Credits:
- Title: Siddhi Lakshmi Stotram
- Singer: Rajalakshmee Sanjay
- Music Director: Subhash Jena
- Music Label: Music Nova
Full Audio Song Available on
Lyrics:
- English
- Hindi
Om
Siddhi Lakshmi Namo’stute
Braahmeem Cha Vaishnaveem Bhadraam Shad’bhujaam Cha Chaturmukhaam
Trinetraam Cha Trishoolaam Cha Padmachakragadaadharaam
Peetaambaradharaam Deveem Naanaalankaarabhooshitaam
Tejah’Punjadharaam Shresht’haam Dhyaayedbaalakumaarikaam
Omkaaralakshmeeroopena Vishnorhri’dayamavyayam
Vishnumaanandamadhyastham Hreenkaarabeejaroopinee
Om Kleem Amri’taanandabhadre Sadya Aanandadaayinee
Om Shreem Daityabhaksharadaam Shaktimaalinee Shatrumardinee
Tejah’prakaashinee Devee Varadaa Shubhakaarinee
Braahmee Cha Vaishnavee Bhadraa Kaalikaa Raktashaambhavee
Aakaarabrahmaroopena Omkaaram Vishnumavyayam
Siddhilakshmi Paraalakshmi Lakshyalakshmi Namo’stute
Sooryakot’iprateekaasham Chandrakot’isamaprabham
Tanmadhye Nikare Sookshmam Brahmaroopavyavasthitam
Omkaaraparamaanandam Kriyate Sukhasampadaa
Sarvamangalamaangalye Shive Sarvaarthasaadhike
Prathame Tryambakaa Gauree Dviteeye Vaishnavee Tathaa
Tri’teeye Kamalaa Proktaa Chaturthe Surasundaree
Panchame Vishnupatnee Cha Shasht’he Cha Vaieshnavee Tathaa
Saptame Cha Varaarohaa Asht’ame Varadaayinee
Navame Khad’gatrishoole Dashame Devadevataa
Ekaadashe Siddhilakshmeerdvaadashe Lalitaatmikaa
Etatstotram Pat’hantastvaam Stuvanti Bhuvi Maanavaah’
Sarvopadravamuktaaste Naatra Kaaryaa Vichaaranaa
Ekamaasam Dvimaasam Vaa Trimaasam Cha Chaturthakam
Panchamaasam Cha Shanmaasam Trikaalam Yah’ Pat’hennarah’
Braahmanaah’ Kleshato Duh’khadaridraa Bhayapeed’itaah’
Janmaantarasahasreshu Muchyante Sarvakleshatah’
Alakshmeerlabhate Lakshmeemaputrah’ Putramuttamam
Dhanyam Yashasyamaayushyam Vahnichaurabhayeshu Cha
Shaakineebhootavetaalasarvavyaadhinipaatake
Raajadvaare Mahaaghore Sangraame Ripusankat’e
Sabhaasthaane Shmashaane Cha Kaaraagehaaribandhane
Asheshabhayasampraaptau Siddhilakshmeem Japennarah’
Eeshvarena Kri’tam Stotram Praaninaam Hitakaaranam
Stuvanti Braahmanaa Nityam Daaridryam Na Cha Vardhate
Yaa Shreeh’ Padmavane Kadambashikhare Raajagri’he Kunjare
Shvete Chaashvayute Vri’she Cha Yugale Yajnye Cha Yoopasthite
Shankhe Devakule Narendrabhavanee Gangaatat’e Gokule
Saa Shreestisht’hatu Sarvadaa Mama Gri’he Bhooyaatsadaa Nishchalaa
ॐ
सिद्धि लक्ष्मी नमोस्तुते
सिद्धि लक्ष्मी नमोस्तुते
सिद्धि लक्ष्मी नमोस्तुते
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम्
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम्
पीताम्बरधरां देवीं नानालङ्कारभूषिताम्
तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम्
ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम्
विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी
ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी
ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी
तेजःप्रकाशिनी देवी वरदा शुभकारिणी
ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी
आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम्
सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम्
तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम्
ॐकारपरमानन्दं क्रियते सुखसम्पदा
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके
प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी
पञ्चमे विष्णुपत्नी च षष्ठे च वैएष्णवी तथा
सप्तमे च वरारोहा अष्टमे वरदायिनी
नवमे खड्गत्रिशूले दशमे देवदेवता
एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका
एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः
सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा
एकमासं द्विमासं वा त्रिमासं च चतुर्थकम्
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः
ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः
जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः
अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम्
धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च
शाकिनीभूतवेतालसर्वव्याधिनिपातके
राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे
सभास्थाने श्मशाने च कारागेहारिबन्धने
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम्
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते
या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते
शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला