Monday, May 5, 2025
Monday, May 5, 2025
HomeLakshmi Maa SongsSri Suktam with Lyrics - Mahalakshmi Stotram

Sri Suktam with Lyrics – Mahalakshmi Stotram

“श्री सूक्त” वैदिक संस्कृत में रचित एक अत्यंत प्रसिद्ध और शक्तिशाली स्तुति (स्तोत्र) है, जो देवी महालक्ष्मी की आराधना के लिए बोली जाती है। यह ऋग्वेद (खिला सूक्तों में) से लिया गया है और देवी लक्ष्मी के धन, ऐश्वर्य, सौंदर्य, सौभाग्य, और समृद्धि स्वरूप का गुणगान करता है।

श्री सूक्त का उद्देश्य:

  • देवी लक्ष्मी को प्रसन्न करना
  • धन-समृद्धि और सौभाग्य प्राप्त करना
  • मानसिक और भौतिक सुख की प्राप्ति
  • परिवार, घर, और जीवन में स्थिरता व संतुलन लाना

श्री सूक्त में देवी लक्ष्मी का स्वरूप कैसे वर्णित है?

  • कमल पर विराजमान
  • सोने, रत्नों, और दिव्यता से आभूषित
  • सौम्य, सुंदर और कृपालु
  • ब्रह्मा, विष्णु, शिव द्वारा पूज्य
  • दुःख, दरिद्रता, रोग और संकट को हरने वाली

श्री सूक्त के लाभ:

  • आर्थिक कष्टों से मुक्ति
  • परिवार में सुख-शांति और समृद्धि
  • व्यवसाय या नौकरी में सफलता
  • आध्यात्मिक उन्नति और आत्मविश्वास में वृद्धि

Sri Suktam Lyrics:

  • English
  • Sanskrit

Hari Om

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam

Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim
Chandraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha

Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham

Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet

Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham

Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me

Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute

Vainateya Somam Piba Somam Pibatu Vrtrahaa
Somam Dhanasya Somino Mahyam Dadaatu Sominah

Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi

Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva

Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam

Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa

Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana- Sthaam
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam

Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike
Sharannye Try-Ambake Devi Naaraayanni Namostu Te
Naaraayanni Namostu Te Naaraayanni Namostu Te

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam

Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi
Tan[t]-No Lakssmiih Pracodayaat

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh

Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa

Ya Evam Veda
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih

हरिः ॐ

हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्

अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम्

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्

तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणो

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः

तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोस्मि राष्ट्रेऽस्मिन् किर्तिमृद्धिं ददातु मे

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीगं सर्वभूतानां तामिहोपह्वये श्रियम्

मनसः काममाकूतिं वाचस्सत्यमशीमहि
पशूनां रुपमन्नस्य मयि श्रीः श्रयतां यशः

कर्दमेन प्रजा-भूता, मयि सम्भ्रम-कर्दम
श्रियं वासय मे कुले, मातरं पद्म-मालिनीम्

आपः सृजन्तु स्निग्धानि, चिक्लीत वस मे गृहे
निच-देवी मातरं श्रियं वासय मे कुले

आर्द्रां पुष्करिणीं पुष्टिं, सुवर्णां हेम-मालिनीम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम्

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत्

पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम्

अश्वदायि गोदायि धनदायि महाधने
धनं मे जुषतां देवि सर्वकामांश्च देहि मे

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्
प्रजानां भवसि माता आयुष्मन्तं करोतु माम्

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम्
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम्

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम्
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम्

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते
नारायणि नमोऽस्तु ते नारायणि नमोऽस्तु ते

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम्

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि
तन्नो लक्ष्मीः प्रचोदयात्

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः
भयशोकमनस्तापा नश्यन्तु मम सर्वदा

य एवं वेद
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि
तन्नो लक्ष्मीः प्रचोदयात्
ॐ शान्तिः शान्तिः शान्तिः

Credits:

  • Title: Sri Suktam
  • Singer: Rajalakshmee Sanjay
  • Music Director: Navin – Manish
  • Lyrics: Traditional
  • Edit & Gfx: Prem Graphics PG
  • Music Label: Music Nova

Full Audio Song Available On

Previous article
RELATED SONGS

Most Popular

TOP CATEGORIES