Saturday, April 26, 2025
Saturday, April 26, 2025
HomeGanpati SongsGANPATI ATHARVASHIRSHA गणपती अथर्वशीर्ष - SURESH WADKAR | GANESH SONGS, BHAKTI SONG...

GANPATI ATHARVASHIRSHA गणपती अथर्वशीर्ष – SURESH WADKAR | GANESH SONGS, BHAKTI SONG | ATHARVASHIRSHA

Credits:

  • Singer: Suresh Wadkar
  • Music Director: J Subhash
  • Edit & Gfx : Prem Graphics PG
  • Label: Music Nova

Full Audio Song Available on

  • English
  • Hindi

Om Gan Ganpataye Namah
Om Bhadram Karnnebhih Shrnnuyaama Devaah
Bhadram Pashyema-Akssabhir-Yajatraah
Sthirair-Anggais-Tussttuvaamsas-Tanuubhih
Vyashema Devahitam Yad-Aayuh

Om
Svasti Na Indro Vrddha-Shravaah
Svasti Nah Puussaa Vishva-Vedaah
Svasti Nas-Taarkssyo Arisstta-Nemih
Svasti No Brhaspatir-Dadhaatu
Om Shaantih Shaantih Shaantih

Hari Om
Om Namaste Ganpataye

Tvam-Eva Pratyakssam Tattvam-Asi
Tvam-Eva Kevalam Kartaa-[A]si
Tvam-Eva Kevalam Dhartaa-[A]si
Tvam-Eva Kevalam Hartaa-[A]si
Tvam-Eva Sarvam Khalv[u]-Idam Brahma-Asi
Tvam Saakssaad-Aatmaa-[A]si Nityam

Rtam Vacmi
Satyam Vacmi
Ava Tvam Maam
Ava Vaktaaram
Ava Shrotaaram
Ava Daataaram
Ava Dhaataaram
Ava-Anuucaanam-Ava Shissyam
Ava Pashcaattaat
Ava Purastaat
Avo[a-U]ttaraattaat
Ava Dakssinnaattaat
Ava Co[a-U]rdhvaattaat
Ava-Adharaattaat
Sarvato Maam Paahi Paahi Samantaat

Tvam Vaangmayas-Tvam Cinmayah
Tvam-Aanandamayas-Tvam Brahmamayah
Tvam Saccidaanandaa-[A]dvitiiyo-[A]si
Tvam Pratyakssam Brahma-Asi
Tvam Jnyaanamayo Vijnyaanamayo-[A]si

Sarvam Jagad-Idam Tvatto Jaayate
Sarvam Jagad-Idam Tvattas-Tisstthati
Sarvam Jagad-Idam Tvayi Layamessyati
Sarvam Jagad-Idam Tvayi Pratyeti

Tvam Bhuumir-Aapo-[A]nalo-[A]nilo Nabhah
Tvam Catvaari Vaak Padaani
Tvam Gunna-Traya-Atiitah
Tvam Avasthaa-Traya-Atiitah
Tvam Deha-Traya-Atiitah
Tvam Kaala-Traya-Atiitah
Tvam Muulaadhaara-Sthito-[A]si Nityam
Tvam Shakti-Traya-[A]atmakah
Tvaam Yogino Dhyaayanti Nityam
Tvam Brahmaa Tvam Vissnnus-Tvam
Rudras-Tvam-Indras-Tvam-Agnis-Tvam
Vaayus-Tvam Suuryas-Tvam Candramaas-Tvam
Brahma Bhuur-Bhuvas-Suvar-Om

Ganna-[A]adim Puurvam-Uccaarya Varnna-[A]adiims-Tad-Anantaram
Anusvaarah Paratarah
Ardhendu-Lasitam
Taarenna Rddham
Etat-Tava Manu-Svaruupam

Ga-kaarah Puurva-Ruupam
A-kaaro Madhya-Ruupam
Anusvaarash-Ca-Antya-Ruupam
Bindur-Uttara-Ruupam
Naadas-Samdhaanam
Samhitaa Samdhih

Sai[a-E]ssaa Gannesha-Vidyaa
Gannaka Rssih
Nicrdgaayatriic-Chandah
Shri Maha Gannapatir-Devataa
Om Gam Gannapataye Namah

Eka-Dantaaya Vidmahe Vakra-Tunnddaaya Dhiimahi
Tan-No Dantih Pracodayaat
Eka-Dantam Catur-Hastam Paasham-Angkusha-Dhaarinnam
Radam Ca Vara-Dam Hastair-Bibhraannam Muussaka-Dhvajam
Raktam Lambo[a-U]daram Shuurpa-Karnnakam Rakta-Vaasasam
Rakta-Gandha-Anulipta-Anggam Rakta-Pusspais-Supuujitam

Bhakta-Anukampinam Devam Jagat-Kaarannam-Acyutam
Aavirbhuutam Ca Srssttya[i-A]adau Prakrteh Purussaat-Param
Evam Dhyaayati Yo Nityam Sa Yogii Yoginaam Varah

Namo Vraata-Pataye
Namo Ganna-Pataye
Namah Pramatha-Pataye
Namas-Te-[A]stu Lambo[a-U]daraayai[a-E]ka-Dantaaya
Vighna-Naashine Shiva-Sutaaya Shri Varada-Muurtaye Namo Namah

Etad-Atharvashiirssam Yo-[A]dhiite Sa Brahma-Bhuuyaaya Kalpate
Sa Sarva-Vighnair-Na Baadhyate
Sa Sarvatra Sukham-Edhate
Sa Pan.ca-Mahaa-Paapaat-Pramucyate

Saayam-Adhiiyaano Divasa-Krtam Paapam Naashayati
Praatar-Adhiiyaano Raatri-Krtam Paapam Naashayati
Saayam Praatah Prayun.jaano Paapo-[A]paapo Bhavati
Sarvatra-Adhiiyaano-[A]pavighno Bhavati
Dharma-Artha-Kaama-Mokssam Ca Vindati

Idam-Atharvashiirssam-Ashissyaaya Na Deyam
Yo Yadi Mohaad-Daasyati Sa Paapiiyaan Bhavati
Sahasra-[A]avartanaad-Yam Yam Kaamam-Adhiite Tam Tam-Anena Saadhayet

Anena Gannapatim-Abhissin.cati Sa Vaagmii Bhavati
Caturthyaam-Anashnan Japati Sa Vidyaavaan Bhavati
Itya[i-A]tharvanna-Vaakyam
Brahma-Adya-[A]avarannam Vidyaan-Na Bibheti Kadaacane[a-I]ti

Yo Duurvaa-[A]ngkurair-Yajati Sa Vaishravanno[a-U]pamo Bhavati
Yo Laajair-Yajati Sa Yashovaan Bhavati
Sa Medhaavaan Bhavati
Yo Modaka-Sahasrenna Yajati Sa Vaan.chita-Phalam-Avaapnoti
Yas-Saajya-Samidbhir-Yajati Sa Sarvam Labhate Sa Sarvam Labhate

घर में पधारो गजाननजी
मेरे घर में पधारो
घर में पधारो गजाननजी
मेरे घर में पधारो

रिद्धि सिद्धि लेके
आ गणराजा
मेरे घर में पधारो
रिद्धि सिद्धि लेके
आ गणराजा
मेरे घर में पधारो
घर में पधारो घर में पधारो घर में पधारो
घर में पधारो गजाननजी
मेरे घर में पधारो

राम जी आना
लक्ष्मण जी आना
राम जी आना
लक्ष्मण जी आना
संग में लाना सीता मैया
मेरे घर में पधारो

घर में पधारो गजाननजी
मेरे घर में पधारो

ब्रम्हा जी आना
विष्णु जी आना
ब्रम्हा जी आना
विष्णु जी आना
भोले शंकर जी ले आना
मेरे घर में पधारो

घर में पधारो गजाननजी
मेरे घर में पधारो

लक्ष्मी जी आना
गौरी जी आना
लक्ष्मी जी आना
गौरी जी आना
सरस्वती मैया को ले आना
मेरे घर में पधारो

घर में पधारो गजाननजी
मेरे घर में पधारो

विघन को हरना
मंगल करना
विघन को हरना
मंगल करना
कारज शुभ कर जाना
मेरे घर में पधारो

घर में पधारो गजाननजी
मेरे घर में पधारो
घर में पधारो गजाननजी
मेरे घर में पधारो
घर में पधारो गजाननजी
मेरे घर में पधारो

RELATED SONGS

Most Popular

TOP CATEGORIES