Credits:
- Singer: Rajalakshmee Sanjay
- Music Director: J Subhash, Rajalakshmee Sanjay
- Lyrics: Traditional
- Language: Sanskrit
- Edit & Gfx: Prem Graphics PG
- Label: Music Nova
Full Audio Song Available on
Lyrics:
- English
- Hindi
Om
Kausalyaa Su-Prajaa Raama Puurvaa-Sandhyaa Pravartate
Uttishtha Nara-Shaarduula Karttavyam Daivam-Aahnikam
Uttishtho[Ah-U]tishtha Govinda Uttishtha Garudda-Dhvaja
Uttishtha Kamalaa-Kaanta Trai-Lokyam Manggalam Kuru
Maatas-Samasta-Jagataam Madhu-Kaittabha-Areh
Vaksso-Vihaarinni Manohara-Divya-Muurte
Shree-Svaamini Shrita-Janapriya-Daansheele
Shree-Venkatesha-Dayite Tava Suprabhaatam
Tava Suprabhaatam-Aravinda-Locane
Bhavatu Prasanna-Mukha-Chandra-Manndale
Shangkare[A-I]Ndra-Vanita-Abhir-Arcite
Vrsha-Shaila-Naatha-Dayite Dayaa-Nidhe
Atryaadi-Sapta-Rssayas-Samupaasya Sandhyaam
Aakaasha-Sindhu-Kamalaani Manoharaanni
Aadaaya Paada-Yugam-Arcayitum Prapannaah
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Panch[A]ananabja Bhava Shanmukha Vasavadyah
Traivikrama-[A]Adi-Charitam Vibudhaah Stuvanti
Bhaasha-Patih Patthati Vaasara-Shuddhimaaraat
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Iissat-Praphulla-Sarasiiruha-Naarikela
Puuga-Druma-[A]Adi-Sumanohara-Paalikaanaam
Aavaati Mandam-Anilas-Saha Divya-Gandhaih
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Unmiilya Netra-Yugam-Uttama-Pan.Jarasthaah
Paatra-Avashisstta-Kadalii-Phala-Paayasaani
Bhuktvaa Saliilam-Atha Keli-Shukaah Patthanti
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Tantrii-Prakarssa-Madhura-Svanayaa Vipanchya
Gaayaty-Ananta-Charitam Tava Naarado[A-A]Pi
Bhaassaa-Samagram-Asakrt-Kara-Caara-Ramyam
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Bhrnggaavalii Cha Makaranda-Rasa-Anuviddha
Jhangkaara-Giita-Ninadais-Saha Sevanaaya
Niryaaty-Upaanta-Sarasii-Kamalo[A-U]Darebhyah
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Yossaa-Gannena Vara-Dadhni Vi-Mathyamaane
Ghossa-[A]Alayessu Dadhi-Manthana-Tiivra-Ghossaah
Ghossa-[A]Alayessu Dadhi-Manthana-Tiivra-Ghossaah
Rossaat-Kalim Vidadhate Kakubhashca Kumbhaah
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Padme[A-Ii]Sha-Mitra-Shata-Patra-Gata-Ali-Vargaah
Hartum Shriyam Kuvalayasya Nija-Angga-Lakssmyaa
Bherii-Ninaadam-Iva Bibhrati Tiivra-Naadam
Sheshadri-Shekhara-Vibho Tava Suprabhaatam
Shriimann[T]-Abhiisstta-Varada-Akhila-Loka-Bandho
Shrii-Shriinivaasa Jagad-Eka-Daya-I[E]Ka-Sindho
Shrii-Devataa-Gruha-Bhujaantara-Divya-Muurte
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Shrii-Svaami-Pusskarinnika-[A]Aplava-Nirmala-Anggaah
Shreyo[As-A]Rthino Hara-Virin.Ca-Sanandana-Adyaah
Dvaare Vasanti Vara-Vetra-Hato[A-U]Ttama-Anggaah
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Shrii-Shessashaila Garuddaacala-Vengkattaadri
Naaraayannaadri Vrssabhaadri-Vrssaadri Mukhyaam
Aakhyaam Tvadiiya-Vasater-Anisham Vadanti
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Sevaa-Paraash-Shiva-Sure[A-Ii]Sha-Krshaanu-Dharma
Raksso[As-A]Mbunaatha Pavamaana Dhana-Adinaathaah
Baddha-An.Jali Pravilasan-Nija-Shiirssa Deshaah
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Ghaa-[A]Ttiissu Te Vihaga-Raaja Mruga-Adhiraaja
Naaga-Adhiraaja Gaja-Raaja Haya-Adhiraajaah
Sva-Svaadhikaara Mahima-Adhikam-Arthayante
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Suurye[A-I]Ndu Bhauma Budha Vaak-Pati Kaavya-Sauri
Svarbhaanu Ketu Divissat-Parissat-Pradhaanaah
Tvad-Daasa Daasa Charama-Avadhi Daasa-Daasaah
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Tvat-Paada-Dhuuli Bharita-Sphurito[A-U]Ttamaanggaah
Svarga-Apavarga Nirapekssa Nija-Antar-Anggaah
Kalpa-[A]Agama-[A]Akalanaya-[A]Akulataam Labhante
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Tvad-Gopura-Agra-Shikharaanni Niriikssamaannaah
Svarga-Apavarga-Padaviim Paramaam Shrayantah
Martyaa Manussya-Bhuvane Matim-Aashrayante
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Shrii-Bhuumi-Naayaka Daya-[A]Adi-Gunna-Amrta-Abdhe
Deva-Adhi-Deva Jagad-Eka-Sharannya-Muurte
Shriimann-Ananta-Garudda-Adibhir-Arcita-Angghre
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Shrii-Padma-Naabha PurushottamVaasudeva
Vaikunnttha Maadhava Janaardana Chakra-Paanne
Shriivatsa-Cihna Sharanna-[A]Agata-Paarijaata
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Kandarpa-Darpa-Hara Sundara Divya-Muurte
Kaantaa-Kucha-Amburuha Kutt-Amala Lola-Drashtte
Kalyaanna-Nirmala-Gunna-[A]Akara Divya-Kiirte
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Miina-[A]Akrte Kamattha Kola Nrsimha Varnnin
Swaminn Parashv[U]-Atha-Tapodhana Raamchandra
Shessa-Amsha-Raama Yadu-Nandana Kalki-Ruupa
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Elaa Lavangga Ghanasaara-Sugandhi-Tiirtham
Divyam Viyat-Sariti Hema-Ghattessu Puurnnam
Dhrtva-Adya Vaidika Shikhaa-Mannayah Prahrssttaah
Tisstthanti Vengkatta-Pate Tava Suprabhaatam
Bhaasvaan-Udeti Vikacaani Saroruhaanni
Sampuurayanti Ninadaih Kakubho Vihanggaah
Shriivaissnnavaas-Satatam-Arthita-Manggalaas-Te
Dhaama-[A]Ashrayanti Tava Vengkatta Suprabhaatam
Brahmaa-[Aa]Dayas-Sura-Varaas-Sa-Maharssayas-Te
Santas-Sanandana-Mukhaas-Tav[U]-Atha Yogi-Varyaah
Dhaama-Antike Tava Hi Manggala-Vastu-Hastaah
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Lakssmii-Nivaasa Nir-Avadya-Gunnai[A-E]Ka-Sindho
Samsaara Saagara Sam-Uttarannai[A-E]Ka-Seto
Vedaanta-Vedya-Nijavaibhava Bhakta-Bhogya
Shrii-Venkattaachala-Pate Tava Suprabhaatam
Ittham Vrssaacala-Pater-Iha Suprabhaatam
Ye Maanavaah Pratidinam Patthitum Pravrttaah
Tessaam Prabhaata-Samaye Smrtir-Angga-Bhaajaam
Prajnyaam Paraartha-Sulabhaam Paramaam Prasuute
Kamalakucha Choochuka Kunkumatho
Niyatharunitha Thula Neelathano
Kamalayatha Lochana Lokapathe
Vijayeebhava Venkata Saila Pathe
Sacha Dhurmukha Shanmukha Panchamukha
Pramuka Khila Daivatha Mouli Mane
Saranagatha Vathsala Saranidhe
Paripalayamam Vrisha Saila Pathe
Athivela Thaya Thava Durvishahai
Ranuvela Kruthairaparada Sathai
Paritham Thvaritham Vrisha Saila Pathe
Paraya Krupaya Paripahi Hare
Adhi Venkata Saila Mudara Mather
Janatha Bimatha Dhika Danarathath
Paradeva Thaya Gathi Than Nigamai
Kamaladayithtan Na Param Kalaye
Kalavenu Rava Vasa Gopa Vadhu
Sathakoti Vrithath Smara Koti Samath
Prathi Valla Vikabhimathath Sukhadhath
Vasudeva Suthanna Paramkalaye
Abhi Rama Gunakara Dasarathe
Jagadeka Danurdhara Dheeramathe
Raghunayaka Rama Ramesa Vibho
Varadho Bhava Deva Daya Jaladhe
Avaneethanaya Kamaneeyakaram
Rajaneechara Charu Mukhamburuham
Rajaneechara Raja Thamo Mihiram
Mahaneeyamaham Raghuramamaye
Sumukham Suhrudam Sulabham Sukhadam
Swanujam Cha Sukhayamamogh Saram
Apahaya Raghudwaha Manyamaham
Na Kathnchana Kanchana Jathu Bhaje
Vinaa Venkatesham Nanatho Nanatha
Sadaa Venkatesham Smarami Smarami
Hare Venkatesha Praseeda Praseeda
Priyam Venkatesha Prayachha Prayachha
Aham Doorathasthe Padamboja Yugma
Pranamechaya Gathya Sevam Karomi
Sakruthsevaya Nithyasevapalam Thvam
Prayachha Prayachha Prabho Venkatesha
Agnanina Maya Doshaana Seshan Vihithan Hare
Kshamasvathm Kshamasvathvam Seshasailasikhamane
Eesanam Jagothosya Venkatapathe
Vishno Paraam Preyaseem
Thadhwakshasthala Nithyavasarasikam
Thath Kshanthi Samvardhineem
Padmalankrutha Pani Pallavayugam
Padmasanasthaam Sriyam
Vathsalyadi Gunojwalam Bhagavatheem
Vande Jaganmatharam
Sreeman Krupajaianidhe Krithasarvaloka
Sarvagna Saktanathavathsalasarvaseshin
Swamin Susheela Sulabhasritha Parijatha
Sree Venkatesa Charanow Saranam Prapadhye
Aanupurarpitha Sujatha Sugandhi Pushpa
Sowrabhya Sowrabhakarow Samasannivesow
Sowmyow Sadanubhavanepi Navanu Bhavyow
Sree Venkatesa Charanow Saranam Papadhye
Sadyo Vikasi Samudithvara Saandra Raga
Sourabhya Nirbhara Saroruha Soumya Vaartham
Samyakshu Sahasa Padeshu Vilekhayanthow
Sree Venkatesa Charanow Saranam Prapadhye
Rekamayadwaja Sudhakala Saathapatra
Vajraamkrusamburuha Kalpaka Sanka Chakrai
Bhawyai Ralankruthathalow Parathathva Chinnai
Sree Venkatesa Charanow Saranam Prapadhye
Thamrodara Dyuthi Parajitha Padmaraagow
Baahyairmahobhi Rabhi Bhootha Mahendra Neelow
Udhyannakhamsubhi Rudastha Sasaanka Bhasow
Sree Venkatessa Charanow Saranam Prapadhye
Saprema Bheethi Kamalakara Pallavabhyam
Samvahanepi Sapadiklamamada Dhanow
Kantha Vavaangmanasa Gochara Sowkumaryow
Sree Venkatesa Charanow Saranam Prapadhye
Lakshmeemaheetha Dhanuroopa Nijanubhava
Neeradi Divyamahisheekara Pallavanam
Aarunya Sankramanatha Kila Saandra Raagow
Sree Venkatesa Charanow Saranam Prapadhye
Nithyanamadvidhi Sivadi Kireetakoti
Prathyupthadeepta Navarathna Mahaprarohai
Neerajanavidhi Mudaramupada Dhanow
Sree Venkatesa Charanow Saranam Prapadhye
Vishnopade Parama Ithyuditha Prasamsow
Yow Madhwa Uthsa Ithi Bhogyathayapyu Paaththow
Bhooyasthathethi Thava Paanithala Pradishtow
Sree Venkatesa Charanow Saranam Prapadhye
Parthaaya Thathsadrusa Saarathina Thvayaiva
Yow Darshithow Swacharanow Saranam Vrajethi
Bhoyopi Mahyamihathow Karadarsithowthe
Sree Venkatesa Charanow Saranam Prapadhye
Manmoordhni Kaaliyapane Vikataataveshu
Sree Venkatadri Sikhare Sira Sisrutheenaam
Chithepyananya Manasam Samamahithowthe
Sree Venkatesa Charanow Saranam Prapadhye
Amlana Hrushyadavaneethala Keernapushpow
Sree Venkatadri Sikharabharanaya Manow
Aanandithaakila Manonayanow Thavaithow
Sree Venkatesa Charanow Saranam Prapadhye
Praya Prasanna Janatha Prathamavagahyow
Mathusthanaviva Sisoramrtuhayamanow
Prapthow Parasparathula
Mathulantharowthe
Sree Venkatesa Charanow Saranam Prapadhye
Sathvo Tharaissa Thatha Sevya Padambujena
Samsaratharaka Daya Dradrugan Chalena
Soumyopayanthru Munina Mamadarshithowthe
Sree Venkatesa Charanow Saranam Prapadhye
Sreesa Sriya Ghatikaya Thvadupaya Bhave
Prapye Thvayi Swayamu Peyathaya Spuranthya
Nithyasrithaya Niravadya Gunayathubhyam
Syam Kinkaroo Vrishagireesanajathumahyam
Sriyah Kanthaya Kalyana Nidhaye Nidhayerthinam
Sri Venkata Nivasaya Srinivasaya Mangalam
Lakshmi Savibhra Maloka-Subhru Vibhrama Chakshushe
Chakshushe Sarvalokanam Venkateshaya Mangalam
Sri Venkatadri Sringagra-Mangalaha Bharananghraye
Mangalanam Nivasaya Venkateshay Mangalam
Sarvavayava Soundarya Sampadha Sarvachethasam
Sada Sammohanayasthu Venkateshaya Mangalam
Nithyaya Niravadhyaya Sathyananda Chidhathmane
Sarvantharath Mane Srimad Venkateshava Mangalam
Swatha Ssarvavide Sarvasakthaye Sarvaseshine
Sulabhaya Suseelaya Venkateshaya Mangalam
Parasmai Brahmane Poorna Kamaya Paramathmane
Prayunje Parathathvaya Venkateshaya Mangalam
Akalathathva Masrantha Mathmanamanu-Pasyatham
Athripthya Mritha Rupaya Venkateshaya Mangalam
Prayah Swacharanom Pumsam Saranyathvena Panina
Kripaya Dhisathe Srimad-Venkateshaya Mangalam
Dhaya Mritha Tharanginya-Stharangairiva Seethalaih
Apagai Ssinchalhe Viswam Venkateshava Mangalam
Sragbhushambara Hetheenam Sushamava Hamurthaye
Sarvarthi Samanayasthu Venkateshaya Mangalam
Sri Vaikunta Virakthaya Swami Pushkarineethate
Ramaya Ramamanaya Venkateshaya Mangalam
Srimad Sundara Jamathru Muni Manasavasine
Sarvaloka Nivasava Srinivasaya Mangalam
Mangalasasana Paraih Madacharya Purogamaih
Sarvaischa Purvai Racharyaih Sathkrithayasthu Mangalam
Iti Venkatesha Mangalasasanam
ॐ
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम्
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम्
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम्
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम्
तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृशशैलनाथदयिते दयानिधे
अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम्
पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति
भाषापतिः पठति वासरशुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम्
ईषत्प्रफुल्लसरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानाम्
आवाति मन्दमनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम्
उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्टकदलीफलपायसानि
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम्
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि
भाषासमग्रमसकृत्करचाररम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम्
भृङ्गावली च मकरन्दरसानुविद्ध
झङ्कारगीतनिनदैस्सह सेवनाय
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम्
योषागणेन वरदध्नि विमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः
रोषात्कलिं विदधते ककुभश्च कुम्भाः
शेषाद्रिशेखरविभो तव सुप्रभातम्
पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखरविभो तव सुप्रभातम्
श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम्
श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम्
श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम्
श्रीशेषशैल गरुडाचलवेङ्कटाद्रि
नारायणाद्रि वृषभाद्रिवृषाद्रि मुख्याम्
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम्
सेवापराश्शिवसुरेशकृशानुधर्म
रक्षोऽम्बुनाथ पवमान धनादिनाथाः
बद्धाञ्जलि प्रविलसन्निजशीर्ष देशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम्
धाटीषु ते विहगराज मृगाधिराज
नागाधिराज गजराज हयाधिराजाः
स्वस्वाधिकार महिमाधिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम्
सूर्येन्दु भौम बुध वाक्पति काव्यसौरि
स्वर्भानु केतु दिविषत्परिषत्प्रधानाः
त्वद्दास दास चरमावधि दासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम्
त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः
कल्पागमाकलनयाकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम्
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम्
श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम्
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम्
कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते
कान्ताकुचाम्बुरुह कुटमल लोलदृष्टे
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम्
मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम्
एला लवङ्ग घनसारसुगन्धितीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम्
धृत्वाऽद्य वैदिक शिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम्
भास्वानुदेति विकचानि सरोरुहाणि
सम्पूरयन्ति निनदैः ककुभो विहङ्गाः
श्रीवैष्णवास्सततमर्थितमङ्गलास्ते
धामाश्रयन्ति तव वेङ्कट सुप्रभातम्
ब्रह्मादयस्सुरवरास्समहर्षयस्ते
सन्तस्सनन्दनमुखास्तवथ योगिवर्याः
धामान्तिके तव हि मङ्गलवस्तुहस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम्
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसार सागर समुत्तरणैकसेतो
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम्
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसार सागर समुत्तरणैकसेतो
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम्
इत्थं वृषाचलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते
इत्थं वृषाचलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते
कमलाकुच चूचुक कुङ्कमतो
नियतारुणि तातुल नीलतनो
कमलायत लोचन लोकपते
विजयीभव वेङ्कट शैलपते
कमलाकुच चूचुक कुङ्कमतो
नियतारुणि तातुल नीलतनो
कमलायत लोचन लोकपते
विजयीभव वेङ्कट शैलपते
सचतुर्मुख षण्मुख पञ्चमुखे
प्रमुखा खिलदैवत मौलिमणे
शरणागत वत्सल सारनिधे
परिपालय मां वृष शैलपते
अतिवेलतया तव दुर्विषहै
रनु वेलकृतै रपराधशतैः
भरितं त्वरितं वृष शैलपते
परया कृपया परिपाहि हरे
अधि वेङ्कट शैल मुदारमते-
र्जनताभि मताधिक दानरतात्
परदेवतया गदितानिगमैः
कमलादयितान्न परङ्कलये
कल वेणुर वावश गोपवधू
शत कोटि वृतात्स्मर कोटि समात्
प्रति पल्लविकाभि मतात्-सुखदात्
वसुदेव सुतान्न परङ्कलये
अभिराम गुणाकर दाशरधे
जगदेक धनुर्थर धीरमते
रघुनायक राम रमेश विभो
वरदो भव देव दया जलधे
अवनी तनया कमनीय करं
रजनीकर चारु मुखाम्बुरुहम्
रजनीचर राजत मोमि हिरं
महनीय महं रघुराममये
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायम मोघशरम्
अपहाय रघूद्वय मन्यमहं
न कथञ्चन कञ्चन जातुभजे
विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ
विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ
अहं दूरदस्ते पदां भोजयुग्म
प्रणामेच्छया गत्य सेवां करोमि
सकृत्सेवया नित्य सेवाफलं त्वं
प्रयच्छ पयच्छ प्रभो वेङ्कटेश
अज्ञानिना मया दोषा न शेषान्विहितान् हरे
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे
अज्ञानिना मया दोषा न शेषान्विहितान् हरे
क्षमस्व त्वं क्षमस्व त्वं शेषशैल शिखामणे
ईशानां जगतोஉस्य वेङ्कटपते
र्विष्णोः परां प्रेयसीं
तद्वक्षःस्थल नित्यवासरसिकां
तत्-क्षान्ति संवर्धिनीम्
पद्मालङ्कृत पाणिपल्लवयुगां
पद्मासनस्थां श्रियं
वात्सल्यादि गुणोज्ज्वलां भगवतीं
वन्दे जगन्मातरम्
ईशानां जगतोஉस्य वेङ्कटपते
र्विष्णोः परां प्रेयसीं
तद्वक्षःस्थल नित्यवासरसिकां
तत्-क्षान्ति संवर्धिनीम्
पद्मालङ्कृत पाणिपल्लवयुगां
पद्मासनस्थां श्रियं
वात्सल्यादि गुणोज्ज्वलां भगवतीं
वन्दे जगन्मातरम्
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्
स्वामिन् सुशील सुल भाश्रित पारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्
स्वामिन् सुशील सुल भाश्रित पारिजात
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये
आनूपुरार्चित सुजात सुगन्धि पुष्प
सौरभ्य सौरभकरौ समसन्निवेशौ
सौम्यौ सदानुभनेஉपि नवानुभाव्यौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
सद्योविकासि समुदित्त्वर सान्द्रराग
सौरभ्यनिर्भर सरोरुह साम्यवार्ताम्
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
रेखामय ध्वज सुधाकलशातपत्र
वज्राङ्कुशाम्बुरुह कल्पक शङ्खचक्रैः
भव्यैरलङ्कृततलौ परतत्त्व चिह्नैः
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
ताम्रोदरद्युति पराजित पद्मरागौ
बाह्यैर्-महोभि रभिभूत महेन्द्रनीलौ
उद्य न्नखांशुभि रुदस्त शशाङ्क भासौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
स प्रेमभीति कमलाकर पल्लवाभ्यां
संवाहनेஉपि सपदि क्लम माधधानौ
कान्ता नवाङ्मानस गोचर सौकुमार्यौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
लक्ष्मी मही तदनुरूप निजानुभाव
नीकादि दिव्य महिषी करपल्लवानाम्
आरुण्य सङ्क्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
नित्यानमद्विधि शिवादि किरीटकोटि
प्रत्युप्त दीप्त नवरत्नमहः प्ररोहैः
नीराजनाविधि मुदार मुपादधानौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
विष्णोः पदे परम इत्युदित प्रशंसौ
यौ मध्व उत्स इति भोग्य तयाஉप्युपात्तौ
भूयस्तथेति तव पाणितल प्रदिष्टौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्
पार्थाय तत्-सदृश सारधिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति
भूयोஉपि मह्य मिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
मन्मूर्थ्नि कालियफने विकटाटवीषु
श्रीवेङ्कटाद्रि शिखरे शिरसि श्रुतीनाम्
चित्तेஉप्यनन्य मनसां सममाहितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
अम्लान हृष्य दवनीतल कीर्णपुष्पौ
श्रीवेङ्कटाद्रि शिखराभरणाय-मानौ
आनन्दिताखिल मनो नयनौ तवै तौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुः स्तनाविव शिशो रमृतायमाणौ
प्राप्तौ परस्पर तुला
मतुलान्तरौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
सत्त्वोत्तरैः सतत सेव्यपदाम्बुजेन
संसार तारक दयार्द्र दृगञ्चलेन
सौम्योपयन्तृ मुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
सत्त्वोत्तरैः सतत सेव्यपदाम्बुजेन
संसार तारक दयार्द्र दृगञ्चलेन
सौम्योपयन्तृ मुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये
श्रीश श्रिया घटिकया त्वदुपाय भावे
प्राप्येत्वयि स्वयमुपेय तया स्फुरन्त्या
नित्याश्रिताय निरवद्य गुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम्
श्रीश श्रिया घटिकया त्वदुपाय भावे
प्राप्येत्वयि स्वयमुपेय तया स्फुरन्त्या
नित्याश्रिताय निरवद्य गुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम्
श्रियः कान्ताय कल्याणनिधये निधयेஉर्थिनाम्
श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम्
श्रियः कान्ताय कल्याणनिधये निधयेஉर्थिनाम्
श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम्
लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम्
श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम्
सर्वावय सौन्दर्य सम्पदा सर्वचेतसाम्
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम्
नित्याय निरवद्याय सत्यानन्द चिदात्मने
सर्वान्तरात्मने शीमद्-वेङ्कटेशाय मङ्गलम्
स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम्
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम्
आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम्
अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गलम्
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना
कृपयाஉஉदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम्
दयाஉमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः
अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम्
स्रग्-भूषाम्बर हेतीनां सुषमाஉஉवहमूर्तये
सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम्
श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम्
श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे
रमया रममाणाय वेङ्कटेशाय मङ्गलम्
श्रीमत्-सुन्दरजा मातृमुनि मानसवासिने
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम्
मङ्गला शासनपरैर्-मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्
इति वेङ्कटेशं मङ्गला शासनम