Credits:
- Singer: Rajalakshmee Sanjay
- Music Director: J Subhash, Rajalakshmee Sanjay
- Edit & Gfx : Prem Graphics PG
- Music Label: Music Nova
Full Audio Song Available on
- English
- Hindi
Asya Shri Rama Raksha Stotra Mantrasya
Budha Koushika Rushi-hi
Shri Seeta Ramachandro Devataa
Anushtup Chanda-ha
Seeta Shakti-hi
Srimad Hanumaan-a Keelakam-m
Shri Seeta Ramachando Preetyarte Jape Viniyoga-ha
Aththa Dhyanam
Dhyaye Daajaanu Baahum Dhruta Shara Danusham Badra Padma Sanastham
Peetham Vaaso Vasaanam Navakamala Dala Spardhi Netram Prasannam
Vaaman-karuda Sita Muka Kamala Mila Lochanam Neera Daabam
Naanaa Lankaara Deeptham Dadha Tamuru Jataa Mandanam Ramachandram
Iththi Dhyanam
Charitham Raghunaathasya Shatha Koti Pravistaram
Ekaika Maksharam Pumsaam Maha Paataka Naashanam
Dhyatva Neelotpala Shyamam Ramam Raajiva Lochanam
Jaanaki Lakshmano Pethaam Jata Mukuta Manditham
Saasituna Dhanurbaana Paanim Naktham Charaantakam
Svaleelaya Jagatraatu Maavirbhuta Majam Vibhum
Ramaraksham Patetpradnya-ha Paapagneem Sarvakaamadham
Shiro Me Raghava-h Paatu Bhaalam Dasharathaatmaja-ha
Kausalyeyo Drushau Paathu Vishwamitra Priya-h Shrutee
Ghraanam Paathu Makhatraathaa Mukham Saumitri Vatsala-ha
Jivhaam Vidya Nidhi-h Paathu Kantam Bharata Vandita-ha
Sakandhau Divya Yudha-h Paathu Bhujhau Bhagnesha Kaarmuka-h
Karau Sitapati-h Paatu Hrudayam Jaamadagnyajit
Madhyam Paathu Khara Dhwamsee Naabhim Jaambhavadaashraya-ha
Sugreevasha Katee Paathu Sakthinee Hanumath-prabhu-h
Uruu Raghuththama-h Paathu Raksha-h Kula Vinaasha-kruth
Jaanunee Sethukruth-paathu Jadgne Dasha-mukhaanthaka-ha
Paadhau Bibheeshana-shreeda-h Paathu Raamo-n-khilam Vapu-h
Yethaam Rama-balo-pethaam Rakshaam Ya-h Sukruthee Patet
Sa Chiraayu-h Sukhee Putree Vijayi Vinayi Bhavet
Paataala Bhutalavyoma Chaarinashchadh-ma Chaarina-ha
Na Drushtumapi Shaktaaste Rakshitam Rama Naamabhi-hi
Rameti Ramabhadrethi Ramachandrethi Vaa Smarana
Naro Na Lipyate Paapai Bhukthim Mukthim Cha Vindathi
Jagajjetraika-mantrena Ramanam-naabhi-rakshitam
Ya-h Kante Dhaarayethtasya Karasthha-h Sarvasidhdhaya-h
Vajra-panjaranaamedam Yo Raamakavacham Smaret
Avyaahataagnya-h Sarvatra Labhate Jayamangalam
Adishtavaan Yathaa Swapne Ramarakshaamimaam Hara-h
Tatha Likhitavaana Praata-h Prabhudhdho Budhakaushika-h
Aaraama-h Kalpavrukshaanaam Viraama-h Sakalapadaam
Abhiraamstrilokaanaam Rama-h Shreemaan Sa Na-h Prabhu-h
Tarunnau Roopasampannau Sukumaarau Mahabalau
Pundareeka-vishaalakshau Cheera Krushnaa Jinaambarau
Phalamoolashinau Daantau Taapasau Brahmachaarinau
Putrau Dasharathasyaythau Bhratarau Ramalakshmanau
Sharanyau Sarvasatvaanaam Shreshtau Sarvadhanushmatham
Raksha-h-kulanihantaarau Traayetaam No Raghuththamau
Aaththasajhjha-dhanushaa Vishusprushaa Shuganishandga Sandginau
Rakshanaaya Mama Raamalakshmanaa Vagratha-h Pathi Sadaiva Gachchathaam
Sannaddha-h Kavachee Khadgee Chaapabaanadharo Yuvaa
Gachchana-manoratho-smaakam Raama-h Paathu Sa-lakshmana-h
Raamo Daasharathi-h Shooro Lakshmanaa-nucharo Balee
Kaakutstha-h Purusha-h Poorna-h Kausalyeyo Raghuththamma-h
Vedantavedhyo Yagnesha-h Puraanapurushoththama-h
Janakeevallabha-h Shrimaan-naprameya Parakrama-h
Ityetaani Japennityam Madbhakta-ha Shraddhayaanvita-h
Ashwamedhaayutam Punyam Sampraaproti Na Samshaya-ha
Raamam Duurvaadalashyamam Padmaaksham Peetavaasasam
Stuvanti Naamabhirdhirvyairna Te Samsaarino Nara-h
Raamam Lakshmana Puurvajam Raghuvaram Seetapatim Sundaram
Kaakutastham Karunaarnavam Gunanidhim Viprapriyam Dhaarmikam
Raajendram Satyasamdham Dasharathanayam Shyamalam Shaantamuurthim
Vande Lokabhiraamam Raghukulatilakam Raaghavam Raavanaarim
Raamaya Raamabhadraaya Raamachandraaya Vedhase
Raghunaathaaya Naathaaya Seethaayaa-h Pathaye Namah
Shreeraam Raam Raghunandana Raam Raam
Shreeraam Raam Bharathaagraja Raam Raam
Shreeraam Raam Ranakarkasha Raam Raam
Shreeraam Raam Sharanam Bhava Raam Raam
Shreeraamachandracharanau Manasaa Smaraami
Shreeraamachandracharanau Vachasaa Grunaami
Shreeraamachandracharanau Shirasaa Namaami
Shreeraamachandracharanau Sharanam Pradhye
Maataa Raamo Matpithaa Ramachandra-ha
Swami Raamo Matsakhaa Ramachandra-ha
Sarvaswam Me Ramachandro Dayaalu
Naanyam Jaane Naiva Jaane Na Jaane
Dakshine Lakshmano Yasya Vaame Tu Janakaatmajaa
Puratho Maarutiryasya Tam Vande Raghunandanam
Lokabhiraamam Ranarangadheeram Raajeevanetram Raghuvamshanaatham
Kaarunyaroopam Karunaakaramtam Shreeraamachandram Sharanam Prapadhye
Manojavam Maarutatulyavegam Jitendriyam Varishtum
Vaataatmajam Vaanarayuuthamukhyam Shreeraamadootam Sharanam Prapadhye
Koojantham Raamaraameti Madhuram Madhuraaksharam
Aaruhya Kavithashaakhaam Vande Valmiikikokilam
Aapadaampahartaaram Daataaram Sarvasampadaam
Lokaabhiraamam Shreeraamam Bhuyo Bhuyo Namaamyaham
Bharjanam Bhavabeejaanaam-marjanam Sukhasampadaam
Tarjanam Yamadootaanaam Raamaraamethi Garjanam
Raamo Raajamani-h Sada Vijayate Raamam Ramesham Bhaje
Raamenaabhihathaa Nishaacarachamuu Raamaya Tasmai Namaha
Raamannaasti Parayaanam Parataram Raamasya Daaso-smayaham
Raame Chiththalaya-h Sada Bhavatu Me Bho Raam Maamudhdhara
Raama Raamethi Raamethi Rame Raame Manorame
Sahastranaama Taththulyam Ramanaam Varaanane
Iti Shri Ramarakshastotram Sampurnam
Shri Ram
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य
बुधकौशिक ऋषिः
श्रीसीतारामचंद्रोदेवता
अनुष्टुप् छंदः
सीता शक्ति:
श्रीमद् हनुमान् कीलकम्
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोगः
अथ- ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद् मासनस्थं
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्
वामाङ् कारूढ-सीता-मुखकमल-मिलल्लोचनं नीरदाभं
नानालङ् कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्
इति-ध्यानम्
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्
रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम्
शिरो मे राघव: पातु भालं दशरथात्मज:
कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल:
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक:
करौ सीतापति: पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय:
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः
जानुनी सेतुकृत पातु जंघे दशमुखांतकः
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु:
एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्
पातालभूतलव्योम चारिणश्छद्मचारिण:
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि:
रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति
जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय:
वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर:
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक:
आराम: कल्पवृक्षाणां विराम: सकलापदाम्
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु:
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ
आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङिगनौ
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम्
संनद्ध: कवची खड्गी चापबाणधरो युवा
गच्छन् मनोरथोSस्माकं राम: पातु सलक्ष्मण:
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम:
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम:
जानकीवल्लभ: श्रीमानप्रमेयपराक्रम:
इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयान्वित:
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशय:
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर:
रामं लक्ष्मण-पूर्वजं रघुवरं सीतापतिं सुंदरम्
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीताया: पतये नम:
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये
माता रामो मत्पिता रामचन्द्र:
स्वामी रामो मत्सखा रामचन्द्रः
सर्वस्वं मे रामचन्द्रो दयालुर्
नान्यं जाने नैव जाने न जाने
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम्
कारुण्यरूपं करुणाकरन्तं श्रीरामचन्द्रं शरणं प्रपद्ये
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये
कूजन्तं राम-रामेति मधुरं मधुराक्षरम्
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्