाओं से भर देता है।
- कठिन परिस्थितियों में भी भक्त को विश्वास और प्रेम का संबल देता है।
- यह स्तोत्र विशेष रूप से श्रीनाथजी, द्वारकाधीश और वृंदावन के भक्तों में लोकप्रिय है।
Madhurashtakam Lyrics:
- English
- Sanskrit
Adharam Madhuram Vadanam Madhuram
Nayanam Madhuram Hasitam Madhuram
Adharam Madhuram Vadanam Madhuram
Nayanam Madhuram Hasitam Madhuram
Hrudayam Madhuram Gamanam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Adharam Madhuram Vadanam Madhuram
Nayanam Madhuram Hasitam Madhuram
Vachanam Madhuram Charitam Madhuram
Vasanam Madhuram Valitam Madhuram
Chalitam Madhuram Bhramitam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Vennur-Madhuro Rennur-Madhurah
Paannir-Madhurah Paadau Madhurau
Nrtyam Madhuram Sakhyam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Giitam Madhuram Piitam Madhuram
Bhuktam Madhuram Suptam Madhuram
Ruupam Madhuram Tilakam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Karannam Madhuram Tarannam Madhuram
Harannam Madhuram Ramannam Madhuram
Vamitam Madhuram Shamitam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Gunjaa Madhuraa Maalaa Madhuraa
Yamunaa Madhuraa Viichii Madhuraa
Salilam Madhuram Kamalam Madhuram
Salilam Madhuram Kamalam Madhuram
Gopii Madhuraa Liilaa Madhuraa
Yuktam Madhuram Muktam Madhuram
Drssttam Madhuram Shissttam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Madhura-Adhipater-Akhilam Madhuram
Gopaa Madhuraa Gaavo Madhuraa
Yassttir-Madhuraa Srssttir-Madhuraa
Dalitam Madhuram Phalitam Madhuram
Madhura-Adhipater-Akhilam Madhuram
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम्
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम्
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम्
वेणुर्मधुरो रेणुर्मधुरः
पाणिर्मधुरः पादौ मधुरौ
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम्
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम्
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम्
करणं मधुरं तरणं मधुरं
हरणं मधुरं रमणं मधुरम्
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम्
गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम्
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम्
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम्
गोपा मधुरा गावो मधुरा
यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम्
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम्
मधुराधिपतेरखिलं मधुरम्
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम्
Credits:
- Title: Madhurashtakam
- Singer: Sohini Mishra
- Composed & Arranged: Manisha Maniar
- Rhythm: Shreedhara Chari
- Santoor: Prashant Salil
- Pronounciation: Ketan Shah
- Recorded at AB Studio
- Recordist: Arvind Vishwakarma
- Mix & Mastered by Deep Goswami
- Edit & Gfx: Prem Graphics PG
- Music Label: Music Nova