Saturday, April 26, 2025
Saturday, April 26, 2025
HomeGanpati SongsShubham Karoti Kalyanam With Lyrics In Marathi & English | Dip Pragatya...

Shubham Karoti Kalyanam With Lyrics In Marathi & English | Dip Pragatya Shlok | संध्याकाळचे श्लोक | शुभम करोति कल्याणम लिरिक्स के साथ

Credits:

  • Title: Shubham Karoti Kalyanam
  • Singer: Chorus
  • Music Director: J Subhash
  • Edit & Gfx: Prem Graphics PG
  • Label: Music Nova

Full Audio Song Available on

Lyrics

  • English
  • Marathi

Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shatru-Buddhi-Vinaashaaya Diipa-Jyotir-Namostute
Diipa-Jyotir-Namostute
Shubham Kurutvam Kalyanam Aarogyam Dhansampda

Diipa-Jyotih Para-Brahma Diipa-Jyotir-Janaardanah
Diipa-Jyotih Para-Brahma Diipa-Jyotir-Janaardanah
Diipo Haratu Me Paapam Sandhya-Diipa-Namostute
Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shubham Kurutvam Kalyanam Aarogyam Dhansampda

Bho Dip Brmhrupstavn Jyotisha Prabhuravyyha
Bho Dip Brmhrupstavn Jyotisha Prabhuravyyha
Aarogyam Dehi Putaanshch Avaidhvyam Pryachha Me Sada
Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shubham Kurutvam Kalyanam Aarogyam Dhansampda

Rave Rastam Samarabhya Yavat Suryoday Bhave
Rave Rastam Samarabhya Yavat Suryoday Bhave
Ysyadrushte Dihe Dipak Tasy Nastit Nidrtata
Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shatrubuddhivinaashaaya Diipa-Jyotir-Namostute
Diipa-Jyotir-Namostute
Shubham Kurutvam Kalyanam Aarogyam Dhansampda
Shubham Kurutvam Kalyanam Aarogyam Dhansampda

शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते
दीपज्योतिर्नमोऽस्तुते
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा

दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः
दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः
दीपो हरतु मे पापं संध्यादीपनमोऽस्तुते
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा

भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः
भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः
आरोग्यं देहि पुत्रांश्च अवैधव्यं प्रयच्छ मे सदा
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा

रवे रस्तम समारभ्य यावत सूर्योदय भवे
रवे रस्तम समारभ्य यावत सूर्योदय भवे
यस्यदृष्टे दिहे दीपक तस्य नास्तित् निद्रता
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते
दीपज्योतिर्नमोऽस्तुते
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा
शुभम कुरुत्वं कल्याणम आरोग्यम धनसंपदा

RELATED SONGS

Most Popular

TOP CATEGORIES