Saturday, April 26, 2025
Saturday, April 26, 2025
HomeRadha Rani SongRadha Kripa Kataksh Stotra राधा कृपा कटाक्ष स्तोत्र | Radha Rani Ke...

Radha Kripa Kataksh Stotra राधा कृपा कटाक्ष स्तोत्र | Radha Rani Ke Bhajan | Radha Kripa Kataksh

Credits:

  • Singer: Gayatri Dhareshwar
  • Music Director: Subhash Jena
  • Edit & Gfx : Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics

  • English
  • Hindi

Munīndra-Vṛnda-Vandite Triloka-Soka-Hāriṇi
Prasanna-Vaktra-Paṇkaje Nikuñja-Bhū-Vilāsini
Vrajendra-Bhānu-Nandini Vrajendra-Sūnu-Saṅgate
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam

Aśoka-Vṛkṣa-Vallarī-Vitāna-Maṇḍapa-Sthite
Pravāla-Vāla-Pallava Prabhā ’Ruṇāṅghri-Komale
Varābhaya-Sphurat-Kare Prabhūta-Sampadālaye
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam
Anaṅga-Raṅga-Maṅgala-Prasaṅga-Bhaṅgura-Bhruvāṁ
Sa-Vibhramaṁ Sa-Sambhramaṁ Dṛganta-Bāṇa-Pātanaiḥ
Nirantaraṁ Vaśī-Kṛta-Pratīti-Nanda-Nandane
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam

Taḍit-Suvarṇa-Campaka-Pradīpta-Gaura-Vigrahe
Mukha-Prabhā-Parāsta-Koṭi-Sāradendu-Maṇḍale
Vicitra-Citra-Sañcarac-Cakora-Sāva-Locane
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam
Madonmadāti-Yauvane Pramoda-Māna-Maṇḍite
Priyānurāga-Rañjite Kalā-Vilāsa-Paṇḍite
Ananya-Dhanya-Kuñja-Rājya-Kāma Keli-Kovide
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam

Aśeṣa-Hāva-Bhāva-Dhīra-Hīra-Hāra-Bhūṣite
Prabhūta-Sāta-Kumbha-Kumbha-Kumbhi Kumbha-Sustani
Praśasta-Manda-Hāsya-Cūrṇa-Pūrṇa-Saukhya-Sāgare
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam
Mṛṇāla-Vāla-Vallarī Taraṅga-Raṅga-Dor-Late
Latāgra-Lāsya-Lola-Nīla-Locanāvalokane
Lalal-Lulan-Milan-Manojña Mugdha-Mohanāśrite
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam

Suvarṇa-Mālikāñcita-Trirekha-Kambu-Kaṇṭhage
Tri-Sūtra-Maṅgalī-Guṇa-Tri-Ratna-Dīpti-Dīdhiti
Salola-Nīla-Kuntala Prasūna-Guccha-Gumphite
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam
Nitamba-Bimba-Lambamāna-Puṣpa-Mekhalā-Guṇe
Praśasta-Ratna-Kiṅkiṇī-Kalāpa-Madhya Mañjule
Karīndra-Suṇḍa-Daṇḍikā-Varoha-Saubhagoruke
Kadā Kariṣyasīha Māṁ Kṛpā-Kaṭākṣa-Bhājanam

Aneka-Mantra-Nāda-Mañju-Nūpurā-Rava-Skhalat
Samāja-Rāja-Haṁsa-Vaṁśa-Nikvaṇāti-Gaurave
Vilola-Hema-Vallarī-Viḍambi-Cāru-Caṅkrame
Kadā Kariṣyasīha Ma Kṛpā-Kaṭākṣa-Bhājanam

Ananta-Koṭi-Viṣṇu-Loka-Namra-Padmajārcite

Himādrijā-Pulomajā-Viriñcajā-Vara-Prade
Apāra-Siddhi-Rddhi-Digdha-Sat-Padāṅgulī-Nakhe

Kadā Kariṣyasīha Ma Kṛpā-Kaṭākṣa-Bhājanam

Makheśvari Kriyeśvari Svadheśvari Sureśvari
Triveda-Bhāratīśvari Pramāṇa-Sāsaneśvari

Rameśvari Kṣameśvari Pramoda Kānaneśvari
Vrajeśvari Vrajādhipe Srī Rādhike Namo ’Stute

Itī Mam Adbhutaṁ-Stavaṁ Niśamya Bhānu-Nandinī

Karotu Santataṁ Janaṁ Kṛpā-Kaṭākṣa-Bhājanam
Bhavet Tadaiva-Sañcita-Tri-Rūpa-Karma-Nāśanaṁ

Bhavet Tadā-Vrajendra-Sūnu-Maṇḍala-Praveśanam

Jai Jai Shri Radhe

मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणी
प्रसन्नवक्त्रपंकजे निकंजभूविलासिनी
व्रजेन्द्रभानुनन्दिनी व्रजेन्द्र सूनुसंगते
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्
अशोकवृक्ष वल्लरी वितानमण्डपस्थिते,
प्रवालज्वालपल्लव प्रभारूणाङि्घ् कोमले
वराभयस्फुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्

अनंगरंगमंगल प्रसंगभंगुरभ्रुवां,
सुविभ्रम ससम्भ्रम दृगन्तबाणपातनैः
निरन्तरं वशीकृत प्रतीतनन्दनन्दने
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्
तड़ित्सुवणचम्पक प्रदीप्तगौरविगहे
मुखप्रभापरास्त-कोटिशारदेन्दुमण्ङले
विचित्रचित्र-संचरच्चकोरशावलोचने
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्

मदोन्मदातियौवने प्रमोद मानमणि्ते
प्रियानुरागरंजिते कलाविलासपणि्डते
अनन्यधन्यकुंजराज कामकेलिकोविदे
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्
अशेषहावभाव धीरहीर हार भूषिते
प्रभूतशातकुम्भकुम्भ कुमि्भकुम्भसुस्तनी
प्रशस्तमंदहास्यचूणपूणसौख्यसागरे
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्

मृणालबालवल्लरी तरंगरंगदोलते
लतागलास्यलोलनील लोचनावलोकने
ललल्लुलमि्लन्मनोज्ञ मुग्ध मोहनाश्रये
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्
सुवर्ण्मालिकांचिते त्रिरेखकम्बुकण्ठगे
त्रिसुत्रमंगलीगुण त्रिरत्नदीप्तिदीधिअति
सलोलनीलकुन्तले प्रसूनगुच्छगुम्फिते
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्
नितम्बबिम्बलम्बमान पुष्पमेखलागुण
प्रशस्तरत्नकिंकणी कलापमध्यमंजुले
करीन्द्रशुण्डदण्डिका वरोहसोभगोरुके
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्

अनेकमन्त्रनादमंजु नूपुरारवस्खलत्
समाजराजहंसवंश निक्वणातिग
विलोलहेमवल्लरी विडमि्बचारूचं कमेकदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्

अनन्तकोटिविष्णुलोक नमपदमजाचिते
हिमादिजा पुलोमजा-विरंचिजावरप्रदे
अपारसिदिवृदिदिग्ध -सत्पदांगुलीनखे
कदा करिष्यसीह माँ कृपाकटाक्ष भाजनम्
मखेश्वरी क्रियेश्वरी स्वधेश्वरी सुरेश्वरी
त्रिवेदभारतीयश्वरी प्रमाणशासनेश्वरी
रमेश्वरी क्षमेश्वरी प्रमोदकाननेश्वरी
ब्रजेश्वरी ब्रजाधिपे श्रीराधिके नमोस्तुते

इतीदमतभुतस्तवं निशम्य भानुननि्दनी
करोतु संततं जनं कृपाकटाक्ष भाजनम्
भवेत्तादैव संचित-त्रिरूपकमनाशनं
लभेत्तादब्रजेन्द्रसूनु मण्डलप्रवेशनम्
जय जय श्री राधे
जय जय श्री राधे
जय जय श्री राधे

RELATED SONGS

Most Popular

TOP CATEGORIES