Saturday, April 26, 2025
Saturday, April 26, 2025
HomeShiva SongsShiva Sahasranama शिव सहस्त्रनाम | Shiva Song | Bhakti Song | Shiv...

Shiva Sahasranama शिव सहस्त्रनाम | Shiva Song | Bhakti Song | Shiv Sahastra Naam Stotram

Credits:

  • Singer: Rajalakshmee Sanjay
  • Music Director: J Subhash
  • Language: Sanskrit
  • Edit & Gfx : Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics:

  • English
  • Hindi

Om
Suklāmbaradharaṁ Viṣṇuṁ Saśivarṇaṁ Caturbhujaṁ
Prasannavadanaṁ Dhyāyēt Sarvavighnōpaśāntayē
Agajanana Padmkaram Gajananan Aharnisham
Anekdantam Bhkatanaam Ekdant Upasmahe

Om
Sri Shiva Sahasranamam Stotram

Vāsudēva Uvāca
Tataḥ Sa Prayatō Bhūtvā Mama Tāta Yudhiṣṭhira
Prāñjaliḥ Prāha Viprarṣirnāmasaṅgrahamāditaḥ
Upamanyuruvāca
Brahmaprōktaiḥ Rṣiprōktairvēdavēdāṅgasambhavaiḥ
Sarvalōkēṣu Vikhyātaṁ Stutyaṁ Stōṣyāmi Nāmabhiḥ
Mahadbhirvihitaiḥ Satyaiḥ Siddhaiḥ Sarvārthasādhakaiḥ
Rṣiṇā Taṇḍinā Bhaktyā Kr̥tairvēdakr̥tātmanā
Yathōktaiḥ Sādhubhiḥ Khyātairmunibhistattvadarśibhiḥ
Pravaraṁ Prathamaṁ Svargyaṁ Sarvabhūtahitaṁ Subham
Srutaiḥ Sarvatra Jagati Brahmalōkāvatāritaiḥ
Satyaistatparamaṁ Brahma Brahmaprōktaṁ Sanātanam
Vakṣyē Yadukulaśrēṣṭha Sr̥ṇuṣvāvahitō Mama
Varayainaṁ Bhavaṁ Dēvaṁ Bhaktastvaṁ Paramēśvaram
Tēna Tē Srāvayiṣyāmi Yattadbrahma Sanātanaṁ
Na Sakyaṁ Vistarātkr̥tsnaṁ Vaktuṁ Sarvasya Kēnacit
Yuktēnāpi Vibhūtīnāmapi Varṣaśatairapi
Yasyādimadhyamantaṁ Ca Surairapi Na Gamyatē
Kastasya Saknuyādvaktuṁ Guṇān Kārtsnyēna Mādhava
Kiṁ Tu Dēvasya Mahataḥ Saṅkṣiptārthapadākṣaram
Saktitaścaritaṁ Vakṣyē Prasādāt Tasya Dhīmataḥ
Aprāpya Tu Tatō:’Nujñāṁ Na Sakyaḥ Stōtumīśvaraḥ
Yadā Tēnābhyanujñātaḥ Stutō Vai Sa Tadā Mayā
Anādinidhanasyāhaṁ Jagadyōnērmahātmanaḥ
Nāmnāṁ Kiñcitsamuddēśyaṁ Vakṣyāmyavyaktayōninaḥ
Varadasya Varēṇyasya Viśvarūpasya Dhīmataḥ
Sr̥ṇu Nāmnāṁ Cayaṁ Kr̥ṣṇa Yaduktaṁ Padmayōninā
Daśanāmasahasrāṇi Yānyāha Prapitāmahaḥ
Tāni Nirmathya Manasā Dadhnō Ghr̥tamivōddhr̥taṁ
Girēḥ Sāraṁ Yathā Hēma Puṣpasāraṁ Yathā Madhu
Ghr̥tātsāraṁ Yathā Maṇḍastathaitatsāramuddhr̥taṁ
Sarvapāpāpahamidaṁ Caturvēdasamanvitam
Prayatnēnādhigantavyaṁ Dhāryaṁ Ca Prayatātmanā
Māṅgalyaṁ Pauṣṭikaṁ Caiva Rakṣōghnaṁ Pāvanaṁ Mahat
Idaṁ Bhaktāya Dātavyaṁ Sraddhayā Nāstikāya Ca
Nāśraddhadhāna Rūpāya Nāstikāyā Hitātmanē
Yaścābhyasūyatēdēvaṁ Kāraṇātmānamīśvaraṁ
Sa Kr̥ṣṇa Narakaṁ Yāti Saḥ Pūrvaiḥ Sahātmajaiḥ
Idaṁ Dhyānam Idaṁ Yōgaṁ Idaṁ Dhyēyamanuttamaṁ
Idaṁ Japyamidaṁ Jñānaṁ Rahasyamidamuttamam
Yaṁ Jñātvā Hyantakālēpi Gacchēta Paramāṁ Gatiṁ
Pavitraṁ Maṅgalaṁ Mēthyaṁ Kalyāṇamidamuttamam
Idaṁ Brahmā Purā Kr̥tvā Sarvalōkapitāmahaḥ
Sarva Stavānāṁ Rājatvē Divyānāṁ Samakalpayat
Tadā Prabhr̥ti Caivāyaṁ Iśvarasya Mahātmanaḥ
Stavarāja Iti Khyātō Jagatyamarapūjitaḥ
Brahmalōkādayaṁ Svargyē Stavarājōvatāritaḥ
Yatastaṇḍiḥ Purāprāpa Tēna Taṇḍi Kr̥tō Bhavat
Svargāccaivātra Bhūlōkaṁ Taṇḍinā Hyavatāritaḥ
Sarvamaṅgala Māṅgalyaṁ Sarvapāpa Praṇāśanam
Nigadhiṣyē Mahābāhō Tavānāmuttamaṁ Stavaṁ
Brahmaṇāmapi Yadbrahma Parāṇāmapi Yatparam
Tējasāmapi Yattējastapasāmapi Yattapaḥ
Sāntānāmapi Yaḥ Sāntō Dyutīnāmapi Yādyutiḥ
Dāntānāmapi Yō Dāntō Dhīmatāmapi Yā Ca Dhīḥ
Dēvānāmapi Yō Dēva Rṣīṇāmapi Yastr̥ṣiḥ
Yajñānāmapi Yō Yajñaśśivānāmapi Yaḥ Sivaḥ
Rudrāṇāmapi Yō Rudraḥ Prabhāḥ Prabhavatāmapi
Yōgināmapi Yō Yōgī Kāraṇānāṁ Ca Kāraṇaṁ
Yatō Lōkāssambhavanti Na Bhavanti Yataḥ Punaḥ
Sarvabhūtātmabhūtasya Harasyāmitatējasaḥ
Aṣṭōttarasahasraṁ Tu Nāmnāṁ Sarvasya Mēsr̥ṇu
Yacchrutvā Manujavyāghra Sarvān Kāmānavāpsyasi
Oṁ Sthiraḥ Sthāṇuḥ Prabhurbhīmaḥ Pravarō Varadō Varaḥ
Sarvātmā Sarvavikhyātaḥ Sarvaḥ Sarvakarō Bhavaḥ
Jaṭī Carmī Sikhaṇḍī Ca Sarvāṅgaḥ Sarvabhāvanaḥ
Haraśca Hariṇākṣaśca Sarvabhūtaharaḥ Prabhuḥ
Pravr̥ttiśca Nivr̥ttiśca Niyataḥ Sāśvatō Dhruvaḥ
Smaśānavāsī Bhagavān Khacarō Gōcarō:’Rdanaḥ
Abhivādyō Mahākarmā Tapasvī Bhūtabhāvanaḥ
Unmattavēṣapracchannaḥ Sarvalōkaprajāpatiḥ
Mahārūpō Mahākāyō Vr̥ṣarūpō Mahāyaśāḥ
Mahātmā Sarvabhūtātmā Viśvarūpō Mahāhanuḥ
Lōkapālō:’Ntarhitātmā Prasādō Hayagardabhiḥ
Pavitraṁ Ca Mahāṁścaiva Niyamō Niyamāśritaḥ
Sarvakarmā Svayambhūta Adirādikarō Nidhiḥ
Sahasrākṣō Viśālākṣaḥ Sōmō Nakṣatrasādhakaḥ
Candraḥ Sūryaḥ Saniḥ Kēturgrahō Grahapatirvaraḥ
Atriratryānamaskartā Mr̥gabāṇārpaṇō:’Naghaḥ
Mahātapā Ghōratapā Adīnō Dīnasādhakaḥ
Saṁvatsarakarō Mantraḥ Pramāṇaṁ Paramaṁ Tapaḥ
Yōgī Yōjyō Mahābījō Mahārētā Mahābalaḥ
Suvarṇarētāḥ Sarvajñaḥ Subījō Bījavāhanaḥ
Daśabāhustvanimiṣō Nīlakaṇṭha Umāpatiḥ
Viśvarūpaḥ Svayaṁśrēṣṭhō Balavīrō:’Balō Gaṇaḥ
Gaṇakartā Gaṇapatirdigvāsāḥ Kāma Eva Ca
Mantravitparamōmantraḥ Sarvabhāvakarō Haraḥ
Kamaṇḍaludharō Dhanvī Bāṇahastaḥ Kapālavān
Aśanī Sataghnī Khaḍgī Paṭ-Tiśī Cāyudhī Mahān
Sruvahastaḥ Surūpaśca Tējastējaskarō Nidhiḥ
Uṣṇīṣī Ca Suvaktraśca Udagrō Vinatastathā
Dīrghaśca Harikēśaśca Sutīrthaḥ Kr̥ṣṇa Eva Ca
Sr̥gālarūpaḥ Siddhārthō Muṇḍaḥ Sarvaśubhaṅkaraḥ
Ajaśca Bahurūpaśca Gandhadhārī Kapardyapi
Urdhvarētā Urdhvaliṅga Urdhvaśāyī Nabhassthalaḥ
Trijaṭī Cīravāsāśca Rudraḥ Sēnāpatirvibhuḥ
Ahaścarō Naktañcarastigmamanyuḥ Suvarcasaḥ
Gajahā Daityahā Kālō Lōkadhātā Guṇākaraḥ
Siṁhaśārdūlarūpaśca Ardracarmāmbarāvr̥taḥ
Kālayōgī Mahānādaḥ Sarvakāmaścatuṣpathaḥ
Niśācaraḥ Prētacārī Bhūtacārī Mahēśvaraḥ
Bahubhūtō Bahudharaḥ Svarbhānuramitō Gatiḥ
Nr̥tyapriyō Nityanartō Nartakaḥ Sarvalālasaḥ
Ghōrō Mahātapāḥ Pāśō Nityō Giriruhō Nabhaḥ
Sahasrahastō Vijayō Vyavasāyō Hyatandritaḥ
Adharṣaṇō Dharṣaṇātmā Yajñahā Kāmanāśakaḥ
Dakṣayāgāpahārī Ca Susahō Madhyamastathā
Tējōpahārī Balahā Muditō:’Rthō:’Jitō Varaḥ
Gambhīraghōṣō Gambhīrō Gambhīrabalavāhanaḥ
Nyagrōdharūpō Nyagrōdhō Vr̥kṣakarṇasthitirvibhuḥ
Sutīkṣṇadaśanaścaiva Mahākāyō Mahānanaḥ
Viṣvaksēnō Hariryajñaḥ Samyugāpīḍavāhanaḥ
Tīkṣṇatāpaśca Haryaśvaḥ Sahāyaḥ Karmakālavit
Viṣṇuprasāditō Yajñaḥ Samudrō Baḍabāmukhaḥ
Hutāśanasahāyaśca Praśāntātmā Hutāśanaḥ
Ugratējā Mahātējā Janyō Vijayakālavit
Jyōtiṣāmayanaṁ Siddhiḥ Sarvavigraha Eva Ca
Sikhī Muṇḍī Jaṭī Jvālī Mūrtijō Mūrdhagō Balī
Vaishṇavī Praṇavī Tālī Khelī Kālakaṭaṅkaṭaḥ
Nakṣatravigrahamatirguṇabuddhirlayō:’Gamaḥ
Prajāpatirviśvabāhurvibhāgaḥ Sarvagōmukhaḥ
Vimōcanaḥ Susaraṇō Hiraṇyakavacōdbhavaḥ
Mēghajō Balacārī Ca Mahīcārī Srutastathā
Sarvatūryaninādī Ca Sarvātōdyaparigrahaḥ
Vyālarūpō Guhāvāsī Gruha Mālī Taraṅgavit
Tridaśastrikāladhr̥kkarmasarvabandhavimōcanaḥ
Bandhanastvasurēndrāṇāṁ Yudhiśatruvināśanaḥ
Sāṅkhyaprasādō Durvāsāḥ Sarvasādhuniṣēvitaḥ
Praskandanō Vibhāgajñō Atulyō Yajñabhāgavit
Sarvavāsaḥ Sarvacārī Durvāsā Vāsavō:’Maraḥ
Haimō Hēmakarō Yajñaḥ Sarvadhārī Dharōttamaḥ
Lōhitākṣō Mahākṣaśca Vijayākṣō Viśāradaḥ
Saṅgrahō Nigrahaḥ Kartā Sarpacīranivāsanaḥ
Mukhyō:’Mukhyaśca Dēhaśca Kāhaliḥ Sarvakāmadaḥ
Sarvakālaprasādaśca Subalō Balarūpadhr̥k
Sarvakāmavaraścaiva Sarvadaḥ Sarvatōmukhaḥ
Akāśanirvirūpaśca Nipātī Hyavaśaḥ Khagaḥ
Raudrarūpō:’Mśurādityō Bahuraśmiḥ Suvarcasī
Vasuvēgō Mahāvēgō Manōvēgō Niśācaraḥ
Sarvavāsī Sriyāvāsī Upadēśakarō:’Karaḥ
Munirātmanirālōkaḥ Sambhagnaśca Sahasradaḥ
Pakṣī Ca Pakṣarūpaśca Atidīptō Viśāmpatiḥ
Unmādō Madanaḥ Kāmō Hyaśvatthō:’Rthakarō Yaśaḥ
Vāmadēvaśca Vāmaśca Prāgdakṣiṇaśca Vāmanaḥ
Siddhayōgī Maharṣiśca Siddhārthaḥ Siddhasādhakaḥ
Bhikṣuśca Bhikṣurūpaśca Vipaṇō Mr̥duravyayaḥ
Mahāsēnō Viśākhaśca Saṣṭhibhāgō Gavāmpatiḥ
Vajrahastaśca Viṣkambhī Camūstambhana Eva Ca
Vr̥ttāvr̥ttakarastālō Madhurmadhukalōcanaḥ
Vācaspatyō Vājasanō Nityāśramapūjitaḥ
Brahmacārī Lōkacārī Sarvacārī Vicāravit
Iśāna Iśvaraḥ Kālō Niśācārī Pinākavān
Nimittasthō Nimittaṁ Ca Nandirnandikarō Hariḥ
Nandīśvaraśca Nandī Ca Nandanō Nandivardhanaḥ
Bhagahārī Nihantā Ca Kālō Brahmapitāmahaḥ
Caturmukhō Mahāliṅgaścāruliṅgastathaiva Ca
Liṅgādhyakṣaḥ Surādhyakṣō Yōgādhyakṣō Yugāvahaḥ
Bījādhyakṣō Bījakartā Adhyātmā:’Nugatō Balaḥ
Itihāsaḥ Sakalpaśca Gautamō:’Tha Niśākaraḥ
Dambhō Hyadambhō Vaidambhō Vaśyō Vaśakaraḥ Kaliḥ
Lōkakartā Paśupatirmahākartā Hyanauṣadhaḥ
Akṣaraṁ Paramaṁ Brahma Balavacchakra Eva Ca
Nītirhyanītiḥ Suddhātmā Suddhō Mānyō Gatāgataḥ
Bahuprasādaḥ Susvapnō Darpaṇō:’Tha Tvamitrajit
Vēdakārō Mantrakārō Vidvān Samaramardanaḥ
Mahāmēghanivāsī Ca Mahāghōrō Vaśīkaraḥ
Agnijvālō Mahājvālō Atidhūmrō Hutō Haviḥ
Vr̥ṣaṇaḥ Saṅkarō Nityaṁ Varcasvī Dhūmakētanaḥ
Nīlastathā:’Ngalubdhaśca Sōbhanō Niravagrahaḥ
Svastidaḥ Svastibhāvaśca Bhāgī Bhāgakarō Laghuḥ
Utsaṅgaśca Mahāṅgaśca Mahāgarbhaparāyaṇaḥ
Kr̥ṣṇavarṇaḥ Suvarṇaśca Indriyaṁ Sarvadēhinām
Mahāpādō Mahāhastō Mahākāyō Mahāyaśāḥ
Mahāmūrdhā Mahāmātrō Mahānētrō Niśālayaḥ
Mahāntakō Mahākarṇō Mahōṣṭhaśca Mahāhanuḥ
Mahānāsō Mahākamburmahāgrīvaḥ Smaśānabhāk
Mahāvakṣā Mahōraskō Hyantarātmā Mr̥gālayaḥ
Lambanō Lambitōṣṭhaśca Mahāmāyaḥ Payōnidhiḥ
Mahādantō Mahādamṣṭrō Mahājihvō Mahāmukhaḥ
Mahānakhō Mahārōmā Mahākōśō Mahājaṭaḥ
Prasannaśca Prasādaśca Pratyayō Girisādhanaḥ
Snēhanō:’Snēhanaścaiva Ajitaśca Mahāmuniḥ
Vr̥kṣākārō Vr̥kṣakēturanalō Vāyuvāhanaḥ
Gaṇḍalī Mērudhāmā Ca Dēvādhipatirēva Ca
Atharvaśīrṣaḥ Sāmāsya Rksahasrāmitēkṣaṇaḥ
Yajuḥ Pādabhujō Guhyaḥ Prakāśō Jaṅgamastathā
Amōghārthaḥ Prasādaśca Abhigamyaḥ Sudarśanaḥ
Upakāraḥ Priyaḥ Sarvaḥ Kanakaḥ Kāñcanacchaviḥ
Nābhirnandikarō Bhāvaḥ Puṣkaraḥ Sthapatiḥ Sthiraḥ
Dvādaśastrāsanaścādyō Yajñō Yajñasamāhitaḥ
Naktaṁ Kaliśca Kālaśca Makaraḥ Kālapūjitaḥ
Sagaṇō Gaṇakāraśca Bhūtavāhanasārathiḥ
Bhasmaśayō Bhasmagōptā Bhasmabhūtastarurgaṇaḥ
Lōkapālastathālōkō Mahātmā Sarvapūjitaḥ
Suklastriśuklaḥ Sampannaḥ Sucirbhūtaniṣēvitaḥ
Aśramasthaḥ Kriyāvasthō Viśvakarmamatirvaraḥ
Viśālaśākhastāmrōṣṭhō Hyambujālaḥ Suniścalaḥ
Kapilaḥ Kapiśaḥ Suklaḥ Ayuścaiva Parōḥ
Gandharvō Hyaditistārkṣyaḥ Suvijñēyaḥ Suśāradaḥ
Paraśvadhāyudhō Dēvaḥ Hyanukārī Subāndhavaḥ
Tumbavīṇō Mahākrōdha Urdhvarētā Jalēśayaḥ
Ugrō Vaṁśakarō Vaṁśō Vaṁśanādō Hyaninditaḥ
Sarvāṅgarūpō Māyāvī Suhr̥dō Hyanilō:’Nalaḥ
Bandhanō Bandhakartā Ca Subandhanavimōcanaḥ
Sayajñāriḥ Sakāmārirmahādamṣṭrō Mahāyudhaḥ
Bahudhāninditaḥ Sarvaḥ Saṅkaraḥ Saṅkarō:’Dhanaḥ
Amarēśō Mahādēvō Viśvadēvaḥ Surārihā
Ahirbudhnyō:’Nilābhaśca Cēkitānō Haristathā
Ajaikapācca Kāpālī Triśaṅkurajitaḥ Shiva
Dhanvantarirdhūmakētuḥ Skandō Vaiśravaṇastathā
Dhātā Sakraśca Viṣṇuśca Mitrastvaṣṭā Dhruvō Dharaḥ
Prabhāvaḥ Sarvagō Vāyuraryamā Savitā Raviḥ
Uṣaṅguśca Vidhātā Ca Māndhātā Bhūtabhāvanaḥ
Vibhurvarṇavibhāvī Ca Sarvakāmaguṇāvahaḥ
Padmanābhō Mahāgarbhaścandravaktrō:’Nilō:’Nalaḥ
Balavāṁścōpaśāntaśca Purāṇaḥ Puṇyacañcurī
Kurukartā Kuruvāsī Kurubhūtō Guṇauṣadhaḥ
Sarvāśayō Darbhacārī Sarvēṣāṁ Prāṇināmpatiḥ
Dēvadēvaḥ Sukhāsaktaḥ Sadasatsarvaratnavit
Kailāsagirivāsī Ca Himavadgirisaṁśrayaḥ
Kūlahārī Kūlakartā Bahuvidyō Bahupradaḥ
Vaṇijō Vardhakī Vr̥kṣō Vakulaścandanachchadaḥ
Sāragrīvō Mahājatruralōlaśca Mahauṣadhaḥ
Siddhārthakārī Siddhārthaśchandōvyākaraṇōttaraḥ
Siṁhanādaḥ Siṁhadamṣṭraḥ Siṁhagaḥ Siṁhavāhanaḥ
Prabhāvātmā Jagatkālasthālō Lōkahitastaruḥ
Sāraṅgō Navacakrāṅgaḥ Kētumālī Sabhāvanaḥ
Bhūtālayō Bhūtapatirahōrātramaninditaḥ
Vāhitā Sarvabhūtānāṁ Nilayaśca Vibhurbhavaḥ
Amōghaḥ Samyatō Hyaśvō Bhōjanaḥ Prāṇadhāraṇaḥ
Dhr̥timān Matimān Dakṣaḥ Satkr̥taśca Yugādhipaḥ
Gōpālirgōpatirgrāmō Gōcarmavasanō Hariḥ
Hiraṇyabāhuśca Tathā Guhāpālaḥ Pravēśinām
Prakr̥ṣṭārirmahāharṣō Jitakāmō Jitēndriyaḥ
Gāndhāraśca Suvāsaśca Tapassaktō Ratirnaraḥ
Mahāgītō Mahānr̥tyō Hyapsarōgaṇasēvitaḥ
Mahākēturmahādhāturnaikasānucaraścalaḥ
Avēdanīya Adēśaḥ Sarvagandhasukhāvahaḥ
Tōraṇastāraṇō Vātaḥ Paridhīpatikhēcaraḥ
Samyōgō Vardhanō Vr̥ddhō Hyativr̥ddhō Guṇādhikaḥ
Nitya Atmā Sahāyaśca Dēvāsurapatiḥ Patiḥ
Yuktaśca Yuktabāhuśca Dēvō Divi Suparvaṇaḥ
Aṣāḍhaśca Suṣāḍhaśca Dhruvō:’Tha Hariṇō Haraḥ
Vapurāvartamānēbhyō Vasuśrēṣṭhō Mahāpathaḥ
Sirōhārī Vimarśaśca Sarvalakṣaṇalakṣitaḥ
Akṣaśca Rathayōgī Ca Sarvayōgī Mahābalaḥ
Samāmnāyō:’Samāmnāyastīrthadēvō Mahārathaḥ
Nirjīvō Jīvanō Mantraḥ Subhākṣō Bahukarkaśaḥ
Ratnaprabhūtō Raktāṅgō Mahārṇavanipānavit
Mūlaṁ Viśālō Hyamr̥tō Vyaktāvyaktastapōnidhiḥ
Arōhaṇō:’Dhirōhaśca Sīladhārī Mahāyaśāḥ
Sēnākalpō Mahākalpō Yōgō Yōgakarō Hariḥ
Yugarūpō Mahārūpō Mahānāgahanō Vadhaḥ
Nyāyanirvapaṇaḥ Pādaḥ Paṇḍitō Hyacalōpamaḥ
Bahumālō Mahāmālaḥ Saśī Harasulōcanaḥ
Vistārō Lavaṇaḥ Kūpastriyugaḥ Saphalōdayaḥ
Trilōcanō Viṣaṇṇāṅgō Maṇividdhō Jaṭādharaḥ
Bindurvisargaḥ Sumukhaḥ Saraḥ Sarvāyudhaḥ Sahaḥ
Nivēdanaḥ Sukhājātaḥ Sugandhārō Mahādhanuḥ
Gandhapālī Ca Bhagavānutthānaḥ Sarvakarmaṇām
Manthānō Bahulō Vāyuḥ Sakalaḥ Sarvalōcanaḥ
Talastālaḥ Karasthālī Urdhvasaṁhananō Mahān
Chatraṁ Suchatrō Vikhyātō Lōkaḥ Sarvāśrayaḥ Kramaḥ
Muṇḍō Virūpō Vikr̥tō Daṇḍī Kuṇḍī Vikurvaṇaḥ
Haryakṣaḥ Kakubhō Vajrī Satajihvaḥ Sahasrapāt
Sahasramūrdhā Dēvēndraḥ Sarvadēvamayō Guruḥ
Sahasrabāhuḥ Sarvāṅgaḥ Saraṇyaḥ Sarvalōkakr̥t
Pavitraṁ Trikakunmantraḥ Kaniṣṭhaḥ Kr̥ṣṇapiṅgalaḥ
Brahmadaṇḍavinirmātā Sataghnī Pāśaśaktimān
Padmagarbhō Mahāgarbhō Brahmagarbhō Jalōdbhavaḥ
Gabhastirbrahmakr̥dbrahmī Brahmavidbrāhmaṇō Gatiḥ
Anantarūpō Naikātmā Tigmatējāḥ Svayambhuvaḥ
Urdhvagātmā Paśupatirvātaraṁhā Manōjavaḥ
Candanī Padmanālāgraḥ Surabhyuttaraṇō Naraḥ
Karṇikāramahāsragvī Nīlamauliḥ Pinākadhr̥t
Umāpatirumākāntō Jāhnavībhr̥dumādhavaḥ
Varō Varāhō Varadō Varēṇyaḥ Sumahāsvanaḥ
Mahāprasādō Damanaḥ Satruhā Svētapiṅgalaḥ
Prītātmā Paramātmā Ca Prayatātmā Pradhānadhr̥t
Sarvapārśvamukhastryakṣō Dharmasādhāraṇō Varaḥ
Carācarātmā Sūkṣmātmā Amr̥tō Gōvr̥ṣēśvaraḥ
Sādhyarṣirvasurādityaḥ Vivasvānsavitā:’Mr̥taḥ
Vyāsaḥ Sargaḥ Susaṅkṣēpō Vistaraḥ Paryayō Naraḥ
Rtuḥ Saṁvatsarō Māsaḥ Pakṣaḥ Saṅkhyāsamāpanaḥ
Kalā Kāṣṭhā Lavā Mātrā Muhūrtāhaḥ Kṣapāḥ Kṣaṇāḥ
Viśvakṣētraṁ Prajābījaṁ Liṅgamādyassunirgamaḥ
Sadasadvyaktamavyaktaṁ Pitā Mātā Pitāmahaḥ
Svargadvāraṁ Prajādvāraṁ Mōkṣadvāraṁ Triviṣṭapam
Nirvāṇaṁ Hlādanaścaiva Brahmalōkaḥ Parāgatiḥ
Dēvāsuravinirmātā Dēvāsuraparāyaṇaḥ
Dēvāsuragururdēvō Dēvāsuranamaskr̥taḥ
Dēvāsuramahāmātrō Dēvāsuragaṇāśrayaḥ
Dēvāsuragaṇādhyakṣō Devāsuragaṇāgraṇīḥ
Dēvādidēvō Dēvarṣirdēvāsuravarapradaḥ
Dēvāsurēśvarō Viśvō Dēvāsuramahēśvaraḥ
Sarvadēvamayō:’Cintyō Dēvatātmā:’:’Tmasambhavaḥ
Udbhittrivikramō Vaidyō Virajō Nīrajō:’Maraḥ
Iḍyō Hastīśvarō Vyāghrō Dēvasiṁhō Nararṣabhaḥ
Vibudhō:’Gravaraḥ Sūkṣmaḥ Sarvadēvastapōmayaḥ
Suyuktaḥ Sōbhanō Vajrī Prāsānāmprabhavō:’Vyayaḥ
Guhaḥ Kāntō Nijaḥ Sargaḥ Pavitraṁ Sarvapāvanaḥ
Sr̥ṅgī Sr̥ṅgapriyō Babhrū Rājarājō Nirāmayaḥ
Abhirāmaḥ Suragaṇō Virāmaḥ Sarvasādhanaḥ
Lalāṭākṣō Viśvadēvō Hariṇō Brahmavarcasaḥ
Sthāvarāṇāmpatiścaiva Niyamēndriyavardhanaḥ
Siddhārthaḥ Siddhabhūtārthō:’Cintyaḥ Satyavrataḥ Suciḥ
Vratādhipaḥ Paraṁ Brahma Bhaktānāmparamāgatiḥ
Vimuktō Muktatējāśca Srīmān Srīvardhanō Jagat

Yathaa Pradhaanam Bhagavaaniti Bhaktyaa Stuto Mayaa
Yanna Brahmaadayo Devaa Vidustattvena Narshayah’
Stotavyamarchyam Vandyam Cha Kah’ Stoshyati Jagatpatim

Bhaktim Tvevam Puraskri’tya Mayaa Yajnyapatirvibhuh’
Tato’bhyanujnyaam Sampraapya Stuto Matimataam Varah’

Shivamebhih’ Stuvandevam Naamabhih’ Pusht’ivardhanaih’
Nityayuktah’ Shuchirbhaktah’ Praapnotyaatmaanamaatmanaa
Etaddhi Paramam Brahma Param Brahmaadhigachchhati

Ri’shayashchaiva Devaashcha Stuvantyetena Tatparam
Stooyamaano Mahaadevastushyate Niyataatmabhih’
Bhaktaanukampee Bhagavaanaatmasamsthaakaro Vibhuh’

Tathaiva Cha Manushyeshu Ye Manushyaah’ Pradhaanatah’
Aastikaah’ Shraddhadhaanaashcha Bahubhirjanmabhih’ Stavaih’

Bhaktyaa Hyananyameeshaanam Param Devam Sanaatanam
Karmanaa Manasaa Vaachaa Bhaavenaamitatejasah’

Shayaanaa Jaagramaanaashcha Vrajannupavishamstathaa
Unmishannimishamshchaiva Chintayantah’ Punah’ Panah’

Shri’nvantah’ Shraavayantashcha Kathayantashcha Te Bhavam
Stuvantah’ Stooyamaanaashcha Tushyanti Cha Ramanti Cha
Janmakot’isahasreshu Naanaasamsaarayonishu
Jantorvigatapaapasya Bhave Bhaktih’ Prajaayate

Utpannaa Cha Bhave Bhaktirananyaa Sarvabhaavatah’
Bhaavinah’ Kaarane Chaasya Sarvayuktasya Sarvathaa

Etaddeveshu Dushpraapam Manushyeshu Na Labhyate
Nirvighnaa Nirmalaa Rudre Bhaktiravyabhichaarinee

Tasyaiva Cha Prasaadena Bhaktirutpadyate Nree’naam
Yena Yaanti Paraam Siddhim Tadbhaagavatachetasah’
Ye Sarvabhaavaanugataah’ Prapadyante Maheshvaram
Prapannavatsalo Devah’ Samsaaraattaansamuddharet

Evamanye Vikurvanti Devaah’ Samsaaramochanam
Manushyaanaamri’te Devam Naanyaa Shaktistapobalam

Iti Tenendrakalpena Bhagavaansadasatpatih’
Kri’ttivaasaah’ Stutah’ Kri’shna Tand’inaa Shubhabuddhinaa

Stavametam Bhagavato Brahmaa Svayamadhaarayat
Geeyate Cha Sa Buddhyeta Brahmaa Shankarasannidhau

Idam Punyam Pavitram Cha Sarvadaa Paapanaashanam
Yogadam Mokshadam Chaiva Svargadam Toshadam Tathaa

Evametatpat’hante Ya Ekabhaktyaa Tu Shankaram
Yaa Gatih’ Saankhyayogaanaam Vrajantyetaam Gatim Tadaa

Stavametam Prayatnena Sadaa Rudrasya Sannidhau
Abdamekam Charedbhaktah’ Praapnuyaadeepsitam Phalam

Etadrahasyam Paramam Brahmano Hri’di Samsthitam
Brahmaa Provaacha Shakraaya Shakrah’ Provaacha Mri’tyave

Mri’tyuh’ Provaacha Rudrebhyo Rudrebhyastand’imaagamat
Mahataa Tapasaa Praaptastand’inaa Brahmasadmani
Tand’ih’ Provaacha Shukraaya Gautamaaya Cha Bhaargavah’
Vaivasvataaya Manave Gautamah’ Praaha Maadhava

Naaraayanaaya Saadhyaaya Samaadhisht’haaya Dheemate
Yamaaya Praaha Bhagavaansaadhyo Naaraayano’chyutah’
Naachiketaaya Bhagavaanaaha Vaivasvato Yamah’
Maarkand’eyaaya Vaarshneya Naachiketo’bhyabhaashata

Maarkand’eyaanmayaa Praapto Niyamena Janaardana
Tavaapyahamamitraghna Stavam Dadyaam Hyavishrutam

Svargyamaarogyamaayushyam Dhanyam Vedena Sammitam
Naasya Vighnam Vikurvanti Daanavaa Yaksharaakshasaah’

Pishaachaa Yaatudhaanaa Vaa Guhyakaa Bhujagaa Api
Yah’ Pat’heta Shuchih’ Paartha Brahmachaaree Jitendriyah’
Abhagnayogo Varsham Tu So’shvamedhaphalam Labhet

Om Iti Sri Shiva Sahasranama Stotram Sampoornam


शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
अगजानन पद्मारकम गजाननं अहर्निषं
अनेकदंतम भक्तानाम एकदंतं उपासमहे


श्रीशिवसहस्रनामस्तोत्रम्

वासुदेव उवाच
ततः स प्रयतो भूत्वा मम तात युधिष्ठिर
प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहमादितः
उपमन्युरुवाच
ब्रह्मप्रोक्तैः ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम्
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः
सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम्
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम्
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनं
न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित्
युक्तेनापि विभूतीनामपि वर्षशतैरपि
यस्यादिमध्यमन्तं च सुरैरपि न गम्यते
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव
किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम्
शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः
यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया
अनादिनिधनस्याहं जगद्योनेर्महात्मनः
नाम्नां किञ्चित्समुद्देश्यं वक्ष्याम्यव्यक्तयोनिनः
वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः
शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना
दशनामसहस्राणि यान्याह प्रपितामहः
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतं
गिरेः सारं यथा हेम पुष्पसारं यथा मधु
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतं
सर्वपापापहमिदं चतुर्वेदसमन्वितम्
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत्
इदं भक्ताय दातव्यं श्रद्धया नास्तिकाय च
नाश्रद्धधान रूपाय नास्तिकाया हितात्मने
यश्चाभ्यसूयतेदेवं कारणात्मानमीश्वरं
स कृष्ण नरकं याति सः पूर्वैः सहात्मजैः
इदं ध्यानम् इदं योगं इदं ध्येयमनुत्तमं
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम्
यं ज्ञात्वा ह्यन्तकालेपि गच्छेत परमां गतिं
पवित्रं मङ्गलं मेथ्यं कल्याणमिदमुत्तमम्
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः
सर्व स्तवानां राजत्वे दिव्यानां समकल्पयत्
तदा प्रभृति चैवायं ईश्वरस्य महात्मनः
स्तवराज इति ख्यातो जगत्यमरपूजितः
ब्रह्मलोकादयं स्वर्ग्ये स्तवराजोवतारितः
यतस्तण्डिः पुराप्राप तेन तण्डि कृतो भवत्
स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः
सर्वमङ्गल माङ्गल्यं सर्वपाप प्रणाशनम्
निगधिष्ये महाबाहो स्तवानामुत्तमं स्तवं
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम्
तेजसामपि यत्तेजस्तपसामपि यत्तपः
शान्तानामपि यः शान्तो द्युतीनामपि याद्युतिः
दान्तानामपि यो दान्तो धीमतामपि या च धीः
देवानामपि यो देव ऋषीणामपि यस्तृषिः
यज्ञानामपि यो यज्ञश्शिवानामपि यः शिवः
रुद्राणामपि यो रुद्रः प्रभाः प्रभवतामपि
योगिनामपि यो योगी कारणानां च कारणं
यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः
सर्वभूतात्मभूतस्य हरस्यामिततेजसः
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु
यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि

ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः
महारूपो महाकायो वृषरूपो महायशाः
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः
पवित्रं च महांश्चैव नियमो नियमाश्रितः
सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः
अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः
महातपा घोरतपा अदीनो दीनसाधकः
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः
योगी योज्यो महाबीजो महारेता महाबलः
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः
विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः
गणकर्ता गणपतिर्दिग्वासाः काम एव च
मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्
अशनी शतघ्नी खड्गी पट्‍टिशी चायुधी महान्
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्स्थलः
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः
गजहा दैत्यहा कालो लोकधाता गुणाकरः
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः
कालयोगी महानादः सर्वकामश्चतुष्पथः
निशाचरः प्रेतचारी भूतचारी महेश्वरः
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः
दक्षयागापहारी च सुसहो मध्यमस्तथा
तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः
सुतीक्ष्णदशनश्चैव महाकायो महाननः
विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित्
विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः
हुताशनसहायश्च प्रशान्तात्मा हुताशनः
उग्रतेजा महातेजा जन्यो विजयकालवित्
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च
शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली
वैष्णवः प्रनवी ताली खेली कालकटंकटः
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः
विमोचनः सुसरणो हिरण्यकवचोद्भवः
मेघजो बलचारी च महीचारी स्रुतस्तथा
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः
व्यालरूपो गुहावासी ग्रह माली तरङ्गवित्
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः
बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः
साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित्
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः
हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः
सर्वकालप्रसादश्च सुबलो बलरूपधृक्
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः
रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसी
वसुवेगो महावेगो मनोवेगो निशाचरः
सर्ववासी श्रियावासी उपदेशकरोऽकरः
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः
पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः
महासेनो विशाखश्च षष्ठिभागो गवाम्पतिः
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः
वाचस्पत्यो वाजसनो नित्याश्रमपूजितः
ब्रह्मचारी लोकचारी सर्वचारी विचारवित्
ईशान ईश्वरः कालो निशाचारी पिनाकवान्
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः
भगहारी निहन्ता च कालो ब्रह्मपितामहः
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः
बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः
अक्षरं परमं ब्रह्म बलवच्छक्र एव च
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः
महामेघनिवासी च महाघोरो वशीकरः
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः
वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः
नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्
महापादो महाहस्तो महाकायो महायशाः
महामूर्धा महामात्रो महानेत्रो निशालयः
महान्तको महाकर्णो महोष्ठश्च महाहनुः
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः
महादन्तो महादम्ष्ट्रो महाजिह्वो महामुखः
महानखो महारोमा महाकोशो महाजटः
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः
गण्डली मेरुधामा च देवाधिपतिरेव च
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः
नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः
नक्तं कलिश्च कालश्च मकरः कालपूजितः
सगणो गणकारश्च भूतवाहनसारथिः
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः
लोकपालस्तथालोको महात्मा सर्वपूजितः
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः
कपिलः कपिशः शुक्लः आयुश्चैव परोः
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः
परश्वधायुधो देवः ह्यनुकारी सुबान्धवः
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः
सयज्ञारिः सकामारिर्महादम्ष्ट्रो महायुधः
बहुधानिन्दितः शर्वः शङ्करः शङ्करोऽधनः
अमरेशो महादेवो विश्वदेवः सुरारिहा
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः
प्रभावः सर्वगो वायुरर्यमा सविता रविः
उषङ्गुश्च विधाता च मान्धाता भूतभावनः
विभुर्वर्णविभावी च सर्वकामगुणावहः
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः
सर्वाशयो दर्भचारी सर्वेषां प्राणिनाम्पतिः
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित्
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः
वणिजो वर्धकी वृक्षो वकुलश्चन्दनछ्छदः
सारग्रीवो महाजत्रुरलोलश्च महौषधः
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः
सिंहनादः सिंहदम्ष्ट्रः सिंहगः सिंहवाहनः
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः
भूतालयो भूतपतिरहोरात्रमनिन्दितः
वाहिता सर्वभूतानां निलयश्च विभुर्भवः
अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः
धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः
गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः
महागीतो महानृत्यो ह्यप्सरोगणसेवितः
महाकेतुर्महाधातुर्नैकसानुचरश्चलः
आवेदनीय आदेशः सर्वगन्धसुखावहः
तोरणस्तारणो वातः परिधीपतिखेचरः
सम्योगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः
नित्य आत्मा सहायश्च देवासुरपतिः पतिः
युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः
अक्षश्च रथयोगी च सर्वयोगी महाबलः
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः
रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित्
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः
आरोहणोऽधिरोहश्च शीलधारी महायशाः
सेनाकल्पो महाकल्पो योगो योगकरो हरिः
युगरूपो महारूपो महानागहनो वधः
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः
बहुमालो महामालः शशी हरसुलोचनः
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः
निवेदनः सुखाजातः सुगन्धारो महाधनुः
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम्
मन्थानो बहुलो वायुः सकलः सर्वलोचनः
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान्
छत्रं सुछत्रो विख्यातो लोकः सर्वाश्रयः क्रमः
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः
ब्रह्मदण्डविनिर्माता शतघ्नी पाशशक्तिमान्
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत्
उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः
वरो वराहो वरदो वरेण्यः सुमहास्वनः
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः
प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः
चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः
साध्यर्षिर्वसुरादित्यः विवस्वान्सविताऽमृतः
व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः
कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्सुनिर्गमः
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः
देवासुरविनिर्माता देवासुरपरायणः
देवासुरगुरुर्देवो देवासुरनमस्कृतः
देवासुरमहामात्रो देवासुरगणाश्रयः
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
देवादिदेवो देवर्षिर्देवासुरवरप्रदः
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः
विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः
सुयुक्तः शोभनो वज्री प्रासानाम्प्रभवोऽव्ययः
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः
अभिरामः सुरगणो विरामः सर्वसाधनः
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः
स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः
व्रताधिपः परं ब्रह्म भक्तानाम्परमागतिः
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत्

यथा प्रधानं भगवानिति भक्त्या स्तुतो मया
यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्

भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः
ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः

शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति

ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम्

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः
आस्तिकाः श्रद्धधानाश्च बहुभिर्जन्मभिः स्तवैः

भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्
कर्मणा मनसा वाचा भावेनामिततेजसः

शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनःपनः

श‍ृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च

जन्मकोटिसहस्रेषु नानासंसारयोनिषु
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा

एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते
निर्विघ्ना निर्मला रुद्रे भक्तिरव्यभिचारिणी

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नॄणाम्
येन यान्ति परां सिद्धिं तद्भागवतचेतसः

ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत्

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम्
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम्

इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्
गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम्
या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम्
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम्
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः
वैवस्वताय मनवे गौतमः प्राह माधव
नारायणाय साध्याय समाधिष्ठाय धीमते
यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः
नाचिकेताय भगवानाह वैवस्वतो यमः
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत
मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम्
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन संमितम्
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः
पिशाचा यातुधाना वा गुह्यका भुजगा अपि
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत्
ॐ इति श्री शिव सहस्रनाम स्तोत्र सम्पूर्णम

RELATED SONGS

Most Popular

TOP CATEGORIES