विष्णु सहस्रनामम् (Vishnu Sahasranamam) एक अत्यंत पवित्र और प्रसिद्ध स्तोत्र है, जिसमें भगवान विष्णु के 1000 नामों का उल्लेख है। यह संस्कृत भाषा में लिखा गया है और हिंदू धर्मग्रंथ महाभारत के अनुशासन पर्व (Book 13, Chapter 149-153) का हिस्सा है। यह स्तोत्र भीष्म पितामह द्वारा युधिष्ठिर को बताया गया था, जब वे मृत्युशय्या (शरशैया) पर लेटे थे।
अर्थ और उद्देश्य:
- “सहस्र” का अर्थ है हजार, और “नाम” का अर्थ है नाम।
- इस स्तोत्र में विष्णु भगवान के हजार नामों के माध्यम से उनके गुणों, कार्यों, और स्वरूपों का वर्णन किया गया है।
- इसका पाठ भक्तों को मानसिक शांति, आध्यात्मिक उन्नति और ईश्वर की कृपा प्रदान करता है।
विष्णु सहस्रनामम् का महत्व:
- यह एक स्तोत्र है जो भक्ति मार्ग के अनुयायियों के लिए बहुत प्रभावशाली माना जाता है।
- इसे पढ़ने से पापों का नाश, मन की शुद्धि, और मोक्ष की प्राप्ति मानी जाती है।
- इसे सुबह या शाम के समय पढ़ना शुभ माना जाता है।
- शंकराचार्य ने भी इसके महत्व को स्वीकार किया और इसकी व्याख्या की।
विष्णु सहस्रनाम के कुछ प्रसिद्ध नाम:
- विश्वं – जो संपूर्ण सृष्टि में व्याप्त है
- विष्णुः – जो सर्वत्र व्याप्त है
- वषट्कारः – यज्ञों में बोला जाने वाला मन्त्र
- भूतभव्यभवत्प्रभुः – जो भूत, भविष्य और वर्तमान का स्वामी है
- पूरुषः – परम आत्मा
Vishnu Sahasranamam Fast Lyrics:
- English
- Sanskrit
Om
Shuklam-Baradharam Vishnum Shashivarnam Chaturbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthaye
Vyasam Vasistha-Naptaram Shakteh Poutrama-Kalmasham
Parasha-Raatmajam Vande Shukatatam Taponidhim
Vyasaya Vishnuroopaya Vyasaroopaya Vishnave
Namo Vai Brahmanidhaye Vasisthaya Namo Namah
Avikaraya Shudhaya Nithya Paramathmane
Sadaika Roopa Roopaya Vishnave Sarva Gishnave
Yasya Smarana-Matrena Janma-Samsara Bhandanat
Vimuchyate Namasta-Smai Vishnave Pradha-Vishnave
Om Namo Vishnave Prabhavishnave
Sri Vaisham Payana Uvacha
Shrutva Dharma Nasheshana Pavanani Cha Sarvashah
Yudhishthirah Shantanavam Punareva Abhya-Bhashata
Yudhishtira Uvacha
Kimekam Daivatam Loke Kim Vapyekam Parayanam
Stuvantah Kam Ka Marchantah Prapnuyuh Manavah-Shubham
Ko Dharmah Sarva-Dharmanam Bhavatah Paramo Matah
Kim Japanmuchyate Janthuh Janma Samsara-Bandhanat
Sri Bheeshma Uvacha
Jagat-Prabhum Deva-Devam Anantam Purusho-Tamam
Sthuva Nnama-Sahasrena Purushah Satatottitah
Tameva Charcha-Yannityam Bhaktya Purusha Mavyayam
Dhyayan Stuvan Nama-Syamschha Yajamanah Thameva Cha
Anadi-Nidhanam Vishnum Sarvaloka Mahe-Shvaram
Lokadhyaksham Sthuva Nnityam Sarva-Duhkhatigo Bhavet
Brahmanyam Sarva-Dharmagnam Lokanam Keerthi-Vardhanam
Lokanatham Maha-Dbhootam Sarvabhuta-Bhavod-Bhavam
Esha Me Sarva-Dharmanam Dharmo-Dhikatamo Matah
Esha Me Sarva-Dharmanam Dharmo-Dhikatamo Matah
Paramam Yo Maha-Tejaha Paramam Yo Maha-Tapaha
Paramam Yo Mahad-Bramha Paramam Yah Parayanam
Pavitranam Pavitram Yo Mangalanam Cha Mangalam
Daivatam Devatanam Cha Bhootanam Yovyayah Pita
Yatah Sarvani Bhutani Bhavantyadi Yugagame
Yasminscha Pralayam Yanti Punareva Yugakshaye
Tasya Loka Pradhanasya Jaganna-Thasya Bhupate
Vishnor Nama-Sahasram Me Shrunu Papa-Bhayapaham
Yani Namani Gounani Vikhyatani Mahatmanah
Rishibhih Parigeetani Tani Vakshyami Bhootaye
Vishno-Ranam Sahasrasya Vedavyaso Maha Munih
Chandho Nusthup Tatha Devoh Bhagavan Devakee-Sutah
Amrutham-Shubdavo Beejam Shaktir-Devaki Nandanah
Trisama Hrudayam Tasya Shantya-Rdhe Viniyu-Jyate
Vishnum Jishnum Maha-Vishnum Prabha-Vishnum Mahe-Svaram
Anekarupam Daithyantham Namami Purushottamam
Asya Shree Vishno Divya Sahasranama Sthotra Maha-Mantrasya
Shree Vedavyaso Bhagavan Rishihi
Anushtup Chandaha
Sri Mahavishnu Paramathma Sriman Narayano Devatha
Amrutham Shoothbavo Banurithi Beejam
Devakee Nandhan Srashtethi Sakthihi
Uthbava Kshobhano Deva Ithi Paramo Manthraha
Shankha-Bhru-Nnadakee Chakreeti Keelakam
Sharngadhanva Gadhadhara Ithyasthram
Radhangapani Rakshobhya Ithi Nethram
Trisama Samaga Ssamete Kavacham
Annandham Para-Bramheti Yonih
Rutu-Shudarshanah Kala Iti Digbandah
Sri Vishvaroopa Iti Dhyanam
Shree Maha Vishnu-Preet-Yarthe Sahasra-Nama Jape Viniyogah
Dhyanam
Kshiro-Dhanvat-Pradesha Suchimani Vilasat Saikyate Mauktikanam
Maalaak-La-Pta-Sanasthah Spatika-Mani Nibhaih Mauktikaih Mandi-Takngah
Shrub-Brai-Rabrai-Radabraih Upari Verachitaih Muktah-Peeusha-Varshahih
Aanande Nah Puniyat Arenalina Gadha Shankha-Panhi Mukundaha
Bhuh Padao Yasyanabih Viyada-Suranelah Chandra-Soorya-Cha-Netra
Karna-Vasa-Serodyah Mooka-Mapi Dahano Yesya-Vaste-Yamabdhih
Antastham-Yasya-Vishwam-Suranara Khagago Bhogi Gandharva Dhaithyeh Chitram
Ram-Ramyate Tham Tribhuvana-Vapusham Vishnu-Meesham Namami
Om Namo Bhagavate Vasudevaya
Shantha-Karam Bhujaga-Shayanam Padma-Naabham Suresham
Vishva-Khaaram Gagana Sadrusham Megevarnam Shubhangam
Lakshmi-Kantham Kamala-Nayanam Yogi-Hrudhyana-Gamyam
Vande Vishnum Bava-Bhaya-Haram Sarva-Lokaika-Natham
Megha-Shyamam Peetha-Kauseya-Vasam
Sree Vatsajkam Kaustu-Bhod-Bhace-Thangam
Punyo-Petam Pundari-Kaya Thaksham Vishnum Vande Sarva-Lokaika Natham
Namah Samasta Bhutanam-Adi-Bhutaya Bhubrite
Aneka-Ruparupaya Vishnave Prabha-Vishnave
Sashamkha-Chakram-Sakrireeta-Kundalam Sapeetha-Vastram-Saraseeru-He Kshanam
Sahara-Vaksha Sthala-Shobi-Kaustubham Namami-Vishnum-Seerasaa Chatur Bhujam
Chayayam Parijatasya Hemasimhasanopari
Asinam Ambudasyamam Ayatakṣam Alankrtam
Candranamam Caturbahum Srīvatsankita Vaksasam
Rukmini Satyabhamabhyam Sahitam Krsnam Asraye
Om
Vishvam Vishnu Rvashatkaro Bhoota-Bhavya Bhavat-Prabhuh
Bhoota-Krut Bhoota-Bhrud-Bhavo Bhootatma Bhoota-Bhavanah
Pootatma Paramatma Cha Muktanam Parama-Gatih
Avyayah Purusha Sakshee Kshetragno-Kshara Eva Cha
Yogo Yoga-Vidam Neta Pradhana Puru-Sheshvarah
Narasimhavapu Shreeman Keshavah Puru-Shottamah
Sarvah Sharvah Shivah Sthanuh Bhootadi-Rnidhi Ravyayah
Sambhavo Bhavano Bharta Pradhavah Prabhu Reeshvarah
Swayambhoo Shambhu Radityah Pushka Raksho Maha-Svanah
Anadi Nidhano Dhata Vidhata Dhatu Ruttamah
Aprameyo Hrushee-Keshah Padma-Nabho-Mara-Prabhuh
Vishva-Karma Manu-Stvastha Sthavishtah Sthaviro Dhruvah
Agrahyah Shashvatah Krishno Lohi-Takshah Pratrdanah
Prabhoota Strikakubdhama Pavitram Mangalam Param
Ishanah Pranadah Prano Jyeshthah Shreshthah Prajpatih
Hiranya-Garbho Bhoo-Garbho Madhavo Madhu-Soodanah
Ishvaro Vikramee Dhanve Medhavee Vikramah Kramah
Anuttamo Dura-Dharshah Krutagnah Kruti-Ratmavan
Suresha Sharanam Sharma Vishva-Retah Praja-Bhavah
Ahah Samvatsaro Vyalah Pratyaya Sarva-Darshanah
Aja Sarve-Shvara Siddhah Siddhi Sarvadi Rachyutah
Vrishakapi Rame-Yatma Sarva-Yoga Vinih-Srutah
Vasu Rvasumana Satyah Samatma Sammita Samah
Amoghah Pundaree-Kaksho Vrusha-Karama Vrusha-Krutih
Rudro Bahushira Babhruh Vishva-Yoni Shuchi-Shravah
Amrita Shashvatah Stanuh Vararoho Maha-Tapah
Sarvaga Sarva-Vidbhanuh Vishva-Kseno Janardanah
Vedo Veda-Vidha-Vyango Vedango Veda-Vit-Kavih
Loka-Dhyaksha Sura-Dhyaksho Dharma-Dhyakshah Kruta-Krutah
Chatu-Ratma Chatu-Rvyooha Chatur-Damshtrah Chatur-Bhujah
Bhrajishnu Rbhojanam Bhokta Sahishnu Rajaga-Dadijah
Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuh
Upendro Vamanah Pramshuh Ramogha Shuchi Roorjitah
Ateendra Sangrahah Sargo Dhrutatma Niyamo Yamah
Vedyo Vaidya Sada Yogee Veeraha Madhavo Madhuh
Ateendriyo Maha-Mayo Mahotsaho Maha-Balah
Maha-Buddhir-Maha-Veeryo Maha-Shaktir-Maha-Dyuthih
Anirdeshyavapu-Shreeman Ameyatma Maha Dridhrut
Mahe-Shvaso Mahee-Bharta Shreeniva Satamgatih
Aniruddha Sura-Nando Govindo Govidam Patih
Mareechi Rdamano Hamsah Suparno Bhuja-Gottamah
Hiranya-Nabhah Sutapah Padma-Nabhah Praja-Patih
Amrityu Sarva-Druk-Simhah Sandhata Sandhi-Man Sthirah
Ajo Durma-Rshana Shastha Vishru-Tatma Sura-Riha
Guru Rguru-Tamo Dhama Satya Satya Para-Kramah
Nimisho-Nimiisha Srugvee Vacha-Spati Ruda-Radheeh
Agranee-Rgramanee Shreeman Nyayo Neta Samee-Ranah
Sahasra-Moordha Vishvatma Saha-Srakshah Saha-Srapat
Avartano Nivru-Ttatma Sam-Vruta Sampra-Mardanah
Aha-Ssama-Vartako Vahnih Anilo Dharanee-Dharah
Supra-Sadah Prasa-Nnatma Vishva Rugvishva-Bhugvibhuh
Satkarta Satkruta-Sadhuh Jahnur-Narayano Narah
Asan-Khyeyo Prame-Yatma Vishi-Shta Shishta-Kruchu-Chih
Siddhar-Thah Siddha-Sankalpah Siddhida Siddhi-Sadhanah
Vrishahee Vrishabho Vishnuh Vrusha-Parva Vrusho-Darah
Vardhano Vardha-Manascha Vivikta Shruti-Sagarah
Subhujo Durdharo Vagmee Mahendro-Vasudho Vasuh
Naika-Roopo Bruha-Droopah Shipi-Vishtah Praka-Shanah
Oja-Hstejo Dyuti-Dharah Praka-Shatma Prata-Panah
Ruddhas-Spashta-Khsharo Mantrah Chandramshu-Rbhaskara-Dyutih
Amritam-Shoodbhavo Bhanuh Shasha-Bindhu-Sureshvarah
Ausha-Dham Jagata Setuh Satya-Dharma Para-Kramah
Bhoota-Bhavya Bhava-Nnathah Pavanah Pavano-Nalah
Kamaha-Kama-Krutkantah Kamah Kama-Pradah Prabhuh
Yugadi-Krudyu-Gavarto Naika-Mayo Maha-Shanah
Adrushyo Vyakta-Roopaschha Sahasra-Jidanantajit
Ishto-Vishishta Shishte-Shtah Shikhandee Nahusho Vrushah
Krodhaha Krodha-Krutkarta Vishva-Bahurma-Heedharah
Achyutah-Prathithah Pranah Pranado Vasa-Vanujah
Apamnidhi Radishta-Nam Apra-Mattah Prati-Shtitah
Skandah Sanda-Dharo Dhuryo Varado Vayu-Vahanah
Vasudevo Bruha-Dbhanuh Adidevah Pura-Ndarah
Ashoka Starana Starah Shoora-Showri Rjane-Shvarah
Anu-Koola Shata-Vartah Padmee Padma-Nibhe-Kshanah
Padma-Nabho Ravinda-Kshah Padma-Garbha-Shareera-Bhrut
Mahardhi Bhooddho Vruddha-Tma Maha-Ksho Garuda-Dhvajah
Atula-Sharabho Bheemah Sama-Yagno Havir-Harih
Sarva Lakshana Lakshanyo Lakshmeevan Samiti-Njayah
Veksharo Rohito Margo Hethur-Damodara Sahah
Mahee-Dharo Maha-Bhago Vegavana-Mitashanah
Udbhavah Ksho-Bhano Devah Shree-Garbhah Parame-Shvarah
Karanam Karanam Karta Vikarta Gahano Guhah
Vyava-Sayo Vyava-Sthanah Sams-Thanah Sthanado Dhruvah
Para-Rdhih Parama-Spashta Stushtah Pushtah-Shubhe-Kshanah
Ramo Viramo Virato Margo Neyo Nayo-Nayah
Veera-Shakti-Matam Shreshto Dharmo Dharma-Vidu-Ttamah
Vaikunthah Purushah Pranah Pranadah Pranavah Pruthuh
Hiranya-Garbha Shatru-Ghno Vyapto Vayu-Radho-Kshajah
Rutu-Sudar-Shanah-Kalah Para-Meshthi Pari-Grahah
Ugra-Samva-Tsaro Daksho Vishramo Vishva-Dakshinah
Vistarah Sthavara Ssthanuh Pramanam Beeja-Mavyayam
Artho-Nartho Maha-Kosho Maha-Bhogo Maha-Dhanah
Anir-Vinnah Sthavishto Bhooh Dharma-Yoopo Maha-Makhah
Nakshatra-Nemir-Nakshatree Kshamah Shamah-Samee-Hanah
Yagna Ijyo Mahe-Jyashcha Kratuh-Satram Satam-Gatih
Sarva-Darshee Vimukthathma Sarvagno Gyana-Muth-Thamam
Suvrata-Sumukha-Sookshmah Sughosha-Sukhada-Suhrut
Mano-Haro Jita-Krodho Veerba-Burvi-Daranah
Swapanah Svavasho Vyapee Naika-Tma Naika-Karmakrut
Vatsaro Vatsalo Vatsee Ratnagarbho Dhaneshvarah
Dharmagubdharmakrutdharmee Sadasatksharamaksharam
Avignata Saha-Sramshuh Vidhata Kruta-Lakshanah
Gabhasti-Nemi-Satvasthah Simho Bhoota-Mahe-Shvarah
Adidevo Mahadevo Devesho Deva-BhrudguruhUttaro Gopatir-Gopta Gyana-Gamyah Pura-Tanah
Shareera-Bhoota-Bhrud-Bhokta Kapee-Ndro Bhoori-Dakshina
Somapo Mrutapa-Somah Purujit-Puru-Sattamah
Vinayo-Jaya-Satya-Sandho Dasha-Rhah Satva-Tampatih
Jeevo Vina-Yita Sakshee Mukundo Mita Vikramah
Ambho-Nidhi Rana-Ntatma Maho-Dadhi-Shayo-Ntaka
Ajo Maharhah Svadhavyo Jita-Mitrah Pramo-Danah
Anando Nandano Nandah Satya-Dharma Trivi-Kramah
Maharshih Kapila-Charyah Krutagno Medi-Neepatih
Tripada-Strida-Shadh-Yakshah Maha-Shringah Krutan-Takrut
Maha-Varaho Govindah Sushenah Kana-Kangadee
Guhyo Gabheero Gahano Gupta-Shchakra Gadadharah
Vedhah-Svango Jitah-Krishno Dridha-Sankarshano Chyutah
Varuno Varuno Vrukshah Pushka-Raksho Maha-Manah
Bhaga-Van Bhagaha-Nandee Vana-Malee Hala-Yudhah
Adityo Jyoti-Radityah Shishnur-Gati-Sattama
Sudhanva Khanda-Parashuh Daruno Dravinah Pradah
Divi-Spru-Ksarva Drugvyaso Vacha-Spati Rayonija
Trisama Samaga-Samah Nirvanam Bheshajam Bhishak
Sanya-Sakrutchha-Mashanto Nishtha-Shantih Para-Yanam
Shubhanga-Shanti-Dasrushta Kumudah Kuva-Leshayah
Gohito Gopati-Rgopta Vrusha-Bhaksho Vrusha-Priyah
Anivarthee Nivru-Ttatma Samkshepta Kshema-Krutchhivah
Shree-Vatsa-Vakshah Shree-Vasah Shree-Pathih Shree-Matam Varaah
Shreeda-Shreeshah Shree-Nivasah Shree-Nidil-Shree-Vibhavanah
Shree-Dhara-Shree-Kara-Shreyah Shreem-Man-Lokatra-Yashrayah
Svaksha Svangah Shata-Nando Nandi-Rjyoti Rgane-Shvarah
Viji-Tatma Vidhe-Yatma Satkeerti-Shchhinna Samshayah
Udeerna-Sarva-Tashchakshuh Aneesha Shashvatah Sthirah
Bhooshayo Bhooshano Bhooti Vishoka Shoka-Nashana
Archishma Narchitah Kumbho Vishu-Ddhatma Visho-Dhanah
Aniriddho Pratirathah Pradyumno Mita-Vikramah
Kala-Neminiha Vira Shourih Shoora-Jane-Shvarah
Tilo-Katma Trilo-Keshah Keshavah Keshiha Harih
Kama-Devah Kama-Palah Kamee Kantah Kruta-Gamah
Anirde-Shyavapuh Vishnuh Veero Nantho Dhananjayah
Bramhanyo Bramha-Krut Bramha Barmha Bramha Vivar-Dhanah
Bramha-Vitbramahno Bramhee Bramhagno Bramhana-Priyah
Maha-Kramo Maha-Karma Maha-Teja Mahoragah
Maha-Kritu Rmahayajva Maha-Yagno Maha-Havih
Stavya-Stava-Priya Stotram Stuta Stotaa Rana Priyah
Poornah Poorayita Punyah Punya-Keerti Rana-Mayah
Mano-Java Steertha-Karo Vasu-Reta Vasu-Pradah
Vasu-Prado Vasu-Devo Vasur-Vasu-Mana Havih
Sadgati Satkruti-Satta Sadbhooti Satpa-Rayanah
Shoora-Seno Yadu-Shreshthah Sanni-Vasa Suya-Munah
Bhoota-Vaso Vasu-Devah Sarva-Sunilayo Nalah
Darpaha Darpado Drupto Durdharo Thapa-Rajitah
Vishva-Moortir-Maha-Moortih Deepta-Moorti Ramoortiman
Aneka-Moorti-Ravyaktah Shata-Moorti Shata-Nanah
Eko-Naika Savah Kah Kim Yatta-Tpada Manu-Ttamam
Loka-Bandhu Rlokanatho Madhavo Bhakta-Vatsalah
Suvarna Varno Hemango Varanga Shchhanda-Nangadee
Veeraha Vishama Shoonyo Ghruthashee Rachala Shchalah
Amanee Manado Manyo Loka-Swamee Trilo-Kadhrut
Sumedha Medhajo Dhanyah Satya-Medha Dhara-Dharah
Tejo Vrusho Dyuti-Dharah Sarva-Shastra-Bhrutam Varah
Pragraho Nigraho Vyagro Naika-Shrungo Gada-Grajah
Chatur-Moorti Chatur-Bhahu Chatur-Vyoohah Chatur-Gatih
Chatu-Ratma Chatur-Bhavah Chatur-Veda-Videkapat
Sama-Varto Nivru-Ttatma Durjayo Durati-Kramah
Durlabho Durgamo Durgo Dura-Vaso Dura-Riha
Shubhango Loka-Sarangah Sutantu Stantu-Vardhanah
Indra-Karma Maha-Karma Kruta-Karma Kruta-Gamah
Udbhava Sundara Sundo Ratana-Nabha Sulo-Chanah
Arko Vaja-Sani Shrungi Jayantah Sarva-Vijjayi
Suvarna Bindu-Rakshobhyah Sarva-Vagee-Shvare-Shvarah
Maha-Hrado Maha-Garto Maha-Bhooto Maha-Nidhih
Kumudah Kundarah Kundah Parjnyah Pavano Nilah
Amrutamsho Mruta-Vapuh Sarvagnah Sarva-Tomukha
Sulabha Suvratah Siddhah Shatruji Chhatru-Tapanah
Nyagro-Dhodumbaro Shvatthah Chanoo-Randhru Nishoo-Danah
Saha-Srarchi Sapta-Jihvah Saptai-Dha Sapta-Vahanah
Saha-Srarchi Sapta-Jihvah Saptai-Dha Sapta-Vahanah
Anu Rbruha Tkrushah Sthoolo Guna-Bhrunnir-Guno-Mahan
Adhruta Svadhruta Svastyah Pragvamsho Vamsha Vardhanah
Bhara-Bhrut Kathito Yogee Yogeeshah Sarva Kamdah
Ashrama Shramanah Kshamah Suparno Vayu-Vahanah
Dhanur-Dharo Dhanur-Vedo Dando Damayita Damah
Apara-Jita Sarva-Saho Niyanta Niyamo Yamah
Satvavan Satvika Satyah Satya-Dharma Para-Yanah
Abhi-Prayah Priyarhorhah Priyakrut Preeti-Vardhanah
Vihaya-Sagati Rjyotih Suru-Chirhu-Tabhugvibhuh
Ravi Rvirochana Sooryah Savita Ravi Lochanah
Ananta Huta-Bhugbhokta Sukhado Naikado Grajah
Anirvinna Sada-Marshee Lokadhi-Shthana Madbhutah
Sanaa Tsana-Tana-Tamah Kapilah Kapi-Ravyayah
Svastida Svasti-Krut Svasti Svastibhuk Svasti-Dakshinah
Aroudrah Kundalee Chakree Vikra-Myoorjita Shasanah
Shabdatiga Shabda-Sahah Shishira Sharva-Reekarah
Akroorah Peshalo Daksho Dakshinah Kshaminam Varah
Vidvattamo Veeta-Bhayah Punya-Shravana Keertanah
Uttarano Dushkrutiha Punyo Dussvapna Nashanah
Veeraha Rakshana Santo Jeevanah Parya-Vasthitah
Anantha Roopo Nantha Shreeh Jitamanyur-Bhayapahah
Chatu-Rasro Gabhee-Ratma Vidisho Vyadisho Dishah
Anadi Rbhoorbhuvo Lakshmeeh Suveero Ruchi-Rangadah
Janano Jana Janmadih Bheemo Bheema-Para-Kramah
Adhara Nilayo Dhata Pushpa-Hasah Praja-Garah
Urdhvaga Satpa-Thacharah Pranadah Pranavah Panah
Pramanam Prana Nilayah Prana-Bhrut Prana Jeevanah
Tattvam Tattva Videkatma Janma Mrutyu Jaratigah
Bhoorbhuva Svasta-Rustarah Savita Prapi-Tamahah
Yagno Yagna-Patir-Yajva Yagnango Yagna-Vahanah
Yagna-Bhrut Yagnakrud-Yagnee Yagnabhug Yagna-Sadhanah
Yagnandha-Krudh Yagna-Guhya Manna-Mannadha Evacha
Atmayonih Svayam Jato Vaikhanah Sama Gayanah
Devakee Nandana Srashta Kshiteeshah Papa-Nashanah
Shankha-Bhrut Nandakee Chakree Sharngadhanva Gada-Dharah
Rathanga-Pani Rakshobhyah Sarva Praha-Rana-Yudhah
Sarva-Praha-Rana-Yudha
Om Naman Ithi
Vanmalee Gadee Sharngi Shankhee Chakree Cha Nandakee
Shree-Maannaraayano Vishnur Vaasu-Devo Dhira-Kshatu
Vanmalee Gadee Sharngi Shankhee Chakree Cha Nandakee
Shree-Maannaraayano Vishnur Vaasu-Devo Bhira-Kshatu
Vanmalee Gadee Sharngi Shankhee Chakree Cha Nandakee
Shree-Maannaraayano Vinshuh Vaasu-Devo Bhira-Kshatu
Iteedam Keerta-Neeyasya Kesha-Vasya Maha-Tmanah
Namnam Sahasram Divya-Nam Ashe-Shena Prakeer-Titam
Ya Edam Shrunuyat Nityam Yaschhapi Parikeertayet
Nashubham-Prapnuyat-Kinchit So Mutreha-Cha-Manavah
Vedan-Tago Bramhana-Syat Kshatriyo Vijayee Bavet
Vaisyo Dhana-Samru-Ddhasyat Shhoodra Sukha Mavap-Nuyat
Dharmarthee Prapnu-Yatdharmam Artharthee Chartha Mapnuyat
Kamana-Vapnuyat-Kamee Prajarthee Chapnu-Yat-Prajam
Bhakt-Imanya Sadotthaya Shuchi-Stadgata Manasah
Sahasram Vasu-Devasya Namna Metat Prakee-Rtayet
Yashah Prapnoti Vipulam Ynati Praadhanya Meva-Cha
Achalam Shriya Mapnothi Shreyah Prapnotya-Nuttamam
Na Bhayam Kvachi Dapnoti Veeryam Tejachha Vindati
Bhava Tyarogo Dhyu-Timan Bala-Roopa Gunan-Vitah
Rogarto Muchyate Rogat Baddho Muchyeta Bandhanat
Bhaya Nmuchyeta Bheetastu Muchye Tapanna Apadha
Durganya-Titara Tyashu Purushah Purusho-Ttamam
Stuva Nnama-Saha-Srena Nityam Bhakti Saman-Vitah
Vasu-Deva-Shrayo Marthyo Vasu-Deva Para-Yanah
Sarva-Paapa Vishu-Ddhatma Yati Bramha Sana-Tanam
Na Vasu-Deva Bhakta-Nam Ashubham Vidyate Kvachit
Janma Mrithyu Jara Vyadhi Bhayam Naivapa Jayate
Emam Stava Madhee-Yanah Shraddha-Bhakti Sama-Nvitah
Yujye Tatam Sukha-Kshantih Shree-Dhrati Smruti Keertibhih
Na Krodho Na Matsaryam Na Lobho Na Shubha-Matih
Bhavanti Kruta Punyanam Bhakta-Nam Puru-Shottame
Dhyou Sachan-Drarka Nakshatra Kham Disho Bhoorma-Hodadhih
Vasu-Devasya Veeryena Vidhrutani Mahat-Manah
Sa-Sura-Sura Gandharvam Sa-Yaksho-Raga Raksha-Sam
Jaga-Dvashe Varta-Tedam Krishnasya Sachara-Charam
Indri-Yani Mano-Buddhih Satvam Tejo-Balam Dhrutih
Vasu-Devatma Kanyahuh Kshetram-Kshetragyna Eva Cha
Sarva-Gamana Macharah Prathamam Pari-Kalpate
Aachara Prabhavo Dharmo Dharmasya Pradhu-Rachyutah
Rushayah Pitaro Devah Maha-Bhootani Dhatavah
Jangama-Jangamam Chedam Jagannaraya-Nodbhavam
Yogo Gynanam Tatha Sankhyam Vidya Shilpadi Karma-Cha
Vedah Shasthrani Vigynana Etat-Sarvam Janar-Danat
Eko-Vishnu Rmaha-Dbhootam Prutha-Gbhoota Nyanekasah
Trilon-Lokan-Vyapya-Bhootatma Bhujkte Vishva-Bhugavyayah
Emam Stavam Bhagavato Vishnor-Vyasena Keertitam
Pathedya Echhet Purushah Shreyah Praptum Sukhani-Cha
Vishve-Shvara Majam Devam Jagatah Prabhu Mavyam
Bhajanti Ye Pushka-Raksham Nate Yanti Para-Bhavam
Na Te Yanti Para-Bhavam Om Nama Iti
Arjuna Uvacha
Padma-Patra Visha-Laksha Padma-Nabha Suro-Ttama
Bhaktana Manu-Raktanam Trata Bhava Janar-Dana
Shree Bhagavan Uvacha
Yo-Mam Nama Saha-Srena Stotu Michhati Pandava
Sho Ha Mekena Shlokena Stuta Eva Na Samshayah
Stuta Eva Na Samshaya Om Nama Iti
Vyasa Uvacha
Vasanaadh Vasudevasya Vasitam Bhuvanatrayam
Sarva-Butha Nivaso Si Vaasu-Deva Namo Stute
Sri Vasu-Deva Namostute Om Nama Iti
Parvat Uvacha
Keno-Paayena Laghunaa Vishnur-Nama Saha-Skrakam
Patyate Pamditeh Nityam Shortu Michha Myaham Prabho
Ishwara Uvacha
Shree-Rama Ram Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane
Shree-Rama Ram Rameti Rame Raame Mano-RameSaha-Sranaama Tattulyam Raama-Naama Varaa-Nane
Shree-Rama Ram Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane
Sri Raama-Naama Varaa-Nana Om Nama Iti
Brahmo Uvacha
Namo Stvana-Ntaya Saha-Sramurtaye Saha-Srapaa-Dakshi Shiroru-Bahave
Saha-Sranaamne Puru-Shaya Shashvate Saha-Srakoti-Yuga-Dharine Namah
Saha-Srakoti Yuga-Dharina Om Nama Iti
Sanjaya Uvacha
Yatra Yoge-Shvarah Krushno Yatra Paardho Dhanur-Dharah
Tatra-Shreeh Vijayo Bhutih Dhruva Neetih Mati Rmama
Shree Bhagavan Uvacha
Ananya-Schanta-Yanto Mam Ye Janaah Paryu-Pasate
Tesham Nitya-Bhiyuktanaam Yoga-Kshemam Vaha-Myaham
Pari-Tranaya Sadhunaam Vinaa-Shaya Cha Dushkrutam
Dharam Samstha-Panardhaya Sambha-Vami Yuge Yuge
Aartha-Vishanna-Shithila-Schabhitah Ghoreshucha-Vyadhi-Varthamanah
Samkeertya-Narayana-Shabda-Matram Vimukta-Dukhah-Sukhino-Bhavantu
Kayena Vaachha Mana-Sendhriyerva Buddhyatma-Naavaa Prakrute-Svabha-Vaat
Karomi Yadyat Sakalam Parasmai Naaraa-Yanayeti Samarpa-Yame
Shri Vishnu Sahsranaam Strotram Sapuranam
ॐ
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायॆत् सर्वविघ्नॊपशांतयॆ
व्यासं वसिष्ठनप्तारं शक्ते: पौत्रमकल्मषम्
पराशरात्मजं वंदॆ शुकतातं तपॊनिधिम्
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवॆ
नमॊ वै ब्रह्मनिधयॆ वासिष्ठाय नमॊ नम:
अविकाराय शुद्धाय नित्याय परमात्मनॆ
सदैक रूपरूपाय विष्णवॆ सर्वजिष्णवॆ
यस्य स्मरणमात्रॆन जन्मसंसार बंधनात्
विमुच्यतॆ नमस्तस्मै विष्णवॆ प्रभविष्णवॆ
ॐ नमॊ विष्णवॆ प्रभविष्णवॆ
श्री वैशंपायन उवाच
श्रुत्वा धर्मानशॆषॆण पावनानि च सर्वश:
युधिष्ठिर: शांतनवं पुनरॆवाभ्यभाशत
युधिष्ठिर उवाच
किमॆकं दैवतं लॊकॆ किं वाप्यॆकं परायणम्
स्तुवंत: कं कमर्चंत: प्राप्नुयुर्मानवा: शुभम्
कॊ धर्म: सर्वधर्माणां भवत: परमॊ मत:
किं जपन्मुच्यतॆ जंतु: जन्मसंसार बंधनात
श्री भीष्म उवाच
जगत्प्रभुं दॆवदॆवं अनंतं पुरुषॊत्तमम्
स्तुवन्नाम सहस्रॆण पुरुष: सततॊत्थित:
त्वमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
ध्यायन् स्तुवन्नमस्यंच यजमान: तमेव च
अनादिनिधनं विष्णुं सर्वलोक महॆश्वरम्
लॊकाध्यक्षं स्तुवन्नित्यं सर्वदु:खातिगॊ भवॆत्
ब्रह्मण्यं सर्वधर्मज्ञं लॊकानां कीर्तिवर्धनम्
लॊकनाथं महद्भूतं सर्वभूत भवॊद्भवम्
ऎश मॆ सर्वधर्माणां धर्मॊऽधिकतमॊ मत:
यद्भक्त: पुंडरीकाक्षं स्तवैरर्चॆन्नर: सदा
परमं यॊ महत्तॆज: परमं यॊ महत्तप:
परमं यॊ महद्ब्रह्म परमं य: परायणम्
पवित्राणां पवित्रं यॊ मंगलानां च मंगलम्
दैवतं दॆवतानां च भूतानां यॊऽव्यय: पिता
यत: सर्वाणि भूतानि भवंत्यादि युगागमॆ
यस्मिंश्च प्रलयं यांति पुनरॆव युगक्षयॆ
तस्य लॊकप्रधानस्य जगन्नाथस्य भूपतॆ
विष्णॊर्नाम सहस्रं मॆ शृणु पापभयापहम्
यानि नामानि गौणानि विख्यातानि महात्मन:
ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतयॆ
विष्णॊर्नाम सहस्रस्य वॆदव्यासॊ महामुनि:
छंदॊऽनुष्टुप तथा दॆवॊ भगवान दॆवकीसुत:
अमृतांशूद्भवॊ बीजं शक्तिर्दॆवकिनंदन:
त्रिसामा हृदयं तस्य शांत्यर्थॆ विनियुज्यतॆ
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महॆश्वरम्
अनॆकरूपं दैत्यांतं नमामि पुरुषॊत्तमम्
अस्य श्री विष्णॊर्दिव्य सहस्रनाम स्तॊत्रमहामंत्रस्य
श्री वॆदव्यासॊ भगवान ऋषि:
अनुष्टुप छंद:
श्री महाविष्णु: परमात्मा श्री मन्नारायणॊ दॆवता
अमृतां शूद्भवॊ भानुरिति बीजम
दॆवकीनंदन स्रष्ठॆति शक्ति:
उद्भव: क्षोभणॊ दॆव इति परमॊ मंत्र:
शंख भृन्नंदकी चक्रीति कीलकम्
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्
रथांगपाणि रक्शॊभ्य इति नॆत्रॆम्
त्रिसामा सामग: सामॆति कवचम्
अनंदं परब्रह्मॆति यॊनि:
ऋतुसुदर्शन: काल इति दिग्बंद:
श्री विश्वरूप इति ध्यानम्
श्री महाविष्णुर्प्रीत्यर्थे सहस्रनाम जपॆ विनियॊग:
ध्यानम्
क्षिरॊ धन्वत्प्रदॆशॆ शुचिमणि विलसत् सैक्यतॆ मौक्तिकानां
मालाक्लिप्तासनस्थ: स्फटिकमणि निभैर्मौक्तिकै: मंडितांग:
श्रुभ्रैरभ्रै रदभ्रै: उपरिविरचितै: मुक्त पीयूष वर्षै:
आनंदॊ न: पुनीयादरिनलिनगदा शंखपाणि मुकुंद:
भू: पादौ यस्यनाभि: वियदसुरनल चंद्र सूर्यं च नॆत्रॆ
कर्णावाशॊ शिरॊद्यौ मुखमपि दहनॊ यस्य वास्तॆयमब्धि:
अंतस्थं यस्यविश्वं सुरनर खगगॊ भॊगिगंधर्व दैत्यश्चित्रं
रंरम्यतॆ तं त्रिभुवनवपुशं विष्णुमीशं नमामि
ॐ नमॊ भगवतॆ वासुदॆवाय
शांताकारं भुजगशयनं पद्मनाभं सुरॆशम्
विश्वाकारं गगनसदृशं मॆघवर्णं शुभांगम्
लक्ष्मीकांतं कमलनयनं यॊगिहृध्यान गम्यम्
वंदॆ विष्णुं भवभय हरं सर्वलॊकैकनाथम्
मॆघश्यामं पीतकौशॆय वासम्
श्रीवत्सांकं कौस्तुभॊद्भासितांगम्
पुण्यॊपॆतां पुंडरीकायताक्षं विष्णुं वंदॆ सर्वलोकैक नाथम्
नमः समस्त भूतानां आदि भूताय भूभृते
अनेकरूप रूपाय विष्णवे प्रभाविष्णवे
सशंखचक्रं सकिरीट कुंडलं सपीतवस्त्रं सरसीरुहॆक्षणम्
सहारवक्ष: स्थलकौस्तुभश्रीयं नमामिविष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलङ्कृतम्
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये
ॐ
विश्वं विष्णुर्वषट्कारॊ: भूतभव्यभवत्प्रभु:
भूतकृद्भूतभृद्भावॊ भूतात्मा भूतभावन:
पूतात्मा परमात्मा च मुक्तानां परमागति:
अव्यय: पुरुष: साक्षी क्षॆत्रज्ञॊक्षर ऎव च
यॊगॊ यॊगविदां नॆता प्रधान पुरुषॆश्वर:
नारसिंहवपु: श्रीमान कॆशव: पुरुषॊत्तम:
सर्व: शर्व: शिव: स्थाणुर्भूतादिर्निधिरव्यय:
संभवॊ भावनॊ भर्ता प्रभव: प्रभुरीश्वर:
स्वयंभू: शंभुरादित्य: पुष्कराक्षॊ महास्वन:
अनादिनिधनॊ धाता विधाता धातुरुत्तम:
अप्रमॆयॊ हृषीकॆश: पद्मनाभॊऽमरप्रभु:
विश्वकर्मा मनुस्त्वष्टास्थविष्टा: स्थविरॊ ध्रुव:
अग्राह्य: शाश्वत: कृष्णॊ लॊहिताक्ष: प्रतर्दन:
प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम्
ईशान: प्राणद: प्राणॊ ज्यॆष्ठ: श्रॆष्ठ: प्रजापति:
हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदन:
ईश्वरॊ विक्रमी धन्वी मॆधावी विक्रम: क्रम:
अनुत्तमॊ दुराधर्ष: कृतज्ञ: कृतिरात्मवान
सुरॆश: शरणं शर्म विश्वरॆता: प्रजाभव:
अह: संवत्सरॊ व्याल: प्रत्यय: सर्वदर्शन:
अज: सर्वॆश्वर: सिद्ध: सिद्धि: सर्वादिरच्युत:
वृषाकपिरमॆयात्मा सर्वयॊगविनिस्सृत:
वसुर्वसुमना: सत्य: समात्मा सम्मित: सम:
अमॊघ: पुंडरीकाक्षॊ वृषकर्मा वृषाकृति:
रुद्रॊ बहुशिरा बभ्रु: विश्वयॊनि: शुचिश्रवा:
अमृत: शाश्वत: स्थाणु: वरारॊहॊ महातपा:
सर्वगस्सर्व विद्भानु: विश्वक्सॆनॊ जनार्दन:
वॆदॊ वॆदविदव्यंगॊ वॆदांगॊ वॆदवित कवि:
लॊकाध्यक्ष: सुराध्यक्षॊ धर्माध्यक्ष: कृताकृत:
चतुरात्मा चतुर्व्यूह श्चतुर्दंष्ट्र श्चतुर्भुज:
भ्राजिष्णुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिज:
अनघॊ विजयॊ जॆता विश्वयॊनि: पुनर्वसु:
उपॆंद्रॊ वामन: प्रांशुरमॊघ: शुचिरूर्जित:
अतींद्र: संग्रह: सर्गॊ धृतात्म नियमॊ यम:
वॆद्यॊ वैद्य: सदायॊगी वीरहा माधवॊ मधु:
अतींद्रियॊ महामायॊ महॊत्साहॊ महाबल:
महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युति:
अनिर्दॆश्यवपु: श्रीमानमॆयात्मा महाद्रिधृक्
महॆष्वासॊ महीभर्ता श्रीनिवास: सतां गति:
अनिरुद्ध: सुरानंदॊ गॊविंदॊ गॊविदांपति:
मरीचिर्दमनॊ हंस: सुपर्णॊ भुजगॊत्तम:
हिरण्यनाभ: सुतपा: पद्मनाभ: प्रजापति:
अमृत्यु: सर्वदृक् सिंह: संधाता संधिमान् स्थिर:
अजॊ दुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा
गुरुर्गुरुतमॊ धाम सत्य: सत्यपराक्रम:
निमिषॊऽनिमिष: स्रग्वी वाचस्पतिरुदारधी:
अग्रणीर्ग्रामणी: श्रीमान न्यायॊ नॆता समीरण:
सहस्रमूर्धा विश्वात्मा सहस्राक्ष: सहस्रपात्
आवर्तनॊ विवृत्तात्मा संवृत: संप्रमर्दन:
अह: संवर्तकॊ वह्निरनिलॊ धरणीधर:
सुप्रसाद: प्रसन्नात्मा विश्वधग्विश्वभुग्विभु:
सत्कर्ता सत्कृत: साधुर्जह्नुर्नारायणॊ नर:
असंख्यॆयॊऽप्रमॆयात्मा विशिष्ट: शिष्टकृच्छुचि:
सिध्धार्थ: सिद्ध संकल्प: सिध्धिद: सिध्धि साधन:
वृषाही वृषभॊ विष्णुर्वृषपर्वा वृषॊदर:
वर्धनॊ वर्धमानश्च विविक्त: श्रुतिसागर:
सुभुजॊ दुर्धरॊ वाग्मी महॆंद्रॊ वसुदॊ वसु:
नैकरूपॊ बृहद्रूप: शिपिविष्ट: प्रकाशन:
ऒजस्तॆजॊद्युतिधर: प्रकाशात्मा प्रतापन:
ऋध्ध: स्पष्टाक्षरॊ मंत्रश्चंद्रांशुर्भास्करद्युति:
अमृतांशूध्भवॊ भानु: शशबिंदु: सुरॆश्वर:
औषधं जगत: सॆतु: सत्यधर्मपराक्रम:
भूतभव्यभवन्नाथ: पवन: पावनॊऽनल:
कामहा कामकृत कांत: काम: कामप्रद: प्रभु:
युगादिकृद युगावर्तॊ नैकमायॊ महाशन:
अदृश्यॊ व्यक्त रूपश्च सहस्रजिदनंतजित्
इष्टॊऽविशिष्ट: शिष्टॆष्ट: शिखंडी नहुषॊ वृष:
क्रॊधहा क्रॊधकृत कर्ता विश्वबाहुर्महीधर:
अच्युत: प्रथित: प्राण: प्राणदॊ वासवानुज:
अपांनिधिरधिष्ठानमप्रमत्त: प्रतिष्ठित:
स्कंद: स्कंदधरॊ धुर्यॊ वरदॊ वायुवाहन:
वासुदॆवॊ बृहद्भानुरादिदॆव: पुरंदर:
अशॊकस्तारणस्तार: शूर: शौरिर्जनॆश्वर:
अनुकूल: शतावर्त: पद्मी पद्मनिभॆक्षण:
पद्मनाभॊऽरविंदाक्ष: पद्मगर्भ: शरीरभृत्
महर्द्धिऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वज:
अतुल: शरभॊ भीम: समयज्ञॊ हविर्हरि:
सर्वलक्षणलक्षण्यॊ लक्ष्मीवान समितिंजय:
विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदर: सह:
महीधरॊ महाभागॊ वॆगवानमिताशन:
उद्भव: क्षॊभणॊ दॆव: श्रीगर्भ: परमॆश्वर:
करणं कारणं कर्ता विकर्ता गहनॊ गुह:
व्यवसायॊ व्यवस्थान: संस्थान: स्थानदॊ ध्रुव:
परर्द्धी: परमस्पष्टस्तुष्ट: पुष्ट: शुभॆक्षण:
रामॊ विरामॊ विरतॊ मार्गॊ नॆयॊ नयॊऽनय:
वीर: शक्तिमतां श्रॆष्ठॊ धर्मॊ धर्मविदुत्तम:
वैकुंठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु:
हिरण्यगर्भ: शत्रुघ्ञॊ व्याप्तॊ वायुरधॊक्षज:
ऋतुस्सुदर्शन: काल: परमॆष्ठी परिग्रह:
उग्रस्संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिण:
विस्तार: स्थावर: स्थाणु: प्रमाणं बीजमव्ययम्
अर्थॊनर्थॊ महाकॊशॊ महाभॊगॊ महाधन:
अनिर्विण्ण: स्थविष्ठॊऽभूर्धर्मयूपॊ महामुख:
नक्षत्रनॆमिर्नक्षत्री क्षम: क्षाम: समीहन:
यज्ञ इज्यॊ महॆज्यश्च क्रतु: सत्रं सतां गति:
सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम्
सुव्रत: सुमुख: सूक्ष्म: सुघॊष: सुखद: सुहृत्
मनॊहरॊ जितक्रॊधॊ वीरबाहुर्विदारण:
स्वापन: स्ववशॊ व्यापी नैकात्मा नैककर्मकृत्
वत्सरॊ वत्सलॊ वत्सी रत्नगर्भॊ धनॆश्वर:
धर्मगुब्धर्मकृद्धर्मी सदसत् क्षरमक्षरम्
अविज्ञाता स्रहस्रांशु: विधाता कृतलक्षण:
गभस्तिनॆमि: सत्त्वस्थ: सिंहॊ भूतमहॆश्वर:
आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्गुरु:
उत्तरॊ गॊपतिर्गॊप्ता ज्ञानगम्य: पुरातन:
शरीरभूतभृद्भॊक्ता कपींद्रॊ भूरिदक्षिण:
सॊमपॊऽमृतप: सॊम: पुरुजित पुरुसत्तम:
विनयॊ जय: सत्यसंधॊ दाशार्ह: सात्वतां पति:
जीवॊ विनयिता साक्षी मुकुंदॊऽमितविक्रम:
अंभॊनिधिरनंतात्मा महॊदधिशयॊऽंतक:
अजॊ महार्ह: स्वाभाव्यॊ जितामित्र: प्रमॊदन:
आनंदॊ नंदनॊ नंद: सत्यधर्मा त्रिविक्रम:
महर्षी: कपिलाचार्य: कृतज्ञॊ मॆदिनीपति:
त्रिपदस्त्रिदशाध्यक्षॊ महाशृंग: कृतांतकृत्
महावराहॊ गॊविंद: सुषॆण: कनकांगदी
गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्रगदाधर:
वॆधा: स्वांगॊऽजित: कृष्णॊ दृढ: संकर्षणॊच्युत:
वरुणॊ वारुणॊ वृक्ष: पुष्कराक्षॊ महामना:
भगवान भगहाऽनंदी वनमाली हलायुध:
आदित्यॊ ज्यॊतिरादित्य: सहिष्णुर्गतिसत्तम:
सुधन्वा खंडपरशुर्दारुणॊ द्रविणप्रद:
दिविस्पृक् सर्वदृग्व्यासॊ वाचस्पतिरयॊनिज:
त्रिसामा सामग: साम निर्वाणं भॆषजं भिषक्
संन्यासकृच्छम: शांतॊ निष्ठा शांति: परायणम्
शुभांग: शांतिद: स्रष्टा कुमुद: कुवलॆशय:
गॊहितॊ गॊपतिर्गॊप्ता वृषभाक्षॊ वृषप्रिय:
अनिवर्ती निवृत्तात्मा संक्षॆप्ता क्षॆमकृच्छिव:
श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमतां वर:
श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन:
श्रीधर: श्रीकर: श्रॆय: श्रीमान लॊकत्रयाश्य:
स्वक्ष: स्वंग: शतानंदॊ नंदिर्ज्यॊतिर्गणॆश्वर:
विजितात्माऽविधॆयात्मा सत्कीर्तिश्छिन्नसंशय:
उदीर्ण: सर्वतश्चक्षुरनीश: शाश्वत: स्थिर:
भूषयॊ भूषणॊ भूतिर्विशॊक: शॊकनाशन:
अर्चिष्मानर्चित: कुंभॊ विशुद्धात्मा विशॊधन:
अनिरुध्धॊऽप्रतिरथ: प्रद्युम्नॊऽमितविक्रम:
कालनॆमिनिहा वीर: शौरि: शूरजनॆश्वर:
त्रिलॊकात्मा त्रिलॊकॆश: कॆशव: कॆशिहा हरि:
कामदॆव: कामपाल: कामी कांत: कृतागम:
अनिर्दॆश्यवपुर्विष्णुर्वीरॊऽनंतॊ धनंजय:
ब्रह्मण्यॊ भह्मकृद ब्रह्मा ब्रह्मविवर्धन:
ब्रह्मविद ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रिय:
महाक्रमॊ महाकर्मा महातॆजा महॊरग:
महाक्रतुर्महायज्वा महायज्ञॊ महाहवि:
स्तव्य: स्तवप्रिय: स्तॊत्रं स्तुति: स्तता रणप्रिय:
पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय:
मनॊजवस्तीर्थकरॊ वसुरॆता वसुप्रद:
वसुप्रदॊ वासुदॆवॊ वसुर्वसुमना हवि:
सद्गति: सत्कृति: सत्ता सद्भूति: सत्परायण:
शूरसॆनॊ यदुश्रॆष्ठ: सन्निवास: सुयामुन:
भूतावासॊ वासुदॆव: सर्वासुनिलय़ॊऽनल:
दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊऽथापराजित:
विश्वमूर्तिर् महामूर्तिर् दीप्तमूर्तिरमूर्तिमान्
अनॆकमूर्तिरव्यक्त: शतमूर्ति: शतानन:
ऎकॊ नैक: सव: क: किं यत्तत्पदमनुत्तमम्
लॊकबंधुर्लॊकनाथॊ माधवॊ भक्तवत्सल:
सुवर्णवर्णॊ हॆमांगॊ वरांगश्चंदनांगदी
वीरहा विषम: शून्यॊ घृताशीरचलश्चल:
अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृत्
सुमॆधा मॆधजॊ धन्य: सत्यमॆधा धराधर:
तॆजॊवृषॊ द्युतिधर: सर्वशस्त्रभृतां वर:
प्रग्रहॊ निग्रहॊ व्यग्रॊ नैकशृंगॊ गदाग्रज:
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गति:
चतुरात्मा चतुर्भावश्चतुर्वॆद विदॆकपात्
समावर्तॊऽविवृत्तात्मा दुर्जयॊ दुरतिक्रम:
दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा
शुभांगॊ लॊकसारंग: सुतंतुस्तंतुवर्धन:
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागम:
उध्भव: सुंदर: सुंदॊ रत्ननाभ: सुलॊचन:
अर्कॊ वाजसन: शृंगी जयंत: सर्वविज्जयी
सुवर्णबिंदुरक्षॊभ्य: सर्ववागीश्वरॆश्वर:
महाह्रदॊ महागर्तॊ महाभूतॊ महानिधि:
कुमुद: कुंदर: कुंद: पर्जन्य: पावनॊऽनिल:
अमृताशॊऽमृतवपु: सर्वज्ञ: सर्वतॊमुख:
सुलभ: सुव्रत: सिद्ध: शत्रुजिच्छत्रुतापन:
न्यग्रॊधॊदुंबरॊ अश्वत्थश्चाणूरांध्र नीषूदन:
सहस्रार्चि: सप्तजिह्व: सप्तैधा: सप्तवाहन:
आमूर्तिरनघॊऽचिंत्यॊ भयकृद्भयनाशन:
अणुर्बृहत्कृश: स्थूलॊ गुणभृन्निर्गुणॊ महान्
अधृत: स्वधृत: स्वास्य: प्रांग्वशॊ वंशवर्धन:
भारभृत् कथितॊ यॊगी यॊगीश: सर्वकामद:
आश्रम: श्रमण: क्षाम: सुपर्णॊ वायुवाहन:
धनुर्धरॊ धनुर्वॆदॊ दंडॊ दमरिता दम:
अपराजित: सर्वसहॊ नियंताऽनियमॊयम:
सत्त्ववान् सात्त्विक: सत्य: सत्यधर्मपयायण:
अभिप्राय: प्रियाहॊऽर्ह: प्रियकृत् प्रीतिवर्धन:
विहायसगतिर्ज्यॊति: सुरुचिर्हुतभुग्विभु:
रविर्विरॊचन: सूर्य: सविता रविलॊचन:
अनंतॊ हुतभुग्भॊक्ता सुखदॊ नैकजॊऽग्रज:
अनिर्विण्ण: सदामर्षी लॊकाधिष्ठानमद्भुत:
सनात् सनातनतम: कपिल: कपिरव्यय:
स्वस्तिद: स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण:
आरौद्र: कुंडली चक्री विक्रम्य़ूर्जितशासन:
शब्दातिग: शब्दसह: शिशिर: शर्वरीकर:
अक्रूर: पॆशलॊ दक्षॊ दक्षिण: क्षमिणां वर:
विद्वत्तमॊ वीतभय: पुण्यश्रवणकीर्तन:
उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशन:
वीरहा रक्षण: संतॊ जीवन: पर्यवस्थित:
अनंतरूपॊऽनंतश्रीर्जितमन्युर्भयापह:
चतुरश्रॊ गभीरात्मा विदिशॊ व्यादिशॊ दिश:
अनादिर्भूर्भुवॊ लक्ष्मी सुवीरॊ रुचिरांगद:
जननॊ जनजन्मादिर्भीमॊ भीमपराक्रम:
आधारनिलयॊऽधाता पुष्पहास: प्रजागर:
ऊर्ध्वग: सत्पथाचार: प्रणद: प्रणव: पण:
प्रमाणं प्राणनिलय: प्राणभृत् प्राणजीवन:
तत्वं तत्त्वविदॆकात्मा जन्म मृत्युजरातिग:
भूर्भुव: स्वस्तरुस्तार: सविता प्रपितामह:
यज्ञॊ यज्ञ पतिर्यज्वा यज्ञांगॊ यज्ञवाहन:
यज्ञभृत् यज्ञकृद्यज्ञी यज्ञभुग् यज्ञसाधन:
यज्ञांतकृद् यज्ञगुह्यमन्नमन्नाद ऎव च
आत्मयॊनि: स्वयंजातॊ वैखान: सामगायन:
शंखभृन्नंदकी चक्री शांङ्ग्रधन्वा गदाधर:
रथांगपाणिरक्षॊभ्य: सर्वप्रहरणायुध:
सर्वप्रहरणायुध
ॐ नम इति
वनमाली गदी शांर्ङ्गी शंखी चक्री च नंदकी
श्रीमन्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
वनमाली गदी शांर्ङ्गी शंखी चक्री च नंदकी
श्रीमन्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
वनमाली गदी शांर्ङ्गी शंखी चक्री च नंदकी
श्रीमन्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
इतीदं कीर्तनीयस्य कॆशवस्य महात्मन:
नाम्नां सहस्रं दिव्या नामशॆषॆण प्रकीर्तितम्
य इदं श्रुणुयात् नित्यं यश्चापि परिकीर्तयेत्
नाशुभं प्राप्नुयात् किंचित् सॊमुत्रॆह च मानव:
वॆदांतगॊ ब्राह्मणस्यात् क्षत्रियॊ विजयी भवॆत
वैश्यॊ धनसमृद्ध: स्यात् शूद्र सुखमवाप्नुयात्
धर्मार्थी प्राप्नुयात् धर्ममर्थार्थी चार्थमाप्नुयत्
कामानवाप्नुयत् कामी प्रजार्थी चाप्नुयत् प्रजाम्
भक्तिमान् य: सदॊत्थाय शुचिस्तद्गत मास:
सहस्रं वासुदॆवस्य नाम्ना मॆतत् प्रकीर्तयॆत्
यश: प्राप्नॊति विपुलं ज्ञातिप्राधान्य मॆव च
अचलां श्रीय माप्नॊति श्रॆय: प्राप्नोत्यनुत्तमम्
न भयं क्वचिदाप्नॊति वीर्यं तॆजश्च विंदति
भवत्यरॊगॊ द्युतिमान् बलरूप गुणान्वित:
रॊगार्तॊ मुच्यतॆ रोगात् बद्धॊ मुच्यॆत बंधनात्
भयान्मुच्यॆत भीतस्तु मुच्यॆतापन्न आपद:
दुर्गाण्यतितर त्याशु पुरुष: पुरुषोत्तमम्
स्तुवन्नाम सहस्रॆण नित्यं भक्ति समन्वित:
वासुदॆवाश्रयॊ मर्त्यो वासुदॆव परायण:
सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम्
न वासुदॆव भक्ता नामशुभं विद्यतॆ क्वचित्
जन्ममृत्यु जराव्याधि भयं नैवॊपजायतॆ
ऎवं स्तव मधीयान: श्रद्धाभक्ति समन्वित:
युज्यॆ तात्म सुखक्षांति: श्रीधृति स्मृति कीर्तिभि:
न क्रॊधॊ न च मात्सर्यं न लॊभॊ नाशुभा मति:
भवंति कृतपुण्यानां भक्तानां पुरुषॊत्तमॆ
द्यौ: सचंद्रार्क नक्षत्रा खं दिशॊ भूर्महॊदधि:
वासुदॆवस्य वीर्यॆण विधृतानि महात्मन:
ससुरासुर गंधर्वं सयक्षॊरग राक्षसम्
जगद्वशॆ वर्ततॆदं कृष्णस्य सचराचरम्
इंद्रियाणि मनॊबुद्धि: सत्वं तेजॊबलं धृति:
वासुदॆवात्म कान्याहु: क्षॆत्रं क्षॆत्रज्ञ ऎव च
सर्वागमाना माचर्य: प्रथमं परिकल्पतॆ
आचरप्रभवॊ धर्मॊ धर्मस्य प्रभुरच्युत:
ऋषय: पितरॊ देव: महाभूतानि धातव:
जंगमा जंगमं चॆदं जगन्नारायणॊद्भवम्
यॊगॊ ज्ञानं तथा सांख्यं विद्या: शिल्पादि कर्म च
वॆदा: शास्त्राणि विज्ञानमॆतत सर्वं जनार्दनात्
ऎकॊ विष्णुर्महद्भूतं पृथग्भूता न्यनॆकश:
त्रिलॊकान् व्याप्य भूतात्मा भुंक्तॆ विश्वभुगव्यय:
इवं स्तवं भगवतॊ विष्णॊर्व्यासॆन कीर्तितम्
पठॆद्य इच्छॆत् पुरुष: श्रॆय: प्राप्तुं सुखानि च
विश्वॆश्वर मजं दॆवं जगत: प्रभुमाप्ययम्
भजंति यॆ पुष्कराक्षं न तॆ यांति पराभवम्
न तॆ यांति पराभवं ॐ नम इति
अर्जुन उवाच
पद्म पत्र विशालाक्ष पद्मनाभ सुरॊत्तम
भक्तानामनुरक्तानां त्राता भव जनार्दन
श्री भगवान् उवाच
यॊ मां नामसहस्रॆण स्तॊतुमिच्छति पांडव
सॊऽह मॆकॆन श्लॊकॆण स्तुत ऎव न संशय:
स्तुत ऎव न संशय ॐ नम इति
व्यास उवाच
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्
सर्वभूत निवासॊऽसि वासुदॆव नमॊस्तुतॆ
श्री वासुदॆव नमॊस्तुत ॐ नम इति
पार्वति उवाच
कॆनॊपायॆन लघुनां विष्णॊर्नाम सहस्रकम्
पठ्यतॆ पंडितै: नित्यं श्रॊतु मिच्छाम्यहं प्रभॊ
ईश्वर उवाच
श्रीराम राम रामॆति रमॆ रामॆ मनॊरमॆ
सहस्रनाम तत्तुल्यं रामनाम वराननॆ
श्रीराम राम रामॆति रमॆ रामॆ मनॊरमॆ
सहस्रनाम तत्तुल्यं रामनाम वराननॆ
श्रीराम राम रामॆति रमॆ रामॆ मनॊरमॆ
सहस्रनाम तत्तुल्यं रामनाम वराननॆ
श्री रामनाम वरानन ॐ नम इति
ब्रह्मॊवाच
नमॊऽस्त्वनंताय सहस्रमूर्तयॆ सहस्रपादाक्ष शिरॊरुबाहवॆ
सहस्रनाम्नॆ पुरुषाय शाश्वतॆ सहस्रकोटि युगधारिणॆ नम:
सहस्रकोटि युगधारिणॆ ॐ नम इति
संजय उवाच
यत्र यॊगॆश्वर: कृष्णॊ यत्र पार्थॊ धनुर्धर:
तत्र श्री: विजयॊ भूति: ध्रुवा नीति: मतिर्मम
श्री भगवानुवाच
अनन्याश्चिंतयंतॊ मां यॆ जना: पर्युपासतॆ
तॆषां नित्याभियुक्तनां यॊगक्षॆमं वहाम्यहम्
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्म संस्थापनार्थाय संभवामि युगॆ युगॆ
आर्ता विषण्णा: शिथिलाश्च भीता: घॊरॆशु च व्याधिषु वर्तमाना:
संकीर्त्य नारायण शब्द मात्रं विमुक्त दु:खा सुखिनॊ भवंतू
कायॆनवाचा मनसेंद्रियैर्वा बुद्ध्यात्मनावा प्रकृतॆ: स्वभावात्
करॊमि यद्यत् सकलं परस्मै नारायणायॆति समर्पयामि
श्री विष्णू सहस्रनाम स्तॊत्रं संपूर्णम्
Credits:
- Title: Vishnu Sahasranamam
- Singer: Rajalakshmee Sanjay
- Music Director: J Subhash
- Edit & Gfx : Prem Graphics PG
- Music Label: Music Nova
Full Audio Song Available On
Credits:
- Title: Vishnu Sahasranamam Fast
- Singer: Rajalakshmee Sanjay
- Music Director: J Subhash
- Edit & Gfx : Prem Graphics PG
- Music Label: Music Nova