Saturday, April 26, 2025
Saturday, April 26, 2025
HomeHanuman Songsपंचमुखी हनुमान कवच Panchmukhi Hanuman Kavach | Suresh Wadkar | Hanuman Songs...

पंचमुखी हनुमान कवच Panchmukhi Hanuman Kavach | Suresh Wadkar | Hanuman Songs | Bhakti Song | Kavach

Credits:

  • Singer: Suresh Wadkar
  • Music Director: J Subhash
  • Language: Sanskrit
  • Edit & Gfx : Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available on

Lyrics

  • English
  • Hindi

Om Ham Hanumate Namah
Shri Ganeshaya Namah
Panchmukh Hanumat Kavach
Sabhi Prakar Ke Anishth
Door Karnewala Hain
Iske Niyamit Path Se Sabhi Prakar Ke
Rog Aur Kasht Door Hote Hain
Panchmukhi Shri Hanuman Ji Ka Chitra
Yadi Ghar Ke Pravesh Dwar Lagaya Jaye
To Bada Hi Mangalkari Hota Hai
Aur Shri Hanuman Ji Ki Krupa
Prapt Ho Jaati Hai
Bhakt Jano Aaiye
Panchmukhi Shri Hanuman Ji Ki Kavach Ka
Path Karte Hain

Srī Garuḍa Uvāca
Atha Dhyaanam Pravakshyaami Shri’nusarvaangasundari
Yatkri’tam Devadevena Dhyaanam Hanumatah’ Priyam
Panchavaktram Mahaabheemam Tripanchanayanairyutam
Baahubhirdashabhiryuktam Sarvakaamaarthasiddhidam
Poorvam Tu Vaanaram Vaktram Kot’isooryasamaprabham
Dansht’raakaraalavadanam Bhri’kut’eekut’ilekshanam
Asyaiva Dakshinam Vaktram Naarasimham Mahaadbhutam
Atyugratejovapusham Bheeshanam Bhayanaashanam

Pashchimam Gaarud’am Vaktram Vakratund’am Mahaabalam
Sarvanaagaprashamanam Vishabhootaadikri’ntanam
Uttaram Saukaram Vaktram Kri’shnam Deeptam Nabhopamam
Paataalasimhavetaalajvararogaadikri’ntanam
Oordhvam Hayaananam Ghoram Daanavaantakaram Param
Yena Vaktrena Viprendra Taarakaakhyam Mahaasuram
Jaghaana Sharanam Tatsyaatsarvashatruharam Param
Dhyaatvaa Panchamukham Rudram Hanumantam Dayaanidhim

Khad’gam Trishoolam Khat’vaangam Paashamankushaparvatam
Musht’im Kaumodakeem Vri’ksham Dhaarayantam Kamand’alum
Bhindipaalam Jnyaanamudraam Dashabhirmunipungavam
Etaanyaayudhajaalaani Dhaarayantam Bhajaamyaham
Pretaasanopavisht’am Tam Sarvaabharanabhooshitam
Divyamaalyaambaradharam Divyagandhaanulepanam

Sarvaashcharyamayam Devam Hanumadvishvatomukham
Panchaasyamachyutamanekavichitravarnavaktram
Shashaankashikharam Kapiraajavaryama
Peetaambaraadimukut’airoopashobhitaangam
Pingaakshamaadyamanisham Manasaa Smaraami
Markat’esham Mahotsaaham Sarvashatruharam Param
Shatru Samhara Maam Raksha Shreemannaapadamuddhara
Om Harimarkat’a Markat’a Mantramidam Parilikhyati Likhyati Vaamatal
Yadi Nashyati Nashyati Shatrukulam Yadi Munchati Munchati Vaamalataa
Idam Kavacham Pat’hitvaa Tu Mahaakavacham Pat’hennarah
Ekavaaram Japetstotram Sarvashatrunivaaranam
Dvivaaram Tu Pat’hennityam Putrapautrapravardhanam
Trivaaram Cha Pat’hennityam Sarvasampatkaram Shubham

Chaturvaaram Pat’hennityam Sarvaroganivaaranam
Panchavaaram Pat’hennityam Sarvalokavashankaram
Shad’vaaram Cha Pat’hennityam Sarvadevavashankaram
Saptavaaram Pat’hennityam Sarvasaubhaagyadaayakam
Asht’avaaram Pat’hennityamisht’akaamaarthasiddhidam
Navavaaram Pat’hennityam Raajabhogamavaapnuyaat
Dashavaaram Pat’hennityam Trailokyajnyaanadarshanam
Rudraavri’ttim Pat’hennityam Sarvasiddhirbhaveddhruvam

Nirbalo Rogayuktashcha Mahaavyaadhyaadipeed’itah
Kavachasmaranenaiva Mahaabalamavaapnuyaat
Iti Shreesudarshanasamhitaayaam Shreeraamachandraseetaaproktam
Shreepanchamukhahanumatkavacham Sampoornam

ॐ हं हनुमते नमः
श्री गणेशाय नमः
पंचमुख हनुमत कवच
सभी प्रकार के अनिष्ठ
दूर करनेवाला हैं
इसके नियमित पाठ से सभी प्रकार के
रोग और कष्ट दूर होते हैं
पंचमुखी श्री हनुमान जी का चित्र
यदि घर के प्रवेश द्वार पर लगाया जाय
तो बड़ा ही मंगलकारी होता हैं
और श्री हनुमान जी की कृपा
प्राप्त हो जाती है
भक्त जनो आइये
पंचमुखी श्री हनुमान जी की कवच का
पाठ करते हैं

श्री गरुड उवाच
अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम्
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्
अत्युग्रतेजोवपुषं भीषणं भयनाशनम्

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्
सर्वनागप्रशमनं विषभूतादिकृन्तनम्
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्
पातालसिंहवेतालज्वररोगादिकृन्तनम्
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम्
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम्

खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम्
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम्
एतान्यायुधजालानि धारयन्तं भजाम्यहम्
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्

सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मराम
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्ध
ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतल
यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलत
इदं कवचं पठित्वा तु महाकवचं पठेन्नर
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम्
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम्
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम्
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम्
नववारं पठेन्नित्यं राजभोगमवाप्नुयात्
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम्

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः
कवचस्मरणेनैव महाबलमवाप्नुयात्
इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम्

ॐ श्री हनुमताये नमः

RELATED SONGS

Most Popular

TOP CATEGORIES