Saturday, April 26, 2025
Saturday, April 26, 2025
HomeLakshmi Maa SongsMahalakshmi Stotram - Sri Suktam | Lakshmi Songs | Shree Suktam श्री...

Mahalakshmi Stotram – Sri Suktam | Lakshmi Songs | Shree Suktam श्री सूक्त | Laxmi Devi Songs

Song Credits:

  • Title: Sri Suktam
  • Singer: Rajalakshmee Sanjay
  • Music Director:  Navin – Manish
  • Lyrics: Traditional
  • Edit & Gfx: Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics:

  • English
  • Hindi

Hari Om
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim

Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim

Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah

Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham

Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi

Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe

Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim
Chandraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim

Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham

Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet
Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane

Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh

Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute
Vainateya Somam Piba Somam Pibatu Vrtrahaa
Somam Dhanasya Somino Mahyam Dadaatu Sominah
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih

Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi

Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva
Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih

Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam

Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana- Sthaam

Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike
Sharannye Try-Ambake Devi Naaraayanni Namostu Te
Naaraayanni Namostu Te Naaraayanni Namostu Te

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam

Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi
Tan[t]-No Lakssmiih Pracodayaat
Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh

Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa
Ya Evam Veda
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi

Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih

|| हरिः ॐ ||
हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्
अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम्
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणो ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥
उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् किर्तिमृद्धिं ददातु मे ॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीगं सर्वभूतानां तामिहोपह्वये श्रियम्
मनसः काममाकूतिं वाचस्सत्यमशीमहि ।
पशूनां रुपमन्नस्य मयि श्रीः श्रयतां यशः ॥
कर्दमेन प्रजा-भूता, मयि सम्भ्रम-कर्दम।
श्रियं वासय मे कुले, मातरं पद्म-मालिनीम्॥
आपः सृजन्तु स्निग्धानि, चिक्लीत वस मे गृहे।
निच-देवी मातरं श्रियं वासय मे कुले
आर्द्रां पुष्करिणीं पुष्टिं, सुवर्णां हेम-मालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं, जातवेदो ममावह ॥
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात्

RELATED SONGS

Most Popular

TOP CATEGORIES